9. महासारोपमसुत्तवण्णना

307. एवं मे सुतन्ति महासारोपमसुत्तं. तत्थ अचिरपक्कन्तेति सङ्घं भिन्दित्वा रुहिरुप्पादकम्मं कत्वा नचिरपक्कन्ते सलिङ्गेनेव पाटियेक्के जाते.
इध, भिक्खवे, एकच्चो कुलपुत्तोति किञ्चापि असुककुलपुत्तोति न नियामितो, देवदत्तंयेव पन सन्धाय इदं वुत्तन्ति वेदितब्बं. सो हि असम्भिन्नाय महासम्मतपवेणिया ओक्काकवंसे जातत्ता जातिकुलपुत्तो. ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा, सो जातिया ओतिण्णो नाम. जरादीसुपि एसेव नयो. लाभसक्कारादीसुपि लाभोति चत्तारो पच्चया. सक्कारोति तेसंयेव सुकतभावो. सिलोकोति वण्णभणनं. अभिनिब्बत्तेतीति उप्पादेति. अपञ्ञाताति द्विन्नं जनानं ठितट्ठाने न पञ्ञायन्ति, घासच्छादनमत्तम्पि न लभन्ति. अप्पेसक्खाति अप्पपरिवारा, पुरतो वा पच्छतो वा गच्छन्तं न लभन्ति.
सारेन सारकरणीयन्ति रुक्खसारेन कत्तब्बं अक्खचक्कयुगनङ्गलादिकं यंकिञ्चि. साखापलासं अग्गहेसि ब्रह्मचरियस्साति मग्गफलसारस्स सासनब्रह्मचरियस्स चत्तारो पच्चया साखापलासं नाम, तं अग्गहेसि. तेन च वोसानं आपादीति तेनेव च अलमेत्तावता सारो मे पत्तोति वोसानं आपन्नो.
310. ѱणदस्सनं आराधेतीति देवदत्तो पञ्चाभिञ्ञो, दिब्बचक्खु च पञ्चन्नं अभिञ्ञानं मत्थके ठितं, तं इमस्मिं सुत्ते “ञाणदस्सनन्”ति वुत्तं अजानं अपस्सं विहरन्तीति किञ्चि सुखुमं रूपं अजानन्ता अन्तमसो पंसुपिसाचकम्पि अपस्सन्ता विहरन्ति.
311. असमयविमोक्खं आराधेतीति, “कतमो असमयविमोक्खो? चत्तारो च अरियमग्गा चत्तारि च सामञ्ञफलानि, निब्बानञ्च, अयं असमयविमोक्खो”ति (पटि. म. 1.213) एवं वुत्ते नवलोकुत्तरधम्मे आराधेति सम्पादेति पटिलभति. लोकियसमापत्तियो हि अप्पितप्पितक्खणेयेव पच्चनीकधम्मेहि विमुच्चन्ति, तस्मा, “कतमो समयविमोक्खो? चत्तारि च झानानि चतस्सो च अरूपावचरसमापत्तियो, अयं समयविमोक्खो”ति एवं समयविमोक्खोति वुत्ता. लोकुत्तरधम्मा पन कालेन कालं विमुच्चन्ति, सकिं विमुत्तानि हि मग्गफलानि विमुत्तानेव होन्ति. निब्बानं सब्बकिलेसेहि अच्चन्तं विमुत्तमेवाति इमे नव धम्मा असमयविमोक्खोति वुत्ता.
अकुप्पा चेतोविमुत्तीति अरहत्तफलविमुत्ति. अयमत्थो एतस्साति एतदत्थं, अरहत्तफलत्थमिदं ब्रह्मचरियं. अयं एतस्स अत्थोति वुत्तं होति. एतं सारन्ति एतं अरहत्तफलं ब्रह्मचरियस्स सारं. एतं परियोसानन्ति एतं अरहत्तफलं ब्रह्मचरियस्स परियोसानं, एसा कोटि, न इतो परं पत्तब्बं अत्थीति यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महासारोपमसुत्तवण्णना निट्ठिता.