4. चूळगोपालकसुत्तवण्णना

350. एवं मे सुतन्ति चूळगोपालकसुत्तं. तत्थ उक्कचेलायन्ति एवंनामके नगरे. तस्मिं किर मापियमाने रत्तिं गङ्गासोततो मच्छो थलं पत्तो. मनुस्सा चेलानि तेलपातियं तेमेत्वा उक्का कत्वा मच्छं गण्हिंसु. नगरे निट्ठिते तस्स नामं करोन्ते अम्हेहि नगरट्ठानस्स गहितदिवसे चेलुक्काहि मच्छो गहितोति उक्कचेला-त्वेवस्स नामं अकंसु. भिक्खू आमन्तेसीति यस्मिं ठाने निसिन्नस्स सब्बा गङ्गा पाकटा हुत्वा पञ्ञायति, तादिसे वालिकुस्सदे गङ्गातित्थे सायन्हसमये महाभिक्खुसङ्घपरिवुतो निसीदित्वा महागङ्गं परिपुण्णं सन्दमानं ओलोकेन्तो,– “अत्थि नु खो इमं गङ्गं निस्साय कोचि पुब्बे वड्ढिपरिहानिं पत्तो”ति आवज्जित्वा, पुब्बे एकं बालगोपालकं निस्साय अनेकसतसहस्सा गोगणा इमिस्सा गङ्गाय आवट्टे पतित्वा समुद्दमेव पविट्ठा, अपरं पन पण्डितगोपालकं निस्साय अनेकसतसहस्सगोगणस्स सोत्थि जाता वड्ढि जाता आरोग्यं जातन्ति अद्दस. दिस्वा इमं कारणं निस्साय भिक्खूनं धम्मं देसेस्सामीति चिन्तेत्वा भिक्खू आमन्तेसि.
मागधकोति मगधरट्ठवासी. दुप्पञ्ञजातिकोति निप्पञ्ञसभावो दन्धो महाजळो. असमवेक्खित्वाति असल्लक्खेत्वा अनुपधारेत्वा. पतारेसीति तारेतुं आरभि. उत्तरं तीरं सुविदेहानन्ति गङ्गाय ओरिमे तीरे मगधरट्ठं, पारिमे तीरे विदेहरट्ठं, गावो मगधरट्ठतो विदेहरट्ठं नेत्वा रक्खिस्सामीति उत्तरं तीरं पतारेसि. तं सन्धाय वुत्तं– “उत्तरं तीरं सुविदेहानन्”ति. आमण्डलिकं करित्वाति मण्डलिकं कत्वा. अनयब्यसनं आपज्जिंसूति अवड्ढिं विनासं पापुणिंसु, महासमुद्दमेव पविसिंसु. तेन हि गोपालकेन गावो ओतारेन्तेन गङ्गाय ओरिमतीरे समतित्थञ्च विसमतित्थञ्च ओलोकेतब्बं अस्स, मज्झे गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानि सल्लक्खेतब्बानि अस्सु. तथा पारिमतीरे तीणि चत्तारि तित्थानि, इमस्मा तित्था भट्ठा इमं तित्थं गण्हिस्सन्ति, इमस्मा भट्ठा इमन्ति. अयं पन बालगोपालको ओरिमतीरे गुन्नं ओतरणतित्थं समं वा विसमं वा अनोलोकेत्वाव मज्झे गङ्गाय गुन्नं विस्समट्ठानत्थं द्वे तीणि वालिकत्थलानिपि असल्लक्खेत्वाव परतीरे चत्तारि पञ्च उत्तरणतित्थानि असमवेक्खित्वाव अतित्थेनेव गावो ओतारेसि. अथस्स महा-उसभो जवनसम्पन्नताय चेव थामसम्पन्नताय च तिरियं गङ्गाय सोतं छेत्वा पारिमं तीरं पत्वा छिन्नतटञ्चेव कण्टकगुम्बगहनञ्च दिस्वा, “दुब्बिनिविट्ठमेतन्”ति ञत्वा धुरग्ग-पतिट्ठानोकासम्पि अलभित्वा पटिनिवत्ति. गावो महा-उसभो निवत्तो मयम्पि निवत्तिस्सामाति निवत्ता. महतो गोगणस्स निवत्तट्ठाने उदकं छिज्जित्वा मज्झे गङ्गाय आवट्टं उट्ठपेसि. गोगणो आवट्टं पविसित्वा समुद्दमेव पत्तो. एकोपि गोणो अरोगो नाम नाहोसि. तेनाह– “तत्थेव अनयब्यसनं आपज्जिंसू”ति.
अकुसला इमस्स लोकस्साति इध लोके खन्धधातायतनेसु अकुसला अछेका, परलोकेपि एसेव नयो. मारधेय्यं वुच्चति तेभूमकधम्मा. अमारधेय्यं नव लोकुत्तरधम्मा. मच्चुधेय्यम्पि तेभूमकधम्माव. अमच्चुधेय्यं नव लोकुत्तरधम्मा. तत्थ अकुसला अछेका. वचनत्थतो पन मारस्स धेय्यं मारधेय्यं. धेय्यन्ति ठानं वत्थु निवासो गोचरो. मच्चुधेय्येपि एसेव नयो. तेसन्ति तेसं एवरूपानं समणब्राह्मणानं, इमिना छ सत्थारो दस्सिताति वेदितब्बा.
351. एवं कण्हपक्खं निट्ठपेत्वा सुक्कपक्खं दस्सेन्तो भूतपुब्बं, भिक्खवेति-आदिमाह. तत्थ बलवगावोति दन्तगोणे चेव धेनुयो च. दम्मगावोति दमेतब्बगोणे चेव अविजातगावो च. वच्छतरेति वच्छभावं तरित्वा ठिते बलववच्छे. वच्छकेति धेनुपके तरुणवच्छके किसाबलकेति अप्पमंसलोहिते मन्दथामे. तावदेव जातकोति तंदिवसे जातको. मातुगोरवकेन वुय्हमानोति माता पुरतो पुरतो हुंहुन्ति गोरवं कत्वा सञ्ञं ददमाना उरेन उदकं छिन्दमाना गच्छति, वच्छको ताय गोरवसञ्ञाय धेनुया वा उरेन छिन्नोदकेन गच्छमानो “मातुगोरवकेन वुय्हमानो”ति वुच्चति.
352. मारस्स सोतं छेत्वाति अरहत्तमग्गेन मारस्स तण्हासोतं छेत्वा. पारं गताति महा-उसभा नदीपारं विय संसारपारं निब्बानं गता. पारं अगमंसूति महा-उसभानं पारङ्गतक्खणे गङ्गाय सोतस्स तयो कोट्ठासे अतिक्कम्म ठिता महा-उसभे पारं पत्ते दिस्वा तेसं गतमग्गं पटिपज्जित्वा पारं अगमंसु. पारं गमिस्सन्तीति चतुमग्गवज्झानं किलेसानं तयो कोट्ठासे खेपेत्वा ठिता इदानि अरहत्तमग्गेन अवसेसं तण्हासोतं छेत्वा बलवगावो विय नदीपारं संसारपारं निब्बानं गमिस्सन्तीति. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो. धम्मानुसारिनो, सद्धानुसारिनोति इमे द्वे पठममग्गसमङ्गिनो.
जानताति सब्बधम्मे जानन्तेन बुद्धेन. सुप्पकासितोति सुकथितो. विवटन्ति विवरितं. अमतद्वारन्ति अरियमग्गो. निब्बानपत्तियाति तदत्थाय विवटं. विनळीकतन्ति विगतमाननळं कतं. खेमं पत्थेथाति कत्तुकम्यताछन्देन अरहत्तं पत्थेथ, कत्तुकामा निब्बत्तेतुकामा होथाति अत्थो. “पत्त’त्था”तिपि पाठो. एवरूपं सत्थारं लभित्वा तुम्हे पत्तायेव नामाति अत्थो. सेसं सब्बत्थ उत्तानमेव. भगवा पन यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळगोपालकसुत्तवण्णना निट्ठिता.