8. महाहत्थिपदोपमसुत्तवण्णना

300. एवं मे सुतन्ति महाहत्थिपदोपमसुत्तं. तत्थ जङ्गलानन्ति पथवीतलचारीनं. पाणानन्ति सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं पक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. यदिदं महन्तत्तेनाति महन्तभावेन अग्गं अक्खायति, न गुणवसेनाति अत्थो. ये केचि कुसला धम्माति ये केचि लोकिया वा लोकुत्तरा वा कुसला धम्मा. सङ्गहं गच्छन्तीति एत्थ चतुब्बिधो सङ्गहो– सजातिसङ्गहो, सञ्जातिसङ्गहो, किरियसङ्गहो, गणनसङ्गहोति. तत्थ “सब्बे खत्तिया आगच्छन्तु सब्बे ब्राह्मणा”ति एवं समानजातिवसेन सङ्गहो सजातिसङ्गहो नाम. “सब्बे कोसलका सब्बे मागधका”ति एवं सञ्जातिदेसवसेन सङ्गहो सञ्जातिसङ्गहो नाम. “सब्बे रथिका सब्बे धनुग्गहा”ति एवं किरियवसेन सङ्गहो किरियसङ्गहो नाम. “चक्खायतनं कतमक्खन्धगणनं गच्छतीति? चक्खायतनं रूपक्खन्धगणनं गच्छति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहितन्”ति (कथा. 471), अयं गणनसङ्गहो नाम. इमस्मिम्पि ठाने अयमेव अधिप्पेतो.
ननु च “चतुन्नं अरियसच्चानं कति कुसला कति अकुसला कति अब्याकताति पञ्हस्स विस्सज्जने समुदयसच्चं अकुसलं, मग्गसच्चं कुसलं, निरोधसच्चं अब्याकतं, दुक्खसच्चं सिया कुसलं, सिया अकुसलं, सिया अब्याकतन्”ति (विभ. 216-217) आगतत्ता चतुभूमकम्पि कुसलं दियड्ढमेव सच्चं भजति. अथ कस्मा महाथेरो चतूसु अरियसच्चेसु गणनं गच्छतीति आहाति? सच्चानं अन्तोगधत्ता. यथा हि “साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतं अन्वद्धमासं उद्देसं आगच्छति, यत्थ अत्तकामा कुलपुत्ता सिक्खन्ति. तिस्सो इमा, भिक्खवे, सिक्खा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खा”ति (a. नि. 3.88) एत्थ साधिकमिदं दियड्ढसिक्खापदसतं एका अधिसीलसिक्खाव होति, तं सिक्खन्तोपि तिस्सो सिक्खा सिक्खतीति दस्सितो, सिक्खानं अन्तोगधत्ता. यथा च एकस्स हत्थिपदस्स चतूसु कोट्ठासेसु एकस्मिं कोट्ठासे ओतिण्णानिपि द्वीसु तीसु चतूसु कोट्ठासेसु ओतिण्णानिपि सिङ्गालससमिगादीनं पादानि हत्थिपदे समोधानं गतानेव होन्ति. हत्थिपदतो अमुच्चित्वा तस्सेव अन्तोगधत्ता. एवमेव एकस्मिम्पि द्वीसुपि तीसुपि चतूसुपि सच्चेसु गणनं गता धम्मा चतूसु सच्चेसु गणनं गताव होन्ति; सच्चानं अन्तोगधत्ताति दियड्ढसच्चगणनं गतेपि कुसलधम्मे “सब्बे ते चतूसु अरियसच्चेसु सङ्गहं गच्छन्ती”ति आह. “दुक्खे अरियसच्चे”ति-आदीसु उद्देसपदेसु चेव जातिपि दुक्खाति-आदीसु निद्देसपदेसु च यं वत्तब्बं, तं विसुद्धिमग्गे वुत्तमेव. केवलं पनेत्थ देसनानुक्कमोव वेदितब्बो.
301. यथा हि छेको विलीवकारो सुजातं वेळुं लभित्वा चतुधा छेत्वा ततो तयो कोट्ठासे ठपेत्वा एकं गण्हित्वा पञ्चधा भिन्देय्य, ततोपि चत्तारो ठपेत्वा एकं गण्हित्वा फालेन्तो पञ्च पेसियो करेय्य, ततो चतस्सो ठपेत्वा एकं गण्हित्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेत्वा पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय ततो समुग्गबीजनितालवण्टादिनानप्पकारं वेळुविकतिं करेय्य, सो पिट्ठिभागञ्च इतरा च चतस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे कम्माय न उपनेस्सतीति न वत्तब्बो. एकप्पहारेन पन उपनेतुं न सक्का, अनुपुब्बेन उपनेस्सति. एवमेव अयं महाथेरोपि विलीवकारो सुजातं वेळुं लभित्वा चत्तारो कोट्ठासे विय, इमं महन्तं सुत्तन्तं आरभित्वा चतु-अरियसच्चवसेन मातिकं ठपेसि. विलीवकारस्स तयो कोट्ठासे ठपेत्वा एकं गहेत्वा तस्स पञ्चधा करणं विय थेरस्स तीणि अरियसच्चानि ठपेत्वा एकं दुक्खसच्चं गहेत्वा भाजेन्तस्स खन्धवसेन पञ्चधा करणं. ततो यथा सो विलीवकारो चत्तारो कोट्ठासे ठपेत्वा एकं भागं गहेत्वा पञ्चधा फालेसि, एवं थेरो चत्तारो अरूपक्खन्धे ठपेत्वा रूपक्खन्धं विभजन्तो चत्तारि च महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपन्ति पञ्चधा अकासि. ततो यथा सो विलीवकारो चतस्सो पेसियो ठपेत्वा एकं गहेत्वा कुच्छिभागं पिट्ठिभागन्ति द्विधा फालेसि, एवं थेरो उपादाय रूपञ्च तिस्सो च धातुयो ठपेत्वा एकं पथवीधातुं विभजन्तो अज्झत्तिकबाहिरवसेन द्विधा दस्सेसि. यथा सो विलीवकारो पिट्ठिभागं ठपेत्वा कुच्छिभागं आदाय नानप्पकारं विलीवविकतिं अकासि, एवं थेरो बाहिरं पथवीधातुं ठपेत्वा अज्झत्तिकं पथवीधातुं वीसतिया आकारेहि विभजित्वा दस्सेतुं कतमा चावुसो, अज्झत्तिका पथवीधातूति-आदिमाह.
यथा पन विलीवकारो पिट्ठिभागञ्च इतरा च चत्तस्सो पेसियो इतरे च चत्तारो कोट्ठासे इतरे च तयो कोट्ठासे अनुपुब्बेन कम्माय उपनेस्सति, न हि सक्का एकप्पहारेन उपनेतुं, एवं थेरोपि बाहिरञ्च पथवीधातुं इतरा च तिस्सो धातुयो उपादारूपञ्च इतरे च चत्तारो अरूपिनो खन्धे इतरानि च तीणि अरियसच्चानि अनुपुब्बेन विभजित्वा दस्सेस्सति, न हि सक्का एकप्पहारेन दस्सेतुं. अपिच राजपुत्तूपमायपि अयं कमो विभावेतब्बो–
एको किर महाराजा, तस्स परोसहस्सं पुत्ता. सो तेसं पिळन्धनपरिक्खारं चतूसु पेळासु ठपेत्वा जेट्ठपुत्तस्स अप्पेसि– “इदं ते, तात, भातिकानं पिळन्धनभण्डं तथारूपे छणे सम्पत्ते पिळन्धनं नो देहीति याचन्तानं ददेय्यासी”ति. सो “साधु देवा”ति सारगब्भे पटिसामेसि, तथारूपे छणदिवसे राजपुत्ता रञ्ञो सन्तिकं गन्त्वा “पिळन्धनं नो, तात, देथ, नक्खत्तं कीळिस्सामा”ति आहंसु. ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं, तं आहरापेत्वा पिळन्धथाति. ते साधूति पटिस्सुणित्वा तस्स सन्तिकं गन्त्वा, “तुम्हाकं किर नो हत्थे पिळन्धनभण्डं, तं देथा”ति आहंसु. सो एवं करिस्सामीति गब्भं विवरित्वा, चतस्सो पेळायो नीहरित्वा तिस्सो ठपेत्वा एकं विवरित्वा, ततो पञ्च समुग्गे नीहरित्वा चत्तारो ठपेत्वा एकं विवरित्वा, ततो पञ्चसु करण्डेसु नीहरितेसु चत्तारो ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा ततो हत्थूपगपादूपगादीनि नानप्पकारानि पिळन्धनानि नीहरित्वा अदासि. सो किञ्चापि इतरेहि चतूहि करण्डेहि इतरेहि चतूहि समुग्गेहि इतराहि तीहि पेळाहि न ताव भाजेत्वा देति, अनुपुब्बेन पन दस्सति, न हि सक्का एकप्पहारेन दातुं.
तत्थ महाराजा विय भगवा दट्ठब्बो. वुत्तम्पि चेतं– “राजाहमस्मि सेलाति भगवा, धम्मराजा अनुत्तरो”ति (सु. नि. 559). जेट्ठपुत्तो विय सारिपुत्तत्थेरो, वुत्तम्पि चेतं– “यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य, ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो, नो आमिसदायादो’ति सारिपुत्तमेव तं सम्मा वदमानो वदेय्य, भगवतो पुत्तो…पे… नो आमिसदायादो”ति (म. नि. 3.97). परोसहस्सराजपुत्ता विय भिक्खुसङ्घो दट्ठब्बो. वुत्तम्पि चेतं–
“परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति;
देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयन्”ति. (सं. नि. 1.216).
रञ्ञो तेसं पुत्तानं पिळन्धनं चतूसु पेळासु पक्खिपित्वा जेट्ठपुत्तस्स हत्थे ठपितकालो विय भगवतो धम्मसेनापतिस्स हत्थे चतुसच्चप्पकासनाय ठपितकालो, तेनेवाह– “सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्चानि वित्थारेन आचिक्खितुं देसेतुं पञ्ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातुन्”ति (म. नि. 3.371). तथारूपे खणे तेसं राजपुत्तानं तं राजानं उपसङ्कमित्वा पिळन्धनं याचनकालो विय भिक्खुसङ्घस्स वस्सूपनायिकसमये आगन्त्वा धम्मदेसनाय याचितकालो. उपकट्ठाय किर वस्सूपनायिकाय इदं सुत्तं देसितं. रञ्ञो, “ताता, जेट्ठभातिकस्स वो हत्थे मया पिळन्धनं ठपितं तं आहरापेत्वा पिळन्धथा”ति वुत्तकालो विय सम्बुद्धेनापि, “सेवेथ, भिक्खवे, सारिपुत्तमोग्गल्लाने, भजथ, भिक्खवे, सारिपुत्तमोग्गल्लाने. पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीनन्”ति एवं धम्मसेनापतिनो सन्तिके भिक्खूनं पेसितकालो.
राजपुत्तेहि रञ्ञो कथं सुत्वा जेट्ठभातिकस्स सन्तिकं गन्त्वा पिळन्धनं याचितकालो विय भिक्खूहि सत्थुकथं सुत्वा धम्मसेनापतिं उपसङ्कम्म धम्मदेसनं आयाचितकालो. जेट्ठभातिकस्स गब्भं विवरित्वा चतस्सो पेळायो नीहरित्वा ठपनं विय धम्मसेनापतिस्स इमं सुत्तन्तं आरभित्वा चतुन्नं अरियसच्चानं वसेन मातिकाय ठपनं. तिस्सो पेळायो ठपेत्वा एकं विवरित्वा ततो पञ्चसमुग्गनीहरणं विय तीणि अरियसच्चानि ठपेत्वा दुक्खं अरियसच्चं विभजन्तस्स पञ्चक्खन्धदस्सनं. चत्तारो समुग्गे ठपेत्वा एकं विवरित्वा ततो पञ्चकरण्डनीहरणं विय चत्तारो अरूपक्खन्धे ठपेत्वा एकं रूपक्खन्धं विभजन्तस्स चतुमहाभूत-उपादारूपवसेन पञ्चकोट्ठासदस्सनं.
302. चत्तारो करण्डे ठपेत्वा एकं विवरित्वा पिधानं पस्से ठपेत्वा हत्थूपगपादूपगादिपिळन्धनदानं विय तीणि महाभूतानि उपादारूपञ्च ठपेत्वा एकं पथवीधातुं विभजन्तस्स बाहिरं ताव पिधानं विय ठपेत्वा अज्झत्तिकाय पथवीधातुया नानासभावतो वीसतिया आकारेहि दस्सनत्थं “कतमा चावुसो अज्झत्तिका पथवीधातू”ति-आदिवचनं.
तस्स पन राजपुत्तस्स तेहि चतूहि करण्डेहि चतूहि समुग्गेहि तीहि च पेळाहि पच्छा अनुपुब्बेन नीहरित्वा पिळन्धनदानं विय थेरस्सापि इतरेसञ्च तिण्णं महाभूतानं उपादारूपानञ्च चतुन्नं अरूपक्खन्धानञ्च तिण्णं अरियसच्चानञ्च पच्छा अनुपुब्बेन भाजेत्वा दस्सनं वेदितब्बं. यं पनेतं “कतमा चावुसो, अज्झत्तिका पथवीधातू”ति-आदि वुत्तं. तत्थ अज्झत्तं पच्चत्तन्ति उभयम्पेतं नियकाधिवचनमेव. कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. उपादिन्नन्ति न कम्मसमुट्ठानमेव, अविसेसेन पन सरीरट्ठकस्सेतं गहणं. सरीरट्ठकञ्हि उपादिन्नं वा होतु, अनुपादिन्नं वा, आदिन्नगहितपरामट्ठवसेन सब्बं उपादिन्नमेव नाम. सेय्यथिदं– केसा लोमा…पे… उदरियं करीसन्ति इदं धातुकम्मट्ठानिकस्स कुलपुत्तस्स अज्झत्तिकपथवीधातुवसेन ताव कम्मट्ठानं विभत्तं. एत्थ पन मनसिकारं आरभित्वा विपस्सनं वड्ढेत्वा अरहत्तं गहेतुकामेन यं कातब्बं, तं सब्बं विसुद्धिमग्गे वित्थारितमेव. मत्थलुङ्गं पन न इध पाळि-आरुळ्हं. तम्पि आहरित्वा, विसुद्धिमग्गे वुत्तनयेनेव वण्णसण्ठानादिवसेन ववत्थपेत्वा, “अयम्पि अचेतना अब्याकता सुञ्ञा थद्धा पथवीधातु एवा”ति मनसि कातब्बं. यं वा पनञ्ञम्पीति इदं इतरेसु तीसु कोट्ठासेसु अनुगताय पथवीधातुया गहणत्थं वुत्तं. या चेव खो पन अज्झत्तिका पथवीधातूति या च अयं वुत्तप्पकारा अज्झत्तिका पथवीधातु. या च बाहिराति या च विभङ्गे, “अयो लोहं तिपु सीसन्”ति-आदिना (विभ. 173) नयेन आगता बाहिरा पथवीधातु.
एत्तावता थेरेन अज्झत्तिका पथवीधातु नानासभावतो वीसतिया आकारेहि वित्थारेन दस्सिता, बाहिरा सङ्खेपेन. कस्मा? यस्मिञ्हि ठाने सत्तानं आलयो निकन्ति पत्थना परियुट्ठानं गहणं परामासो बलवा होति, तत्थ तेसं आलयादीनं उद्धरणत्थं बुद्धा वा बुद्धसावका वा वित्थारकथं कथेन्ति. यत्थ पन न बलवा, तत्थ कत्तब्बकिच्चाभावतो सङ्खेपेन कथेन्ति. यथा हि कस्सको खेत्तं कसमानो यत्थ मूलसन्तानकानं बलवताय नङ्गलं लग्गति, तत्थ गोणे ठपेत्वा पंसुं वियूहित्वा मूलसन्तानकानि छेत्वा छेत्वा उद्धरन्तो बहुं वायामं करोति. यत्थ तानि नत्थि, तत्थ बलवं पयोगं कत्वा गोणे पिट्ठियं पहरमानो कसतियेव, एवंसम्पदमिदं वेदितब्बं.