एको किर ब्राह्मणो चिन्तेसि– “बुद्धरतनस्स च सङ्घरतनस्स च पूजा पञ्ञायति, कथं नु खो धम्मरतनं पूजितं नाम होती”ति? सो भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छि. भगवा आह– “सचेसि, ब्राह्मण, धम्मरतनं पूजितुकामो, एकं बहुस्सुतं पूजेही”ति बहुस्सुतं, भन्ते, आचिक्खथाति भिक्खुसङ्घं पुच्छति. सो भिक्खुसङ्घं उपसङ्कमित्वा बहुस्सुतं, भन्ते, आचिक्खथाति आह. आनन्दत्थेरो ब्राह्मणाति. ब्राह्मणो थेरं सहस्सग्घनिकेन चीवरेन पूजेसि. थेरो तं गहेत्वा भगवतो सन्तिकं अगमासि. भगवा “कुतो, आनन्द, लद्धन्”ति आह. एकेन, भन्ते, ब्राह्मणेन दिन्नं, इदं पनाहं आयस्मतो सारिपुत्तस्स दातुकामोति. देहि, आनन्दाति. चारिकं पक्कन्तो, भन्तेति. आगतकाले देहीति. सिक्खापदं, भन्ते, पञ्ञत्तन्ति. कदा पन सारिपुत्तो आगमिस्सतीति? दसाहमत्तेन, भन्तेति. “अनुजानामि, आनन्द, दसाहपरमं अतिरेकचीवरं निक्खिपितुन्”ति (पारा. 461; महाव. 347) सिक्खापदं पञ्ञपेसि. सारिपुत्तत्थेरोपि तथेव यंकिञ्चि मनापं लभति, तं आनन्दत्थेरस्स देति. एवं ते थेरा अञ्ञमञ्ञं ममायिंसु, इति ममायितत्ता पठमं पुच्छि.
अपिच अनुमतिपुच्छा नामेसा खुद्दकतो पट्ठाय पुच्छितब्बा होति. तस्मा थेरो चिन्तेसि– “अहं पठमं आनन्दं पुच्छिस्सामि, आनन्दो अत्तनो पटिभानं ब्याकरिस्सति. ततो रेवतं, अनुरुद्धं, महाकस्सपं, महामोग्गल्लानं पुच्छिस्सामि. महामोग्गल्लानो अत्तनो पटिभानं ब्याकरिस्सति. ततो पञ्चपि थेरा मं पुच्छिस्सन्ति, अहम्पि अत्तनो पटिभानं ब्याकरिस्सामी”ति. एत्तावतापि अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता न भविस्सति, अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. यथा हि जनपदम्हि उप्पन्नो अट्टो गामभोजकं पापुणाति, तस्मिं निच्छितुं असक्कोन्ते जनपदभोजकं पापुणाति, तस्मिं असक्कोन्ते महाविनिच्छय-अमच्चं, तस्मिं असक्कोन्ते सेनापतिं, तस्मिं असक्कोन्ते उपराजं, तस्मिं विनिच्छितुं असक्कोन्ते राजानं पापुणाति, रञ्ञा विनिच्छितकालतो पट्ठाय अट्टो अपरापरं न सञ्चरति, राजवचनेनेव छिज्जति. एवमेवं अहञ्हि पठमं आनन्दं पुच्छिस्सामि…पे… अथ मयं सब्बेपि दसबलं उपसङ्कमित्वा पुच्छिस्साम, सत्था सब्बञ्ञुतञ्ञाणेन ब्याकरिस्सति. एत्तावता अयं धम्मदेसना सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति. एवं अनुमतिपुच्छं पुच्छन्तो थेरो पठमं आनन्दत्थेरं पुच्छि.
बहुस्सुतो होतीति बहु अस्स सुतं होति, नवङ्गं सत्थुसासनं पाळि-अनुसन्धिपुब्बापरवसेन उग्गहितं होतीति अत्थो. सुतधरोति सुतस्स आधारभूतो. यस्स हि इतो गहितं इतो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम. यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम. सुतसन्निचयोति सुतस्स सन्निचयभूतो. यथा हि सुतं हदयमञ्जूसाय सन्निचितं सिलायं लेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च अज्झोसाय तिट्ठति, अयं सुतसन्निचयो नाम. धाताति ठिता पगुणा. एकच्चस्स हि उग्गहितं बुद्धवचनं धातं पगुणं निच्चलितं न होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते सज्झायित्वा संसन्दित्वा समनुग्गाहित्वा जानिस्सामीति वदति. एकच्चस्स धातं पगुणं भवङ्गसोतसदिसं होति, असुकसुत्तं वा जातकं वा कथेहीति वुत्ते उद्धरित्वा तमेव कथेति. तं सन्धाय वुत्तं “धाता”ति.
वचसा परिचिताति सुत्तदसक-वग्गदसक-पण्णासदसकानं वसेन वाचाय सज्झायिता. मनसानुपेक्खिताति चित्तेन अनुपेक्खिता, यस्स वाचाय सज्झायितं बुद्धवचनं मनसा चिन्तेन्तस्स तत्थ तत्थ पाकटं होति. महादीपं जालेत्वा ठितस्स रूपगतं विय पञ्ञायति. तं सन्धाय वुत्तं– “वचसा परिचिता मनसानुपेक्खिता”ति. दिट्ठिया सुप्पटिविद्धाति अत्थतो च कारणतो च पञ्ञाय सुप्पटिविद्धा. परिमण्डलेहि पदब्यञ्जनेहीति एत्थ पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जनं, तं अक्खरपारिपूरिं कत्वा दसविधब्यञ्जनबुद्धियो अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति, एवरूपेहि पदब्यञ्जनेहीति अत्थो. अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खपित्वा अञ्ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओहारेति, एवमिदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति. निक्खित्तसुत्तं पन निक्खत्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति. यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा पाळिया अनुसन्धिञ्च पुब्बापरञ्च अमक्खेन्तो आचरियेहि दिन्ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय, गम्भीरमातिकाय उदकं पेसेन्तो विय, पदं कोट्टेन्तो सिन्धवाजानीयो विय गच्छति, तस्स कथा परिमण्डला नाम होति. एवरूपिं कथं सन्धाय– “परिमण्डलेहि पदब्यञ्जनेही”ति वुत्तं.
अनुप्पबन्धेहीति एत्थ यो भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो विय, पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव अग्गहितं अग्गहितमेव च कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठपेन्तो विय तत्थ तत्थ पहरन्तो ओसापेन्तो ओहाय गच्छति. योपि धम्मं कथेन्तो कालेन सीघं कालेन दन्धं कालेन महासद्दं कालेन खुद्दकसद्दं करोति. यथा पेतग्गि कालेन जलति, कालेन निब्बायति, एवमेव इध पेतग्गिधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुनप्पुनं आरभति. योपि कथेन्तो तत्थ तत्थ वित्थायति, नित्थुनन्तो कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा अप्पबन्धा नाम होति. यो पन सुत्तं आरभित्वा आचरियेहि दिन्ननये ठितो अच्छिन्नधारं कत्वा नदीसोतं विय पवत्तेति, आकासगङ्गतो भस्समानं उदकं विय निरन्तरं कथं पवत्तेति, तस्स कथा अनुप्पबन्धा होति. तं सन्धाय वुत्तं “अनुप्पबन्धेही”ति. अनुसयसमुग्घातायाति सत्तन्नं अनुसयानं समुग्घातत्थाय. एवरूपेनाति एवरूपेन बहुस्सुतेन भिक्खुना तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा सङ्घाटिकण्णेन वा सङ्घाटिकण्णं, पल्लङ्केन वा पल्लङ्कं आहच्च निसिन्नेन गोसिङ्गसालवनं सोभेय्य. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.
334. पटिसल्लानं अस्स आरामोति पटिसल्लानारामो. पटिसल्लाने रतोति पटिसल्लानरतो.
335. सहस्सं लोकानन्ति सहस्सं लोकधातूनं. एत्तकञ्हि थेरस्स धुवसेवनं आवज्जनपटिबद्धं, आकङ्खमानो पन थेरो अनेकानिपि चक्कवाळसहस्सानि वोलोकेतियेव. उपरिपासादवरगतोति सत्तभूमकस्स वा नवभूमकस्स वा पासादवरस्स उपरि गतो. सहस्सं नेमिमण्डलानं वोलोकेय्याति पासादपरिवेणे नाभिया पतिट्ठितानं नेमिवट्टिया नेमिवट्टिं आहच्च ठितानं नेमिमण्डलानं सहस्सं वातपानं विवरित्वा ओलोकेय्य, तस्स नाभियोपि पाकटा होन्ति, अरापि अरन्तरानिपि नेमियोपि. एवमेव खो, आवुसोति, आवुसो, एवं अयम्पि दिब्बचक्खुको भिक्खु दिब्बेन चक्खुना अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति. तस्स पासादे ठितपुरिसस्स चक्कनाभियो विय चक्कवाळसहस्से सिनेरुसहस्सं पाकटं होति. अरा विय दीपा पाकटा होन्ति. अरन्तरानि विय दीपट्ठितमनुस्सा पाकटा होन्ति. नेमियो विय चक्कवाळपब्बता पाकटा होन्ति.
336. आरञ्ञिकोति समादिण्ण-अरञ्ञधुतङ्गो. सेसपदेसुपि एसेव नयो.
337. नो च संसादेन्तीति न ओसादेन्ति. सहेतुकञ्हि सकारणं कत्वा पञ्हं पुच्छितुं विस्सज्जितुम्पि असक्कोन्तो संसादेति नाम. एवं न करोन्तीति अत्थो. पवत्तिनी होतीति नदीसोतोदकं विय पवत्तति.
338. याय विहारसमापत्तियाति याय लोकियाय विहारसमापत्तिया, याय लोकुत्तराय विहारसमापत्तिया.
339. साधु साधु सारिपुत्ताति अयं साधुकारो आनन्दत्थेरस्स दिन्नो. सारिपुत्तत्थेरेन पन सद्धिं भगवा आलपति. एस नयो सब्बत्थ. यथा तं आनन्दोवाति यथा आनन्दोव सम्मा ब्याकरणमानो ब्याकरेय्य, एवं ब्याकतं आनन्देन अत्तनो अनुच्छविकमेव, अज्झासयानुरूपमेव ब्याकतन्ति अत्थो. आनन्दत्थेरो हि अत्तनापि बहुस्सुतो, अज्झासयोपिस्स एवं होति– “अहो वत सासने सब्रह्मचारी बहुस्सुता भवेय्युन्”ति. कस्मा? बहुस्सुतस्स हि कप्पियाकप्पियं सावज्जानवज्जं, गरुकलहुकं सतेकिच्छातेकिच्छं पाकटं होति. बहुस्सुतो उग्गहितबुद्धवचनं आवज्जित्वा इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गफलनिब्बानानीति सीलस्स आगतट्ठाने सीलं पूरेत्वा, समाधिस्स आगतट्ठाने समाधिं पूरेत्वा विपस्सनाय आगतट्ठाने विपस्सनागब्भं गण्हापेत्वा मग्गं भावेत्वा फलं सच्छिकरोति. तस्मा थेरस्स एवं अज्झासयो होति– “अहो वत सब्रह्मचारी एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये उग्गहेत्वा आवज्जन्ता सीलादीनं आगतट्ठानेसु सीलादीनि परिपूरेत्वा अनुक्कमेन मग्गफलनिब्बानानि सच्छिकरेय्युन्”ति. सेसवारेसुपि एसेव नयो.
340. आयस्मा हि रेवतो झानज्झासयो झानाभिरतो, तस्मास्स एवं होति– “अहो वत सब्रह्मचारी एकिका निसीदित्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो निब्बत्तेत्वा झानपदट्ठानं विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्युन्”ति. तस्मा एवं ब्याकासि.
341. आयस्मा अनुरुद्धो दिब्बचक्खुको, तस्स एवं होति– “अहो वत सब्रह्मचारी आलोकं वड्ढेत्वा दिब्बेन चक्खुना अनेकेसु चक्कवाळसहस्सेसु चवमाने च उपपज्जमाने च सत्ते दिस्वा वट्टभयेन चित्तं संवेजेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्युन्”ति. तस्मा एवं ब्याकासि.
342. आयस्मा महाकस्सपो धुतवादो, तस्स एवं होति– “अहो वत सब्रह्मचारी धुतवादा हुत्वा धुतङ्गानुभावेन पच्चयतण्हं मिलापेत्वा अपरेपि नानप्पकारे किलेसे धुनित्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्युन्”ति. तस्मा एवं ब्याकासि.
343. आयस्मा महामोग्गल्लानो समाधिपारमिया मत्थकं पत्तो, सुखुमं पन चित्तन्तरं खन्धन्तरं धात्वन्तरं आयतनन्तरं झानोक्कन्तिकं आरम्मणोक्कन्तिकं अङ्गववत्थानं आरम्मणववत्थानं अङ्गसङ्कन्ति आरम्मणसङ्कन्ति एकतोवड्ढनं उभतोवड्ढनन्ति आभिधम्मिकधम्मकथिकस्सेव पाकटं. अनाभिधम्मिको हि धम्मं कथेन्तो– “अयं सकवादो अयं परवादो”ति न जानाति. सकवादं दीपेस्सामीति परवादं दीपेति, परवादं दीपेस्सामीति सकवादं दीपेति, धम्मन्तरं विसंवादेति. आभिधम्मिको सकवादं सकवादनियामेनेव परवादं परवादनियामेनेव दीपेति, धम्मन्तरं न विसंवादेति. तस्मा थेरस्स एवं होति– “अहो वत सब्रह्मचारी आभिधम्मिका हुत्वा सुखुमेसु ठानेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्युन्”ति. तस्मा एवं ब्याकासि.
344. आयस्मा सारिपुत्तो पञ्ञापारमिया मत्थकं पत्तो, पञ्ञवायेव च चित्तं अत्तनो वसे वत्तेतुं सक्कोति, न दुप्पञ्ञो. दुप्पञ्ञो हि उप्पन्नस्स चित्तस्स वसे वत्तेत्वा इतो चितो च विप्फन्दित्वापि कतिपाहेनेव गिहिभावं पत्वा अनयब्यसनं पापुणाति. तस्मा थेरस्स एवं होति– “अहो वत सब्रह्मचारी अचित्तवसिका हुत्वा चित्तं अत्तनो वसे वत्तेत्वा सब्बानस्स विसेवितविप्फन्दितानि भञ्जित्वा ईसकम्पि बहि निक्खमितुं अदेन्ता विपस्सनं वड्ढेत्वा लोकुत्तरधम्मं सच्छिकरेय्युन्”ति. तस्मा एवं ब्याकासि.
345. सब्बेसं वो, सारिपुत्त, सुभासितं परियायेनाति सारिपुत्त, यस्मा सङ्घारामस्स नाम बहुस्सुतभिक्खूहिपि सोभनकारणं अत्थि, झानाभिरतेहिपि, दिब्बचक्खुकेहिपि, धुतवादेहिपि, आभिधम्मिकेहिपि, अचित्तवसिकेहिपि सोभनकारणं अत्थि. तस्मा सब्बेसं वो सुभासितं परियायेन, तेन तेन कारणेन सुभासितमेव, नो दुब्भासितं. अपिच ममपि सुणाथाति अपिच ममपि वचनं सुणाथ. न तावाहं इमं पल्लङ्कं भिन्दिस्सामीति न ताव अहं इमं चतुरङ्गवीरियं अधिट्ठाय आभुजितं पल्लङ्कं भिन्दिस्सामि, न मोचेस्सामीति अत्थो. इदं किर भगवा परिपाकगते ञाणे रज्जसिरिं पहाय कताभिनिक्खमनो अनुपुब्बेन बोधिमण्डं आरुय्ह चतुरङ्गवीरियं अधिट्ठाय अपराजितपल्लङ्कं आभुजित्वा दळ्हसमादानो हुत्वा निसिन्नो तिण्णं मारानं मत्थकं भिन्दित्वा पच्चूससमये दससहस्सिलोकधातुं उन्नादेन्तो सब्बञ्ञुतञ्ञाणं पटिविज्झि, तं अत्तनो महाबोधिपल्लङ्कं सन्धाय एवमाह. अपिच पच्छिमं जनतं अनुकम्पमानोपि पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. पस्सति हि भगवा– “अनागते एवं अज्झासया कुलपुत्ता इति पटिसञ्चिक्खिस्सन्ति, ‘भगवा महागोसिङ्गसुत्तं कथेन्तो इध, सारिपुत्त, भिक्खु पच्छाभत्तं…पे… एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति आह, मयं भगवतो अज्झासयं गण्हिस्सामा’ति पच्छाभत्तं पिण्डपातपटिक्कन्ता चतुरङ्गवीरियं अधिट्ठाय दळ्हसमादाना हुत्वा ‘अरहत्तं अप्पत्वा इमं पल्लङ्कं न भिन्दिस्सामा’ति समणधम्मं कातब्बं मञ्ञिस्सन्ति, ते एवं पटिपन्ना कतिपाहेनेव जातिजरामरणस्स अन्तं करिस्सन्ती”ति, इमं पच्छिमं जनतं अनुकम्पमानो पटिपत्तिसारं पुथुज्जनकल्याणकं दस्सेन्तो एवमाह. एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्याति, सारिपुत्त, एवरूपेन भिक्खुना निप्परियायेनेव गोसिङ्गसालवनं सोभेय्याति यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महागोसिङ्गसुत्तवण्णना निट्ठिता.