2. महागोसिङ्गसुत्तवण्णना

332. एवं मे सुतन्ति महागोसिङ्गसुत्तं. तत्थ गोसिङ्गसालवनदायेति इदं वसनट्ठानदस्सनत्थं वुत्तं. अञ्ञेसु हि सुत्तेसु, “सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे”ति एवं पठमं गोचरगामं दस्सेत्वा पच्छा वसनट्ठानं दस्सेति. इमस्मिं पन महागोसिङ्गसुत्ते भगवतो गोचरगामो अनिबन्धो, कोचिदेव गोचरगामो भविस्सति. तस्मा वसनट्ठानमेव परिदीपितं. अरञ्ञनिदानकं नामेतं सुत्तन्ति. सम्बहुलेहीति बहुकेहि. अभिञ्ञातेहि अभिञ्ञातेहीति सब्बत्थ विस्सुतेहि पाकटेहि. थेरेहि सावकेहि सद्धिन्ति पातिमोक्खसंवरादीहि थिरकारकेहेव धम्मेहि समन्नागतत्ता थेरेहि, सवनन्ते जातत्ता सावकेहि सद्धिं एकतो. इदानि ते थेरे सरूपतो दस्सेन्तो, आयस्मता च सारिपुत्तेनाति-आदिमाह. तत्थायस्मा सारिपुत्तो अत्तनो सीलादीहि गुणेहि बुद्धसासने अभिञ्ञातो. चक्खुमन्तानं गगनमज्झे ठितो सूरियो विय चन्दो विय, समुद्दतीरे ठितानं सागरो विय च पाकटो पञ्ञातो. न केवलञ्चस्स इमस्मिं सुत्ते आगतगुणवसेनेव महन्तता वेदितब्बा, इतो अञ्ञेसं धम्मदायादसुत्तं अनङ्गणसुत्तं सम्मादिट्ठिसुत्तं सीहनादसुत्तं रथविनीतं महाहत्थिपदोपमं महावेदल्लं चातुमसुत्तं दीघनखं अनुपदसुत्तं सेवितब्बासेवितब्बसुत्तं सच्चविभङ्गसुत्तं पिण्डपातपारिसुद्धि सम्पसादनीयं सङ्गीतिसुत्तं दसुत्तरसुत्तं पवारणासुत्तं (सं. नि. 1.215 आदयो) सुसिमसुत्तं थेरपञ्हसुत्तं महानिद्देसो पटिसम्भिदामग्गो थेरसीहनादसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि सुत्तानं वसेन थेरस्स महन्तता वेदितब्बा. एतदग्गस्मिञ्हि, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो”ति (a. नि. 1.188-189) वुत्तं.
महामोग्गल्लानोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अनुमानसुत्तं, चूळतण्हासङ्खयसुत्तं मारतज्जनियसुत्तं पासादकम्पनं सकलं इद्धिपादसंयुत्तं नन्दोपनन्ददमनं यमकपाटिहारियकाले देवलोकगमनं विमानवत्थु पेतवत्थु थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो एतदग्गस्मिञ्हि, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो”ति (a. नि. 1.190) वुत्तं.
महाकस्सपोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चीवरपरिवत्तनसुत्तं जिण्णचीवरसुत्तं (सं. नि. 2.154 आदयो) चन्दोपमं सकलं कस्सपसंयुत्तं महा-अरियवंससुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, “एतदग्गं भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो”ति (a. नि. 1.191) वुत्तं.
अनुरुद्धत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स चूळगोसिङ्गसुत्तं नळकपानसुत्तं अनुत्तरियसुत्तं उपक्किलेससुत्तं अनुरुद्धसंयुत्तं महापुरिसवितक्कसुत्तं थेरस्स अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो”ति (a. नि. 1.192) वुत्तं.
आयस्मता च रेवतेनाति एत्थ पन द्वे रेवता खदिरवनियरेवतो च कङ्खारेवतो च. तत्थ खदिरवनियरेवतो धम्मसेनापतित्थेरस्स कनिट्ठभातिको, न सो इध अधिप्पेतो. “अकप्पियो गुळो, अकप्पिया मुग्गा”ति (महाव. 272) एवं कङ्खाबहुलो पन थेरो इध रेवतोति अधिप्पेतो. सोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स अभिनिक्खमनेनपि एतदग्गेनपि महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं झायीनं यदिदं कङ्खारेवतो”ति (a. नि. 1.204) वुत्तं.
आनन्दत्थेरोपि सीलादिगुणेहि चेव इमस्मिं सुत्ते आगतगुणेहि च थेरो विय अभिञ्ञातो पाकटो महा. अपिचस्स सेक्खसुत्तं बाहितिकसुत्तं आनेञ्जसप्पायं गोपकमोग्गल्लानं बहुधातुकं चूळसुञ्ञतं महासुञ्ञतं अच्छरियब्भुतसुत्तं भद्देकरत्तं महानिदानं महापरिनिब्बानं सुभसुत्तं चूळनियलोकधातुसुत्तं अभिनिक्खमनं एतदग्गन्ति इमेसम्पि वसेन महन्तभावो वेदितब्बो. एतदग्गस्मिञ्हि, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो”ति (a. नि. 1.219-223) वुत्तं.
अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहीति न केवलञ्च एतेहेव, अञ्ञेहि च महागुणताय पाकटेहि अभिञ्ञातेहि बहूहि थेरेहि सावकेहि सद्धिं भगवा गोसिङ्गसालवनदाये विहरतीति अत्थो. आयस्मा हि सारिपुत्तो सयं महापञ्ञो अञ्ञेपि बहू महापञ्ञे भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि. आयस्मा महामोग्गल्लानो सयं इद्धिमा, आयस्मा महाकस्सपो सयं धुतवादो, आयस्मा अनुरुद्धो सयं दिब्बचक्खुको, आयस्मा रेवतो सयं झानाभिरतो, आयस्मा आनन्दो सयं बहुस्सुतो अञ्ञेपि बहू बहुस्सुते भिक्खू गहेत्वा तदा दसबलं परिवारेत्वा विहासि, एवं तदा एते च अञ्ञे च अभिञ्ञाता महाथेरा तिंससहस्समत्ता भिक्खू दसबलं परिवारेत्वा विहरिंसूति वेदितब्बा.
पटिसल्लाना वुट्ठितोति फलसमापत्तिविवेकतो वुट्ठितो. येनायस्मा महाकस्सपो तेनुपसङ्कमीति थेरो किर पटिसल्लाना वुट्ठितो पच्छिमलोकधातुं ओलोकेन्तो वनन्ते कीळन्तस्स मत्तखत्तियस्स कण्णतो पतमानं कुण्डलं विय, संहरित्वा समुग्गे पक्खिपमानं रत्तकम्बलं विय, मणिनागदन्ततो पतमानं सतसहस्सग्घनिकं सुवण्णपातिं विय च अत्थं गच्छमानं परिपुण्णपण्णासयोजनं सूरियमण्डलं अद्दस. तदनन्तरं पाचीनलोकधातुं ओलोकेन्तो नेमियं गहेत्वा परिवत्तयमानं रजतचक्कं विय, रजतकूटतो निक्खमन्तं खीरधारामण्डं विय, सपक्खे पप्फोटेत्वा गगनतले पक्खन्दमानं सेतहंसं विय च मेघवण्णाय समुद्दकुच्छितो उग्गन्त्वा पाचीनचक्कवाळपब्बतमत्थके ससलक्खणप्पटिमण्डितं एकूनपण्णासयोजनं चन्दमण्डलं अद्दस. ततो सालवनं ओलोकेसि. तस्मिञ्हि समये सालरुक्खा मूलतो पट्ठाय याव अग्गा सब्बपालिफुल्ला दुकूलपारुता विय, मुत्ताकलापविनद्धा विय च विरोचिंसु. भूमितलं पुप्फसन्थरपूजाय पटिमण्डितं विय, तत्थ तत्थ निपतन्तेन पुप्फरेणुना लाखारसेन सिञ्चमानं विय च अहोसि. भमरमधुकरगणा कुसुमरेणुमदमत्ता उपगायमाना विय वनन्तरेसु विचरन्ति. तदा च उपोसथदिवसोव होति. अथ थेरो, “काय नु खो अज्ज रतिया वीतिनामेस्सामी”ति चिन्तेसि, अरियसावका च नाम पियधम्मस्सवना होन्ति. अथस्स एतदहोसि– “अज्ज मय्हं जेट्ठभातिकस्स धम्मसेनापतित्थेरस्स सन्तिकं गन्त्वा धम्मरतिया वीतिनामेस्सामी”ति. गच्छन्तो पन एककोव अगन्त्वा “मय्हं पियसहायं महाकस्सपत्थेरं गहेत्वा गमिस्सामी”ति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा येनायस्मा महाकस्सपो तेनुपसङ्कमि.
एवमावुसोति खो आयस्मा महाकस्सपोति थेरोपि यस्मा पियधम्मस्सवनोव अरियसावको, तस्मा तस्स वचनं सुत्वा गच्छावुसो, त्वं, मय्हं सीसं वा रुज्जति पिट्ठि वाति किञ्चि लेसापदेसं अकत्वा तुट्ठहदयोव, “एवमावुसो”ति-आदिमाह. पटिस्सुत्वा च निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महामोग्गल्लानं अनुबन्धि. तस्मिं समये द्वे महाथेरा पटिपाटिया ठितानि द्वे चन्दमण्डलानि विय, द्वे सूरियमण्डलानि विय, द्वे छद्दन्तनागराजानो विय, द्वे सीहा विय, द्वे ब्यग्घा विय च विरोचिंसु. अनुरुद्धत्थेरोपि तस्मिं समये दिवाट्ठाने निसिन्नो द्वे महाथेरे सारिपुत्तत्थेरस्स सन्तिकं गच्छन्ते दिस्वा पच्छिमलोकधातुं ओलोकेन्तो सूरियं वनन्तं पविसन्तं विय, पाचीनलोकधातुं ओलोकेन्तो चन्दं वनन्ततो उग्गच्छन्तं विय, सालवनं ओलोकेन्तो सब्बपालिफुल्लमेव सालवनञ्च दिस्वा अज्ज उपोसथदिवसो, इमे च मे जेट्ठभातिका धम्मसेनापतिस्स सन्तिकं गच्छन्ति, महन्तेन धम्मस्सवनेन भवितब्बं, अहम्पि धम्मस्सवनस्स भागी भविस्सामीति निसिन्नट्ठानतो वुट्ठाय चम्मखण्डं पप्फोटेत्वा महाथेरानं पदानुपदिको हुत्वा निक्खमि. तेन वुत्तं– “अथ खो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसू”ति. उपसङ्कमिंसूति. पटिपाटिया ठिता तयो चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु.
333. एवं उपसङ्कमन्ते पन ते महाथेरे आयस्मा आनन्दो अत्तनो दिवाट्ठाने निसिन्नोयेव दिस्वा, “अज्ज महन्तं धम्मस्सवनं भविस्सति, मयापि तस्स भागिना भवितब्बं, न खो पन एककोव गमिस्सामि, मय्हं पियसहायम्पि रेवतत्थेरं गहेत्वा गमिस्सामी”ति सब्बं महामोग्गल्लानस्स महाकस्सपस्स अनुरुद्धस्स उपसङ्कमने वुत्तनयेनेव वित्थारतो वेदितब्बं. इति ते द्वे जना पटिपाटिया ठिता द्वे चन्दा विय, सूरिया विय, सीहा विय च विरोचमाना उपसङ्कमिंसु. तेन वुत्तं– “अद्दसा खो आयस्मा सारिपुत्तो”ति-आदि दिस्वान आयस्मन्तं आनन्दं एतदवोचाति दूरतोव दिस्वा अनुक्कमेन कथा-उपचारं सम्पत्तमेतं, “एतु खो आयस्मा”ति-आदिवचनं अवोच. रमणीयं, आवुसोति एत्थ दुविधं रामणेय्यकं वनरामणेय्यकं पुग्गलरामणेय्यकञ्च. तत्थ वनं नाम नागसलळसालचम्पकादीहि सञ्छन्नं होति बहलच्छायं पुप्फफलूपगं विविधरुक्खं उदकसम्पन्नं गामतो निस्सटं, इदं वनरामणेय्यकं नाम. यं सन्धाय वुत्तं–
“रमणीयानि अरञ्ञानि, यत्थ न रमती जनो;
वीतरागा रमिस्सन्ति, न ते कामगवेसिनो”ति. (ध. प. 99).
वनं पन सचेपि उज्जङ्गले होति निरुदकं विरलच्छायं कण्टकसमाकिण्णं, बुद्धादयोपेत्थ अरिया विहरन्ति, इदं पुग्गलरामणेय्यकं नाम. यं सन्धाय वुत्तं–
“गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;
यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्”ति. (ध. प. 98).
इध पन तं दुविधम्पि लब्भति. तदा हि गोसिङ्गसालवनं सब्बपालिफुल्लं होति कुसुमगन्धसुगन्धं, सदेवके चेत्थ लोके अग्गपुग्गलो सम्मासम्बुद्धो तिंससहस्समत्तेहि अभिञ्ञातभिक्खूहि सद्धिं विहरति. तं सन्धाय वुत्तं– “रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनन्”ति.
दोसिनाति दोसापगता, अब्भं महिका धूमो रजो राहूति इमेहि पञ्चहि उपक्किलेसेहि विरहिताति वुत्तं होति. सब्बपालिफुल्लाति सब्बत्थ पालिफुल्ला, मूलतो पट्ठाय याव अग्गा अपुप्फितट्ठानं नाम नत्थि. दिब्बा मञ्ञे गन्धा सम्पवन्तीति दिब्बा मन्दारपुप्फकोविळारपारिच्छत्तकचन्दनचुण्णगन्धा विय समन्ता पवायन्ति, सक्कसुयासन्तुसितनिम्मानरतिपरनिम्मितमहाब्रह्मानं ओतिण्णट्ठानं विय वायन्तीति वुत्तं होति.
कथंरूपेन आवुसो आनन्दाति आनन्दत्थेरो तेसं पञ्चन्नं थेरानं सङ्घनवकोव. कस्मा थेरो तंयेव पठमं पुच्छतीति? ममायितत्ता. ते हि द्वे थेरा अञ्ञमञ्ञं ममायिंसु. सारिपुत्तत्थेरो, “मया कत्तब्बं सत्थु उपट्ठानं करोती”ति आनन्दत्थेरं ममायि. आनन्दत्थेरो भगवतो सावकानं अग्गोति सारिपुत्तत्थेरं ममायि, कुलदारके पब्बाजेत्वा सारिपुत्तत्थेरस्स सन्तिके उपज्झं गण्हापेसि. सारिपुत्तत्थेरोपि तथेव अकासि. एवं एकमेकेन अत्तनो पत्तचीवरं दत्वा पब्बाजेत्वा उपज्झं गण्हापितानि पञ्च भिक्खुसतानि अहेसुं. आयस्मा आनन्दो पणीतानि चीवरादीनिपि लभित्वा थेरस्सेव देति.