10. चूळसारोपमसुत्तवण्णना

312. एवं मे सुतन्ति चूळसारोपमसुत्तं. तत्थ पिङ्गलकोच्छोति सो ब्राह्मणो पिङ्गलधातुको. कोच्छोति पनस्स नामं, तस्मा “पिङ्गलकोच्छो”ति वुच्चति. सङ्घिनोति-आदीसु पब्बजितसमूहसङ्खातो सङ्घो एतेसं अत्थीति सङ्घिनो. स्वेव गणो एतेसं अत्थीति गणिनो. आचारसिक्खापनवसेन तस्स गणस्स आचरियाति गणाचरिया. ѱताति पञ्ञाता पाकटा. “अप्पिच्छा सन्तुट्ठा, अप्पिच्छताय वत्थम्पि न निवासेन्ती”ति-आदिना नयेन समुग्गतो यसो एतेसं अत्थीति यसस्सिनो. तित्थकराति लद्धिकरा. साधुसम्मताति इमे साधु सुन्दरा सप्पुरिसाति एवं सम्मता. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. इदानि ते दस्सेन्तो सेय्यथिदं पूरणोति-आदिमाह. तत्थ पूरणोति तस्स सत्थुपटिञ्ञस्स नामं. कस्सपोति गोत्तं. सो किर अञ्ञतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो, तेनस्स “पूरणो”ति नामं अकंसु. मङ्गलदासत्ता चस्स “दुक्कटन्”ति वत्ता नत्थि, अकतं वा न कतन्ति. “सो किमहमेत्थ वसामी”ति पलायि. अथस्स चोरा वत्थानि अच्छिन्दिंसु. सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा, “अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो”ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति. सो “मय्हं साटकं अनिवत्थभावेन इदं उप्पन्नन्”ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि पञ्चसता मनुस्सा पब्बजिंसु, तं सन्धायाह “पूरणो कस्सपो”ति.
मक्खलीति तस्स नामं. गोसालाय जातत्ता गोसालोति दुतियं नामं. तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, “तात, मा खली”ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा साटककण्णे अग्गहेसि. सोपि साटकं छड्डेत्वा अचेलको हुत्वा पलायि, सेसं पूरणसदिसमेव.
अजितोति तस्स नामं. केसकम्बलं धारेतीति केसकम्बलो. इति नामद्वयं संसन्दित्वा “अजितो केसकम्बलो”ति वुच्चति. तत्थ केसकम्बलो नाम मनुस्सकेसेहि कतकम्बलो, ततो पटिकिट्ठतरं वत्थं नाम नत्थि. यथाह– “सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति, केसकम्बलो, भिक्खवे, सीते सीतो उण्हे उण्हो दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो”ति (a. नि. 3.138).
पकुधोति तस्स नामं. कच्चायनोति गोत्तं. इति नामगोत्तं संसन्दित्वा, “पकुधो कच्चायनो”ति वुच्चति. सीतुदकपटिक्खित्तको एस, वच्चं कत्वापि उदककिच्चं न करोति, उण्होदकं वा कञ्जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्कम्म, “सीलं मे भिन्नन्”ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति, एवरूपो निस्सिरिकलद्धिको एस.
सञ्जयोति तस्स नामं. बेलट्ठस्स पुत्तोति बेलट्ठपुत्तो. अम्हाकं गण्ठनकिलेसो पलिबुज्झनकिलेसो नत्थि, किलेसगण्ठरहिता मयन्ति एवं वादिताय लद्धनामवसेन निगण्ठो. नाटस्स पुत्तोति नाटपुत्तो. अब्भञ्ञंसूति यथा तेसं पटिञ्ञा, तथेव जानिंसु. इदं वुत्तं होति– सचे नेसं सा पटिञ्ञा निय्यानिका सब्बे अब्भञ्ञंसु. नो चे, न अब्भञ्ञंसु. तस्मा किं तेसं पटिञ्ञा निय्यानिका न निय्यानिकाति, अयमेतस्स पञ्हस्स अत्थो. अथ भगवा नेसं अनिय्यानिकभावकथनेन अत्थाभावतो अलन्ति पटिक्खिपित्वा उपमाय अत्थं पवेदेन्तो धम्ममेव देसेतुं, धम्मं, ते ब्राह्मण, देसेस्सामीति आह.
320. तत्थ सच्छिकिरियायाति सच्छिकरणत्थं. न छन्दं जनेतीति कत्तुकम्यताछन्दं न जनयति. न वायमतीति वायामं परक्कमं न करोति. ओलीनवुत्तिको च होतीति लीनज्झासयो होति. साथलिकोति सिथिलग्गाही, सासनं सिथिलं कत्वा गण्हाति, दळ्हं न गण्हाति.
323. इध, ब्राह्मण भिक्खु, विविच्चेव कामेहीति कथं इमे पठमज्झानादिधम्मा ञाणदस्सनेन उत्तरितरा जाताति? निरोधपादकत्ता. हेट्ठा पठमज्झानादिधम्मा हि विपस्सनापादका इध निरोधपादका, तस्मा उत्तरितरा जाताति वेदितब्बा. इति भगवा इदम्पि सुत्तं यथानुसन्धिनाव निट्ठपेसि. देसनावसाने ब्राह्मणो सरणेसु पतिट्ठितोति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसारोपमसुत्तवण्णना निट्ठिता.

ततियवग्गवण्णना निट्ठिता.