4. महायमकवग्गो

1. चूळगोसिङ्गसुत्तवण्णना

325. एवं मे सुतन्ति चूळगोसिङ्गसुत्तं. तत्थ नातिके विहरतीति नातिका नाम एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामे. गिञ्जकावसथेति इट्ठकामये आवसथे. एकस्मिं किर समये भगवा महाजनसङ्गहं करोन्तो वज्जिरट्ठे चारिकं चरमानो नातिकं अनुप्पत्तो. नातिकवासिनो मनुस्सा भगवतो महादानं दत्वा धम्मकथं सुत्वा पसन्नहदया, “सत्थु वसनट्ठानं करिस्सामा”ति मन्तेत्वा इट्ठकाहेव भित्तिसोपानत्थम्भे वाळरूपादीनि दस्सेन्तो पासादं कत्वा सुधाय लिम्पित्वा मालाकम्मलताकम्मादीनि निट्ठापेत्वा भुम्मत्थरणमञ्चपीठादीनि पञ्ञपेत्वा सत्थु निय्यातेसुं. अपरापरं पनेत्थ मनुस्सा भिक्खुसङ्घस्स रत्तिट्ठानदिवाट्ठानमण्डपचङ्कमादीनि कारयिंसु. इति सो विहारो महा अहोसि. तं सन्धाय वुत्तं “गिञ्जकावसथे”ति.
गोसिङ्गसालवनदायेति तत्थ एकस्स जेट्ठकरुक्खस्स खन्धतो गोसिङ्गसण्ठानं हुत्वा विटपं उट्ठहि, तं रुक्खं उपादाय सब्बम्पि तं वनं गोसिङ्गसालवनन्ति सङ्खं गतं. दायोति अविसेसेन अरञ्ञस्सेतं नामं. तस्मा गोसिङ्गसालवनदायेति गोसिङ्गसालवन-अरञ्ञेति अत्थो. विहरन्तीति सामग्गिरसं अनुभवमाना विहरन्ति. इमेसञ्हि कुलपुत्तानं उपरिपण्णासके पुथुज्जनकालो कथितो, इध खीणासवकालो. तदा हि ते लद्धस्सादा लद्धपतिट्ठा अधिगतपटिसम्भिदा खीणासवा हुत्वा सामग्गिरसं अनुभवमाना तत्थ विहरिंसु. तं सन्धायेतं वुत्तं.
येन गोसिङ्गसालवनदायो तेनुपसङ्कमीति धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा असीतिमहासावकेसु वा, अन्तमसो धम्मभण्डागारिक-आनन्दत्थेरम्पि कञ्चि अनामन्तेत्वा सयमेव पत्तचीवरं आदाय अनीका निस्सटो हत्थी विय, यूथा निस्सटो काळसीहो विय वातच्छिन्नो वलाहको विय एककोव उपसङ्कमि. कस्मा पनेत्थ भगवा सयं अगमासीति? तयो कुलपुत्ता सामग्गिरसं अनुभवन्ता विहरन्ति, तेसं पग्गण्हनतो, पच्छिमजनतं अनुकम्पनतो धम्मगरुभावतो च. एवं किरस्स अहोसि– “अहं इमे कुलपुत्ते पग्गण्हित्वा उक्कंसित्वा पटिसन्थारं कत्वा धम्मं नेसं देसेस्सामी”ति. एवं ताव पग्गण्हनतो अगमासि. अपरम्पिस्स अहोसि– “अनागते कुलपुत्ता सम्मासम्बुद्धो समग्गवासं वसन्तानं सन्तिकं सयं गन्त्वा पटिसन्थारं कत्वा धम्मं कथेत्वा तयो कुलपुत्ते पग्गण्हि, को नाम समग्गवासं न वसेय्याति समग्गवासं वसितब्बं मञ्ञमाना खिप्पमेव दुक्खस्सन्तं करिस्सन्ती”ति. एवं पच्छिमजनतं अनुकम्पनतोपि अगमासि. बुद्धा च नाम धम्मगरुनो होन्ति, सो च नेसं धम्मगरुभावो रथविनीते आविकतोव. इति इमस्मा धम्मगरुभावतोपि धम्मं पग्गण्हिस्सामीति अगमासि.
दायपालोति अरञ्ञपालो. सो तं अरञ्ञं यथा इच्छितिच्छितप्पदेसेन मनुस्सा पविसित्वा तत्थ पुप्फं वा फलं वा निय्यासं वा दब्बसम्भारं वा न हरन्ति, एवं वतिया परिक्खित्तस्स तस्स अरञ्ञस्स योजिते द्वारे निसीदित्वा तं अरञ्ञं रक्खति, पालेति. तस्मा “दायपालो”ति वुत्तो. अत्तकामरूपाति अत्तनो हितं कामयमानसभावा हुत्वा विहरन्ति. यो हि इमस्मिं सासने पब्बजित्वापि वेज्जकम्मदूतकम्मपहिणगमनादीनं वसेन एकवीसति-अनेसनाहि जीविकं कप्पेति, अयं न अत्तकामरूपो नाम. यो पन इमस्मिं सासने पब्बजित्वा एकवीसति-अनेसनं पहाय चतुपारिसुद्धिसीले पतिट्ठाय बुद्धवचनं उग्गण्हित्वा सप्पायधुतङ्गं अधिट्ठाय अट्ठतिंसाय आरम्मणेसु चित्तरुचियं कम्मट्ठानं गहेत्वा गामन्तं पहाय अरञ्ञं पविसित्वा समापत्तियो निब्बत्तेत्वा विपस्सनाय कम्मं कुरुमानो विहरति, अयं अत्तकामो नाम. तेपि तयो कुलपुत्ता एवरूपा अहेसुं. तेन वुत्तं– “अत्तकामरूपा विहरन्ती”ति.
मा तेसं अफासुमकासीति तेसं मा अफासुकं अकासीति भगवन्तं वारेसि. एवं किरस्स अहोसि– “इमे कुलपुत्ता समग्गा विहरन्ति, एकच्चस्स च गतट्ठाने भण्डनकलहविवादा वत्तन्ति, तिखिणसिङ्गो चण्डगोणो विय ओविज्झन्तो विचरति, अथेकमग्गेन द्विन्नं गमनं न होति, कदाचि अयम्पि एवं करोन्तो इमेसं कुलपुत्तानं समग्गवासं भिन्देय्य. पासादिको च पनेस सुवण्णवण्णो सुरसगिद्धो मञ्ञे, गतकालतो पट्ठाय पणीतदायकानं अत्तनो उपट्ठाकानञ्च वण्णकथनादीहि इमेसं कुलपुत्तानं अप्पमादविहारं भिन्देय्य. वसनट्ठानानि चापि एतेसं कुलपुत्तानं निबद्धानि परिच्छिन्नानि तिस्सो च पण्णसाला तयो चङ्कमा तीणि दिवाट्ठानानि तीणि मञ्चपीठानि. अयं पन समणो महाकायो वुड्ढतरो मञ्ञे भविस्सति. सो अकाले इमे कुलपुत्ते सेनासना वुट्ठापेस्सति. एवं सब्बथापि एतेसं अफासु भविस्सती”ति. तं अनिच्छन्तो, “मा तेसं अफासुकमकासी”ति भगवन्तं वारेसि.
किं पनेस जानन्तो वारेसि, अजानन्तोति? अजानन्तो. किञ्चापि हि तथागतस्स पटिसन्धिग्गहणतो पट्ठाय दससहस्सचक्कवाळकम्पनादीनि पाटिहारियानि पवत्तिंसु, अरञ्ञवासिनो पन दुब्बलमनुस्सा सकम्मप्पसुता तानि सल्लक्खेतुं न सक्कोन्ति. सम्मासम्बुद्धो च नाम यदा अनेकभिक्खुसहस्सपरिवारो ब्यामप्पभाय असीति-अनुब्यञ्जनेहि द्वत्तिंसमहापुरिसलक्खणसिरिया च बुद्धानुभावं दस्सेन्तो विचरति, तदा को एसोति अपुच्छित्वाव जानितब्बो होति. तदा पन भगवा सब्बम्पि तं बुद्धानुभावं चीवरगब्भेन पटिच्छादेत्वा वलाहकगब्भेन पटिच्छन्नो पुण्णचन्दो विय सयमेव पत्तचीवरमादाय अञ्ञातकवेसेन अगमासि. इति नं अजानन्तोव दायपालो निवारेसि.
एतदवोचाति थेरो किर मा समणाति दायपालस्स कथं सुत्वाव चिन्तेसि– “मयं तयो जना इध विहराम, अञ्ञे पब्बजिता नाम नत्थि, अयञ्च दायपालो पब्बजितेन विय सद्धिं कथेति, को नु खो भविस्सती”ति दिवाट्ठानतो वुट्ठाय द्वारे ठत्वा मग्गं ओलोकेन्तो भगवन्तं अद्दस. भगवापि थेरस्स सह दस्सनेनेव सरीरोभासं मुञ्चि, असीति-अनुब्यञ्जनविराजिता ब्यामप्पभा पसारितसुवण्णपटो विय विरोचित्थ. थेरो, “अयं दायपालो फणकतं आसिविसं गीवाय गहेतुं हत्थं पसारेन्तो विय लोके अग्गपुग्गलेन सद्धिं कथेन्तोव न जानाति, अञ्ञतरभिक्खुना विय सद्धिं कथेती”ति निवारेन्तो एतं, “मा, आवुसो दायपाला”ति-आदिवचनं अवोच.
तेनुपसङ्कमीति कस्मा भगवतो पच्चुग्गमनं अकत्वा उपसङ्कमि? एवं किरस्स अहोसि “मयं तयो जना समग्गवासं वसाम, सचाहं एककोव पच्चुग्गमनं करिस्सामि, समग्गवासो नाम न भविस्सती”ति पियमित्ते गहेत्वाव पच्चुग्गमनं करिस्सामि. यथा च भगवा मय्हं पियो, एवं सहायानम्पि मे पियोति, तेहि सद्धिं पच्चुग्गमनं कातुकामो सयं अकत्वाव उपसङ्कमि. केचि पन तेसं थेरानं पण्णसालद्वारे चङ्कमनकोटिया भगवतो आगमनमग्गो होति, तस्मा थेरो तेसं सञ्ञं ददमानोव गतोति. अभिक्कमथाति इतो आगच्छथ. पादे पक्खालेसीति विकसितपदुमसन्निभेहि जालहत्थेहि मणिवण्णं उदकं गहेत्वा सुवण्णवण्णेसु पिट्ठिपादेसु उदकमभिसिञ्चित्वा पादेन पादं घंसन्तो पक्खालेसि. बुद्धानं काये रजोजल्लं नाम न उपलिम्पति, कस्मा पक्खालेसीति? सरीरस्स उतुग्गहणत्थं, तेसञ्च चित्तसम्पहंसनत्थं. अम्हेहि अभिहटेन उदकेन भगवा पादे पक्खालेसि, परिभोगं अकासीति तेसं भिक्खूनं बलवसोमनस्सवसेन चित्तं पीणितं होति, तस्मा पक्खालेसि. आयस्मन्तं अनुरुद्धं भगवा एतदवोचाति सो किर तेसं वुड्ढतरो.
326. तस्स सङ्गहे कते सेसानं कतोव होतीति थेरञ्ञेव एतं कच्चि वो अनुरुद्धाति-आदिवचनं अवोच. तत्थ कच्चीति पुच्छनत्थे निपातो. वोति सामिवचनं. इदं वुत्तं होति– कच्चि अनुरुद्धा तुम्हाकं खमनीयं, इरियापथो वो खमति? कच्चि यापनीयं, कच्चि वो जीवितं यापेति घटियति? कच्चि पिण्डकेन न किलमथ, कच्चि तुम्हाकं सुलभपिण्डं, सम्पत्ते वो दिस्वा मनुस्सा उळुङ्कयागुं वा कटच्छुभिक्खं वा दातब्बं मञ्ञन्तीति भिक्खाचारवत्तं पुच्छति. कस्मा? पच्चयेन अकिलमन्तेन हि सक्का समणधम्मो कातुं, वत्तमेव वा एतं पब्बजितानं. अथ तेन पटिवचने दिन्ने, “अनुरुद्धा, तुम्हे राजपब्बजिता महापुञ्ञा, मनुस्सा तुम्हाकं अरञ्ञे वसन्तानं अदत्वा कस्स अञ्ञस्स दातब्बं मञ्ञिस्सन्ति, तुम्हे पन एतं भुञ्जित्वा किं नु खो मिगपोतका विय अञ्ञमञ्ञं सङ्घट्टेन्ता विहरथ, उदाहु सामग्गिभावो वो अत्थी”ति सामग्गिरसं पुच्छन्तो, कच्चि पन वो, अनुरुद्धा, समग्गाति-आदिमाह.
तत्थ खीरोदकीभूताति यथा खीरञ्च उदकञ्च अञ्ञमञ्ञं संसन्दति, विसुं न होति, एकत्तं विय उपेति, कच्चि एवं सामग्गिवसेन एकत्तूपगतचित्तुप्पादा विहरथाति पुच्छति. पियचक्खूहीति मेत्तचित्तं पच्चुपट्ठपेत्वा ओलोकनचक्खूनि पियचक्खूनि नाम. कच्चि तथारूपेहि चक्खूहि अञ्ञमञ्ञं सम्पस्सन्ता विहरथाति पुच्छति. तग्घाति एकंसत्थे निपातो. एकंसेन मयं, भन्तेति वुत्तं होति. यथा कथं पनाति एत्थ यथाति निपातमत्तं. कथन्ति कारणपुच्छा. कथं पन तुम्हे एवं विहरथ, केन कारणेन विहरथ, तं मे कारणं ब्रूथाति वुत्तं होति. मेत्तं कायकम्मन्ति मेत्तचित्तवसेन पवत्तं कायकम्मं. आवि चेव रहो चाति सम्मुखा चेव परम्मुखा च. इतरेसुपि एसेव नयो.
तत्थ सम्मुखा कायवचीकम्मानि सहवासे लब्भन्ति, इतरानि विप्पवासे. मनोकम्मं सब्बत्थ लब्भति. यञ्हि सहवसन्तेसु एकेन मञ्चपीठं वा दारुभण्डं वा मत्तिकाभण्डं वा बहि दुन्निक्खित्तं होति, तं दिस्वा केनिदं वळञ्जितन्ति अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तं विय गहेत्वा पटिसामेन्तस्स पटिजग्गितब्बयुत्तं वा पन ठानं पटिजग्गन्तस्स सम्मुखा मेत्तं कायकम्मं नाम होति. एकस्मिं पक्कन्ते तेन दुन्निक्खित्तं सेनासनपरिक्खारं तथेव निक्खिपन्तस्स पटिजग्गितब्बयुत्तट्ठानं वा पन पटिजग्गन्तस्स परम्मुखा मेत्तं कायकम्मं नाम होति. सहवसन्तस्स पन तेहि सद्धिं मधुरं सम्मोदनीयं कथं पटिसन्थारकथं सारणीयकथं धम्मीकथं सरभञ्ञं साकच्छं पञ्हपुच्छनं पञ्हविस्सज्जनन्ति एवमादिकरणे सम्मुखा मेत्तं वचीकम्मं नाम होति. थेरेसु पन पक्कन्तेसु मय्हं पियसहायो नन्दियत्थेरो किमिलत्थेरो एवं सीलसम्पन्नो, एवं आचारसम्पन्नोति-आदिगुणकथनं परम्मुखा मेत्तं वचीकम्मं नाम होति. मय्हं पियमित्तो नन्दियत्थेरो किमिलत्थेरो अवेरो होतु, अब्यापज्जो सुखी होतूति एवं समन्नाहरतो पन सम्मुखापि परम्मुखापि मेत्तं मनोकम्मं होतियेव.
नाना हि खो नो, भन्ते, कायाति कायञ्हि पिट्ठं विय मत्तिका विय च ओमद्दित्वा एकतो कातुं न सक्का. एकञ्च पन मञ्ञे चित्तन्ति चित्तं पन नो हितट्ठेन निरन्तरट्ठेन अविग्गहट्ठेन समग्गट्ठेन एकमेवाति दस्सेति. कथं पनेतं सकं चित्तं निक्खिपित्वा इतरेसं चित्तवसेन वत्तिंसूति? एकस्स पत्ते मलं उट्ठहति, एकस्स चीवरं किलिट्ठं होति, एकस्स परिभण्डकम्मं होति. तत्थ यस्स पत्ते मलं उट्ठितं, तेन ममावुसो, पत्ते मलं उट्ठितं पचितुं वट्टतीति वुत्ते इतरे मय्हं चीवरं किलिट्ठं धोवितब्बं, मय्हं परिभण्डं कातब्बन्ति अवत्वा अरञ्ञं पविसित्वा दारूनि आहरित्वा छिन्दित्वा पत्तकटाहे परिभण्डं कत्वा ततो परं चीवरं वा धोवन्ति, परिभण्डं वा करोन्ति. ममावुसो, चीवरं किलिट्ठं धोवितुं वट्टति, मम पण्णसाला उक्लापा परिभण्डं कातुं वट्टतीति पठमतरं आरोचितेपि एसेव नयो.
327. साधु साधु, अनुरुद्धाति भगवा हेट्ठा न च मयं, भन्ते, पिण्डकेन किलमिम्हाति वुत्ते न साधुकारमदासि. कस्मा? अयञ्हि कबळीकारो आहारो नाम इमेसं सत्तानं अपायलोकेपि देवमनुस्सलोकेपि आचिण्णसमाचिण्णोव. अयं पन लोकसन्निवासो येभुय्येन विवादपक्खन्दो, अपायलोके देवमनुस्सलोकेपि इमे सत्ता पटिविरुद्धा एव, एतेसं सामग्गिकालो दुल्लभो, कदाचिदेव होतीति समग्गवासस्स दुल्लभत्ता इध भगवा साधुकारमदासि. इदानि तेसं अप्पमादलक्खणं पुच्छन्तो कच्चि पन वो, अनुरुद्धाति-आदिमाह. तत्थ वोति निपातमत्तं पच्चत्तवचनं वा, कच्चि तुम्हेति अत्थो. अम्हाकन्ति अम्हेसु तीसु जनेसु. पिण्डाय पटिक्कमतीति गामे पिण्डाय चरित्वा पच्चागच्छति. अवक्कारपातिन्ति अतिरेकपिण्डपातं अपनेत्वा ठपनत्थाय एकं समुग्गपातिं धोवित्वा ठपेति.
यो पच्छाति ते किर थेरा न एकतोव भिक्खाचारं पविसन्ति, फलसमापत्तिरता हेते. पातोव सरीरप्पटिजग्गनं कत्वा वत्तप्पटिपत्तिं पूरेत्वा सेनासनं पविसित्वा कालपरिच्छेदं कत्वा फलसमापत्तिं अप्पेत्वा निसीदन्ति. तेसु यो पठमतरं निसिन्नो अत्तनो कालपरिच्छेदवसेन पठमतरं उट्ठाति; सो पिण्डाय चरित्वा पटिनिवत्तो भत्तकिच्चट्ठानं आगन्त्वा जानाति– “द्वे भिक्खू पच्छा, अहं पठमतरं आगतो”ति. अथ पत्तं पिदहित्वा आसनपञ्ञापनादीनि कत्वा यदि पत्ते पटिविसमत्तमेव होति, निसीदित्वा भुञ्जति. यदि अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पातिं पिधाय भुञ्जति. कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा पत्तचीवरं गहेत्वा अत्तनो वसनट्ठानं पविसति. दुतियोपि आगन्त्वाव जानाति– “एको पठमं आगतो, एको पच्छतो”ति. सो सचे पत्ते भत्तं पमाणमेव होति, भुञ्जति. सचे मन्दं, अवक्कारपातितो गहेत्वा भुञ्जति. सचे अतिरेकं होति, अवक्कारपातियं पक्खिपित्वा पमाणमेव भुञ्जित्वा पुरिमत्थेरो विय वसनट्ठानं पविसति. ततियोपि आगन्त्वाव जानाति– “द्वे पठमं आगता, अहं पच्छतो”ति. सोपि दुतियत्थेरो विय भुञ्जित्वा कतभत्तकिच्चो पत्तं धोवित्वा वोदकं कत्वा थविकाय ओसापेत्वा आसनानि उक्खिपित्वा पटिसामेति; पानीयघटे वा परिभोजनीयघटे वा अवसेसं उदकं छड्डेत्वा घटे निकुज्जित्वा अवक्कारपातियं सचे अवसेसभत्तं होति, तं वुत्तनयेन जहित्वा पातिं धोवित्वा पटिसामेति; भत्तग्गं सम्मज्जति. ततो कचवरं छड्डेत्वा सम्मज्जनिं उक्खिपित्वा उपचिकाहि मुत्तट्ठाने ठपेत्वा पत्तचीवरमादाय वसनट्ठानं पविसति. इदं थेरानं बहिविहारे अरञ्ञे भत्तकिच्चकरणट्ठाने भोजनसालायं वत्तं. इदं सन्धाय, “यो पच्छा”ति-आदि वुत्तं.
यो पस्सतीति-आदि पन नेसं अन्तोविहारे वत्तन्ति वेदितब्बं. तत्थ वच्चघटन्ति आचमनकुम्भिं. रित्तन्ति रित्तकं. तुच्छन्ति तस्सेव वेवचनं. अविसय्हन्ति उक्खिपितुं असक्कुणेय्यं, अतिभारियं. हत्थविकारेनाति हत्थसञ्ञाय. ते किर पानीयघटादीसु यंकिञ्चि तुच्छकं गहेत्वा पोक्खरणिं गन्त्वा अन्तो च बहि च धोवित्वा उदकं परिस्सावेत्वा तीरे ठपेत्वा अञ्ञं भिक्खुं हत्थविकारेन आमन्तेन्ति, ओदिस्स वा अनोदिस्स वा सद्दं न करोन्ति. कस्मा ओदिस्स सद्दं न करोन्ति? तं भिक्खुं सद्दो बाधेय्याति. कस्मा अनोदिस्स सद्दं न करोन्ति? अनोदिस्स सद्दे दिन्ने, “अहं पुरे, अहं पुरे”ति द्वेपि निक्खमेय्युं, ततो द्वीहि कत्तब्बकम्मे ततियस्स कम्मच्छेदो भवेय्य. संयतपदसद्दो पन हुत्वा अपरस्स भिक्खुनो दिवाट्ठानसन्तिकं गन्त्वा तेन दिट्ठभावं ञत्वा हत्थसञ्ञं करोति, ताय सञ्ञाय इतरो आगच्छति, ततो द्वे जना हत्थेन हत्थं संसिब्बन्ता द्वीसु हत्थेसु ठपेत्वा उपट्ठपेन्ति. तं सन्धायाह– “हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठपेमा”ति.
पञ्चाहिकं खो पनाति चातुद्दसे पन्नरसे अट्ठमियन्ति इदं ताव पकतिधम्मस्सवनमेव, तं अखण्डं कत्वा पञ्चमे पञ्चमे दिवसे द्वे थेरा नातिविकाले न्हायित्वा अनुरुद्धत्थेरस्स वसनट्ठानं गच्छन्ति. तत्थ तयोपि निसीदित्वा तिण्णं पिटकानं अञ्ञतरस्मिं अञ्ञमञ्ञं पञ्हं पुच्छन्ति अञ्ञमञ्ञं विस्सज्जेन्ति, तेसं एवं करोन्तानंयेव अरुणं उग्गच्छति. तं सन्धायेतं वुत्तं. एत्तावता थेरेन भगवता अप्पमादलक्खणं पुच्छितेन पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जितं होति. अञ्ञेसञ्हि भिक्खूनं भिक्खाचारं पविसनकालो, निक्खमनकालो, निवासनपरिवत्तनं, चीवरपारुपनं, अन्तोगामे पिण्डाय चरणं धम्मकथनं, अनुमोदनं गामतो निक्खमित्वा भत्तकिच्चकरणं, पत्तधोवनं, पत्त-ओसापनं, पत्तचीवरपटिसामनन्ति पपञ्चकरणट्ठानानि एतानि. तस्मा थेरो अम्हाकं एत्तकं ठानं मुञ्चित्वा पमादकालो नाम नत्थीति दस्सेन्तो पमादट्ठानेसुयेव अप्पमादलक्खणं विस्सज्जेसि.
328. अथस्स भगवा साधुकारं दत्वा पठमज्झानं पुच्छन्तो पुन अत्थि पन वोति-आदिमाह. तत्थ उत्तरि मनुस्सधम्माति मनुस्सधम्मतो उत्तरि. अलमरियञाणदस्सनविसेसोति अरियभावकरणसमत्थो ञाणविसेसो. किञ्हि नो सिया, भन्तेति कस्मा, भन्ते, नाधिगतो भविस्सति, अधिगतोयेवाति. याव देवाति याव एव.
329. एवं पठमज्झानाधिगमे ब्याकते दुतियज्झानादीनि पुच्छन्तो एतस्स पन वोति-आदिमाह. तत्थ समतिक्कमायाति समतिक्कमत्थाय. पटिप्पस्सद्धियाति पटिप्पस्सद्धत्थाय. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं. पच्छिमपञ्हे पन लोकुत्तरञाणदस्सनवसेन अधिगतं निरोधसमापत्तिं पुच्छन्तो अलमरियञाणदस्सनविसेसोति आह. थेरोपि पुच्छानुरूपेनेव ब्याकासि. तत्थ यस्मा वेदयितसुखतो अवेदयितसुखं सन्ततरं पणीततरं होति, तस्मा अञ्ञं फासुविहारं उत्तरितरं वा पणीततरं वा न समनुपस्सामाति आह.
330. धम्मिया कथायाति सामग्गिरसानिसंसप्पटिसंयुत्ताय धम्मिया कथाय. सब्बेपि ते चतूसु सच्चेसु परिनिट्ठितकिच्चा, तेन तेसं पटिवेधत्थाय किञ्चि कथेतब्बं नत्थि. सामग्गिरसेन पन अयञ्च अयञ्च आनिसंसोति सामग्गिरसानिसंसमेव नेसं भगवा कथेसि. भगवन्तं अनुसंयायित्वाति अनुगन्त्वा. ते किर भगवतो पत्तचीवरं गहेत्वा थोकं अगमंसु, अथ भगवा विहारस्स परिवेणपरियन्तं गतकाले, “आहरथ मे पत्तचीवरं, तुम्हे इधेव तिट्ठथा”ति पक्कामि. ततो पटिनिवत्तित्वाति ततो ठितट्ठानतो निवत्तित्वा. किं नु खो मयं आयस्मतोति भगवन्तं निस्साय पब्बज्जादीनि अधिगन्त्वापि अत्तनो गुणकथाय अट्टियमाना अधिगमप्पिच्छताय आहंसु. इमासञ्च इमासञ्चाति पठमज्झानादीनं लोकियलोकुत्तरानं. चेतसा चेतो परिच्च विदितोति अज्ज मे आयस्मन्तो लोकियसमापत्तिया वीतिनामेसुं, अज्ज लोकुत्तरायाति एवं चित्तेन चित्तं परिच्छिन्दित्वा विदितं. देवतापि मेति, भन्ते अनुरुद्ध, अज्ज अय्यो नन्दियत्थेरो, अज्ज अय्यो किमिलत्थेरो इमाय च इमाय च समापत्तिया वीतिनामेसीति एवमारोचेसुन्ति अत्थो. पञ्हाभिपुट्ठेनाति तम्पि मया सयं विदितन्ति वा देवताहि आरोचितन्ति वा एत्तकेनेव मुखं मे सज्जन्ति कथं समुट्ठापेत्वा अपुट्ठेनेव मे न कथितं. भगवता पन पञ्हाभिपुट्ठेन पञ्हं अभिपुच्छितेन सता ब्याकतं, तत्र मे किं न रोचथाति आह.
331. दीघोति “मणि माणिवरो दीघो, अथो सेरीसको सहा”ति (दी. नि. 3.293) एवं आगतो अट्ठवीसतिया यक्खसेनापतीनं अब्भन्तरो एको देवराजा. परजनोति तस्सेव यक्खस्स नामं. येन भगवा तेनुपसङ्कमीति सो किर वेस्सवणेन पेसितो एतं ठानं गच्छन्तो भगवन्तं सयं पत्तचीवरं गहेत्वा गिञ्जकावसथतो गोसिङ्गसालवनस्स अन्तरे दिस्वा भगवा अत्तना पत्तचीवरं गहेत्वा गोसिङ्गसालवने तिण्णं कुलपुत्तानं सन्तिकं गच्छति. अज्ज महती धम्मदेसना भविस्सति. मयापि तस्सा देसनाय भागिना भवितब्बन्ति अदिस्समानेन कायेन सत्थु पदानुपदिको गन्त्वा अविदूरे ठत्वा धम्मं सुत्वा सत्थरि गच्छन्तेपि न गतो,– “इमे थेरा किं करिस्सन्ती”ति दस्सनत्थं पन तत्थेव ठितो. अथ ते द्वे थेरे अनुरुद्धत्थेरं पलिवेठेन्ते दिस्वा,– “इमे थेरा भगवन्तं निस्साय पब्बज्जादयो सब्बगुणे अधिगन्त्वापि भगवतोव मच्छरायन्ति, न सहन्ति, अतिविय निलीयन्ति पटिच्छादेन्ति, न दानि तेसं पटिच्छादेतुं दस्सामि, पथवितो याव ब्रह्मलोका एतेसं गुणे पकासेस्सामी”ति चिन्तेत्वा येन भगवा तेनुपसङ्कमि.
लाभा वत, भन्तेति ये, भन्ते, वज्जिरट्ठवासिनो भगवन्तञ्च इमे च तयो कुलपुत्ते पस्सितुं लभन्ति, वन्दितुं लभन्ति, देय्यधम्मं दातुं लभन्ति, धम्मं सोतुं लभन्ति, तेसं लाभा, भन्ते, वज्जीनन्ति अत्थो. सद्दं सुत्वाति सो किर अत्तनो यक्खानुभावेन महन्तं सद्दं कत्वा सकलं वज्जिरट्ठं अज्झोत्थरन्तो तं वाचं निच्छारेसि. तेन चस्स तेसु रुक्खपब्बतादीसु अधिवत्था भुम्मा देवता सद्दं अस्सोसुं. तं सन्धाय वुत्तं– “सद्दं सुत्वा”ति. अनुस्सावेसुन्ति महन्तं सद्दं सुत्वा सावेसुं. एस नयो सब्बत्थ. याव ब्रह्मलोकाति याव अकनिट्ठब्रह्मलोका. तञ्चेपि कुलन्ति, “अम्हाकं कुलतो निक्खमित्वा इमे कुलपुत्ता पब्बजिता एवं सीलवन्तो गुणवन्तो आचारसम्पन्ना कल्याणधम्मा”ति एवं तञ्चेपि कुलं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्याति एवं सब्बत्थ अत्थो दट्ठब्बो. इति भगवा यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळगोसिङ्गसुत्तवण्णना निट्ठिता.