पथवीधातुरेवेसाति दुविधापेसा थद्धट्ठेन कक्खळट्ठेन फरुसट्ठेन एकलक्खणा पथवीधातुयेव आवुसोति अज्झत्तिकं बाहिराय सद्धिं योजेत्वा दस्सेति. यस्मा बाहिराय पथवीधातुया अचेतनाभावो पाकटो, न अज्झत्तिकाय, तस्मा सा बाहिराय सद्धिं एकसदिसा अचेतनायेवाति गण्हन्तस्स सुखपरिग्गहो होति. यथा किं? यथा दन्तेन गोणेन सद्धिं योजितो अदन्तो कतिपाहमेव विसूकायति विप्फन्दति, अथ न चिरस्सेव दमथं उपेति. एवं अज्झत्तिकापि बाहिराय सद्धिं एकसदिसाति गण्हन्तस्स कतिपाहमेव अचेतनाभावो न उपट्ठाति, अथ न चिरेनेवस्सा अचेतनाभावो पाकटो होति. तं नेतं ममाति तं उभयम्पि न एतं मम, न एसोहमस्मि, न एसो मे अत्ताति एवं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. यथाभूतन्ति यथासभावं, तञ्हि अनिच्चादिसभावं, तस्मा अनिच्चं दुक्खमनत्ताति एवं दट्ठब्बन्ति अत्थो.
होति खो सो, आवुसोति कस्मा आरभि? बाहिर-आपोधातुवसेन बाहिराय पथवीधातुया विनासं दस्सेत्वा ततो विसेसतरेन उपादिन्नाय सरीरट्ठकपथवीधातुया विनासदस्सनत्थं. पकुप्पतीति आपोसंवट्टवसेन वड्ढमाना कुप्पति. अन्तरहिता तस्मिं समये बाहिरा पथवीधातु होतीति तस्मिं समये कोटिसतसहस्सचक्कवाळे खारोदकेन विलीयमाना उदकानुगता हुत्वा सब्बा पब्बतादिवसेन सण्ठिता पथवीधातु अन्तरहिता होति. विलीयित्वा उदकमेव होति. ताव महल्लिकायाति ताव महन्ताय.
दुवे सतसहस्सानि, चत्तारि नहुतानि च;
एत्तकं बहलत्तेन, सङ्खातायं वसुन्धराति.–

एवं बहलत्तेनेव महन्ताय, वित्थारतो पन कोटिसतसहस्सचक्कवाळप्पमाणाय. अनिच्चताति हुत्वा अभावता. खयधम्मताति खयं गमनसभावता वयधम्मताति वयं गमनसभावता. विपरिणामधम्मताति पकतिविजहनसभावता, इति सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्तं. यं पन अनिच्चं, तं दुक्खं. यं दुक्खं, तं अनत्ताति तीणिपि लक्खणानि आगतानेव होन्ति. मत्तट्ठकस्साति परित्तट्ठितिकस्स, तत्थ द्वीहाकारेहि इमस्स कायस्स परित्तट्ठितिता वेदितब्बा ठितिपरित्तताय च सरसपरित्तताय च. अयञ्हि अतीते चित्तक्खणे जीवित्थ, न जीवति, न जीविस्सति. अनागते चित्तक्खणे जीविस्सति, न जीवति, न जीवित्थ. पच्चुप्पन्ने चित्तक्खणे जीवति न जीवित्थ, न जीविस्सतीति वुच्चति.

“जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहु सो वत्तते खणो”ति.–

इदं एतस्सेव परित्तट्ठितिदस्सनत्थं वुत्तं. एवं ठितिपरित्तताय परित्तट्ठितिता वेदितब्बा.

अस्सासपस्सासूपनिबद्धादिभावेन पनस्स सरसपरित्तता वेदितब्बा. सत्तानञ्हि अस्सासूपनिबद्धं जीवितं, पस्सासूपनिबद्धं जीवितं, अस्सासपस्सासूपनिबद्धं जीवितं, महाभूतूपनिबद्धं जीवितं, कबळीकाराहारूपनिबद्धं जीवितं, विञ्ञाणूपनिबद्धं जीवितन्ति विसुद्धिमग्गे वित्थारितं.
तण्हुपादिन्नस्साति तण्हाय आदिन्नगहितपरामट्ठस्स अहन्ति वा ममन्ति वा अस्मीति वा. अथ ख्वास्स नोतेवेत्थ होतीति अथ खो अस्स भिक्खुनो एवं तीणि लक्खणानि आरोपेत्वा पस्सन्तस्स एत्थ अज्झत्तिकाय पथवीधातुया अहन्ति वाति-आदि तिविधो तण्हामानदिट्ठिग्गाहो नोतेव होति, न होतियेवाति अत्थो. यथा च आपोधातुवसेन, एवं तेजोधातुवायोधातुवसेनपि बाहिराय पथवीधातुया अन्तरधानं होति. इध पन एकंयेव आगतं. इतरानिपि अत्थतो वेदितब्बानि.
तञ्चे, आवुसोति इध तस्स धातुकम्मट्ठानिकस्स भिक्खुनो सोतद्वारे परिग्गहं पट्ठपेन्तो बलं दस्सेति. अक्कोसन्तीति दसहि अक्कोसवत्थूहि अक्कोसन्ति. परिभासन्तीति तया इदञ्चिदञ्च कतं, एवञ्च एवञ्च तं करिस्सामाति वाचाय परिभासन्ति. रोसेन्तीति घट्टेन्ति. विहेसेन्तीति दुक्खापेन्ति, सब्बं वाचाय घट्टनमेव वुत्तं. सो एवन्ति सो धातुकम्मट्ठानिको एवं सम्पजानाति. उप्पन्ना खो मे अयन्ति सम्पतिवत्तमानुप्पन्नभावेन च समुदाचारुप्पन्नभावेन च उप्पन्ना. सोतसम्फस्सजाति उपनिस्सयवसेन सोतसम्फस्सतो जाता सोतद्वारजवनवेदना, फस्सो अनिच्चोति सोतसम्फस्सो हुत्वा अभावट्ठेन अनिच्चोति पस्सति. वेदनादयोपि सोतसम्फस्ससम्पयुत्ताव वेदितब्बा. धातारम्मणमेवाति धातुसङ्खातमेव आरम्मणं. पक्खन्दतीति ओतरति. पसीदतीति तस्मिं आरम्मणे पसीदति, भुम्मवचनमेव वा एतं. ब्यञ्जनसन्धिवसेन “धातारम्मणमेवा”ति वुत्तं, धातारम्मणेयेवाति अयमेत्थ अत्थो. अधिमुच्चतीति धातुवसेन एवन्ति अधिमोक्खं लभति, न रज्जति, न दुस्सति. अयञ्हि सोतद्वारम्हि आरम्मणे आपाथगते मूलपरिञ्ञा-आगन्तुकतावकालिकवसेन परिग्गहं करोति, तस्स वित्थारकथा सतिपट्ठाने सतिसम्पजञ्ञपब्बे वुत्ता. सा पन तत्थ चक्खुद्वारवसेन वुत्ता, इध सोतद्वारवसेन वेदितब्बा.
एवं कतपरिग्गहस्स हि धातुकम्मट्ठानिकस्स बलवविपस्सकस्स सचेपि चक्खुद्वारादीसु आरम्मणे आपाथगते अयोनिसो आवज्जनं उप्पज्जति, वोट्ठब्बनं पत्वा एकं द्वे वारे आसेवनं लभित्वा चित्तं भवङ्गमेव ओतरति, न रागादिवसेन उप्पज्जति, अयं कोटिप्पत्तो तिक्खविपस्सको. अपरस्स रागादिवसेन एकं वारं जवनं जवति, जवनपरियोसाने पन रागादिवसेन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, पुन वारं तथा न जवति. अपरस्स एकवारं एवं आवज्जतो पुन दुतियवारं रागादिवसेन जवनं जवतियेव, दुतियवारावसाने पन एवं मे जवनं जवितन्ति आवज्जतो आरम्मणं परिग्गहितमेव होति, ततियवारे तथा न उप्पज्जति. एत्थ पन पठमो अतितिक्खो, ततियो अतिमन्दो, दुतियस्स पन वसेन इमस्मिं सुत्ते, लटुकिकोपमे, इन्द्रियभावने च अयमत्थो वेदितब्बो.
एवं सोतद्वारे परिग्गहितवसेन धातुकम्मट्ठानिकस्स बलं दस्सेत्वा इदानि कायद्वारे दीपेन्तो तञ्चे, आवुसोति-आदिमाह. अनिट्ठारम्मणञ्हि पत्वा द्वीसु वारेसु किलमति सोतद्वारे च कायद्वारे च. तस्मा यथा नाम खेत्तस्सामी पुरिसो कुदालं गहेत्वा खेत्तं अनुसञ्चरन्तो यत्थ वा तत्थ वा मत्तिकपिण्डं अदत्वा दुब्बलट्ठानेसुयेव कुदालेन भूमिं भिन्दित्वा सतिणमत्तिकपिण्डं देति. एवमेव महाथेरो अनागते सिक्खाकामा पधानकम्मिका कुलपुत्ता इमेसु द्वारेसु संवरं पट्ठपेत्वा खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्तीति इमेसुयेव द्वीसु द्वारेसु गाळ्हं कत्वा संवरं देसेन्तो इमं देसनं आरभि.
तत्थ समुदाचरन्तीति उपक्कमन्ति. पाणिसम्फस्सेनाति पाणिप्पहारेन, इतरेसुपि एसेव नयो. तथाभूतोति तथासभावो. यथाभूतस्मिन्ति यथासभावे. कमन्तीति पवत्तन्ति. एवं बुद्धं अनुस्सरतोति-आदीसु इतिपि सो भगवाति-आदिना नयेन अनुस्सरन्तोपि बुद्धं अनुस्सरति, वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि अनुस्सरतियेव. स्वाक्खातो भगवता धम्मोति-आदिना नयेन अनुस्सरन्तोपि धम्मं अनुस्सरति, ककचूपमोवादं अनुस्सरन्तोपि अनुस्सरतियेव. सुप्पटिपन्नोति-आदिना नयेन अनुस्सरन्तोपि सङ्घं अनुस्सरति, ककचोकन्तनं अधिवासयमानस्स भिक्खुनो गुणं अनुस्सरमानोपि अनुस्सरतियेव.
उपेक्खा कुसलनिस्सिता न सण्ठातीति इध विपस्सनुपेक्खा अधिप्पेता. उपेक्खा कुसलनिस्सिता सण्ठातीति इध छळङ्गुपेक्खा, सा पनेसा किञ्चापि खीणासवस्स इट्ठानिट्ठेसु आरम्मणेसु अरज्जनादिवसेन पवत्तति, अयं पन भिक्खु वीरियबलेन भावनासिद्धिया अत्तनो विपस्सनं खीणासवस्स छळङ्गुपेक्खाठाने ठपेतीति विपस्सनाव छळङ्गुपेक्खा नाम जाता.
303. आपोधातुनिद्देसे आपोगतन्ति सब्ब-आपेसु गतं अल्लयूसभावलक्खणं. पित्तं सेम्हन्ति-आदीसु पन यं वत्तब्बं, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं. पकुप्पतीति ओघवसेन वड्ढति, समुद्दतो वा उदकं उत्तरति, अयमस्स पाकतिको पकोपो, आपोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं उदकपूरमेव होति. ओगच्छन्तीति हेट्ठा गच्छन्ति, उद्धने आरोपित-उदकं विय खयं विनासं पापुणन्ति. सेसं पुरिमनयेनेव वेदितब्बं.
304. तेजोधातुनिद्देसे तेजोगतन्ति सब्बतेजेसु गतं उण्हत्तलक्खणं. तेजो एव वा तेजोभावं गतन्ति तेजोगतं. पुरिमे आपोगतेपि पच्छिमे वायोगतेपि एसेव नयो. येन चाति येन तेजोगतेन. तस्मिं कुप्पिते अयं कायो सन्तप्पति, एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरति, इन्द्रियवेकल्लत्तं बलपरिक्खयं वलिपलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुप्पितेन अयं कायो दय्हति, सो च पुग्गलो दय्हामि दय्हामीति कन्दन्तो सतधोतसप्पिगोसीतचन्दनादिलेपञ्च तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन तं असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिट्ठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मा परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.
हरितन्तन्ति हरितमेव. अल्लतिणादिं आगम्म निब्बायतीति अत्थो. पन्थन्तन्ति महामग्गमेव. सेलन्तन्ति पब्बतं. उदकन्तन्ति उदकं. रमणीयं वा भूमिभागन्ति तिणगुम्बादिरहितं, विवित्तं अब्भोकासं भूमिभागं. अनाहाराति निराहारा निरुपादाना, अयम्पि पकतियाव तेजोविकारो वुत्तो, तेजोसंवट्टकाले पन कोटिसतसहस्सचक्कवाळं झापेत्वा छारिकामत्तम्पि न तिट्ठति. न्हारुदद्दुलेनाति चम्मनिल्लेखनेन. अग्गिं गवेसन्तीति एवरूपं सुखुमं उपादानं गहेत्वा अग्गिं परियेसन्ति, यं अप्पमत्तकम्पि उसुमं लभित्वा पज्जलति, सेसमिधापि पुरिमनयेनेव वेदितब्बं.
305. वायोधातुनिद्देसे उद्धङ्गमा वाताति उग्गारहिक्कारादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणका अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनोति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तकवाता. अस्सासोति अन्तोपविसननासिकवातो पस्सासोति बहिनिक्खमननासिकवातो. अयमेत्थ सङ्खेपो. वित्थारतो पन यं वत्तब्बं सिया, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तं.
गामम्पि वहतीति सकलगामम्पि चुण्णविचुण्णं कुरुमाना आदाय गच्छति, निगमादीसुपि एसेव नयो. इध वायोसंवट्टकाले कोटिसतसहस्सचक्कवाळविद्धंसनवसेन वायोधातुविकारो दस्सितो. विधूपनेनाति अग्गिबीजनकेन. ओस्सवनेति छदनग्गे, तेन हि उदकं सवति, तस्मा तं “ओस्सवनन्”ति वुच्चति. सेसमिधापि पुरिमनयेनेव योजेतब्बं.
306. सेय्यथापि आवुसोति इध किं दस्सेति? हेट्ठा कथितानं महाभूतानं निस्सत्तभावं. कट्ठन्ति दब्बसम्भारं. वल्लिन्ति आबन्धनवल्लिं. तिणन्ति छदनतिणं. मत्तिकन्ति अनुलेपमत्तिकं. आकासो परिवारितोति एतानि कट्ठादीनि अन्तो च बहि च परिवारेत्वा आकासो ठितोति अत्थो. अगारंत्वेव सङ्खं गच्छतीति अगारन्ति पण्णत्तिमत्तं होति. कट्ठादीसु पन विसुं विसुं रासिकतेसु कट्ठरासिवल्लिरासीत्वेव वुच्चति. एवमेव खोति एवमेव अट्ठि-आदीनि अन्तो च बहि च परिवारेत्वा ठितो आकासो, तानेव अट्ठि-आदीनि पटिच्च रूपंत्वेव सङ्खं गच्छति, सरीरन्ति वोहारं गच्छति. यथा कट्ठादीनि पटिच्च गेहन्ति सङ्खं गतं अगारं खत्तियगेहं ब्राह्मणगेहन्ति वुच्चति, एवमिदम्पि खत्तियसरीरं ब्राह्मणसरीरन्ति वुच्चति, न हेत्थ कोचि सत्तो वा जीवो वा विज्जति.
अज्झत्तिकञ्चेव, आवुसो, चक्खूति इदं कस्मा आरद्धं? हेट्ठा उपादारूपं चत्तारो च अरूपिनो खन्धा तीणि च अरियसच्चानि न कथितानि, इदानि तानि कथेतुं अयं देसना आरद्धाति. तत्थ चक्खुं अपरिभिन्नन्ति चक्खुपसादे निरुद्धेपि उपहतेपि पित्तसेम्हलोहितेहि पलिबुद्धेपि चक्खु चक्खुविञ्ञाणस्स पच्चयो भवितुं न सक्कोति, परिभिन्नमेव होति, चक्खुविञ्ञाणस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च रूपाति बाहिरा चतुसमुट्ठानिकरूपा. तज्जो समन्नाहारोति तं चक्खुञ्च रूपे च पटिच्च भवङ्गं आवट्टेत्वा उप्पज्जनमनसिकारो, भवङ्गावट्टनसमत्थं चक्खुद्वारे किरियमनोधातुचित्तन्ति अत्थो. तं रूपानं अनापाथगतत्तापि अञ्ञाविहितस्सपि न होति, तज्जस्साति तदनुरूपस्स. विञ्ञाणभागस्साति विञ्ञाणकोट्ठासस्स.
यं तथाभूतस्साति-आदीसु द्वारवसेन चत्तारि सच्चानि दस्सेति. तत्थ तथाभूतस्साति चक्खुविञ्ञाणेन सहभूतस्स, चक्खुविञ्ञाणसमङ्गिनोति अत्थो. रूपन्ति चक्खुविञ्ञाणस्स न रूपजनकत्ता चक्खुविञ्ञाणक्खणे तिसमुट्ठानरूपं, तदनन्तरचित्तक्खणे चतुसमुट्ठानम्पि लब्भति. सङ्गहं गच्छतीति गणनं गच्छति. वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव. विञ्ञाणम्पि चक्खुविञ्ञाणमेव. एत्थ च सङ्खाराति चेतनाव वुत्ता. सङ्गहोति एकतो सङ्गहो. सन्निपातोति समागमो. समवायोति रासि. यो पटिच्चसमुप्पादं पस्सतीति यो पच्चये पस्सति. सो धम्मं पस्सतीति सो पटिच्चसमुप्पन्नधम्मे पस्सति, छन्दोति-आदि सब्बं तण्हावेवचनमेव तण्हा हि छन्दकरणवसेन छन्दो. आलयकरणवसेन आलयो. अनुनयकरणवसेन अनुनयो. अज्झोगाहित्वा गिलित्वा गहनवसेन अज्झोसानन्ति वुच्चति. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानस्सेव वेवचनं, इति तीणि सच्चानि पाळियं आगतानेव मग्गसच्चं आहरित्वा गहेतब्बं, या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि भावनापटिवेधो, अयं मग्गोति. बहुकतं होतीति एत्तावतापि बहुं भगवतो सासनं कतं होति, अज्झत्तिकञ्चेव, आवुसो, सोतन्ति-आदिवारेसुपि एसेव नयो.
मनोद्वारे पन अज्झत्तिको मनो नाम भवङ्गचित्तं. तं निरुद्धम्पि आवज्जनचित्तस्स पच्चयो भवितुं असमत्थं मन्दथामगतमेव पवत्तमानम्पि परिभिन्नं नाम होति. आवज्जनस्स पन पच्चयो भवितुं समत्थं अपरिभिन्नं नाम. बाहिरा च धम्माति धम्मारम्मणं. नेव ताव तज्जस्साति इदं भवङ्गसमयेनेव कथितं. दुतियवारो पगुणज्झानपच्चवेक्खणेन वा, पगुणकम्मट्ठानमनसिकारेन वा, पगुणबुद्धवचनसज्झायकरणादिना वा, अञ्ञविहितकं सन्धाय वुत्तो. इमस्मिं वारे रूपन्ति चतुसमुट्ठानम्पि लब्भति. मनोविञ्ञाणञ्हि रूपं समुट्ठापेति, वेदनादयो मनोविञ्ञाणसम्पयुत्ता विञ्ञाणं मनोविञ्ञाणमेव. सङ्खारा पनेत्थ फस्सचेतनावसेनेव गहिता. सेसं वुत्तनयेनेव वेदितब्बं. इति महाथेरो हेट्ठा एकदेसमेव सम्मसन्तो आगन्त्वा इमस्मिं ठाने ठत्वा हेट्ठा परिहीनदेसनं सब्बं तंतंद्वारवसेन भाजेत्वा दस्सेन्तो यथानुसन्धिनाव सुत्तन्तं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महाहत्थिपदोपमसुत्तवण्णना निट्ठिता.