5. चूळसच्चकसुत्तवण्णना
353. एवं मे सुतन्ति चूळसच्चकसुत्तं. तत्थ महावने कूटागारसालायन्ति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति. सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा. सच्चको निगण्ठपुत्तोति पुब्बे किर एको निगण्ठो च निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा, वादं आरोपेस्सामाति जम्बुदीपे विचरन्ता वेसालियं समागता. लिच्छविराजानो दिस्वा,– “त्वं को, त्वं का”ति पुच्छिंसु. निगण्ठो– “अहं वादं आरोपेस्सामीति जम्बुदीपे विचरामी”ति आह. निगण्ठीपि तथा आह. लिच्छविनो, “इधेव अञ्ञमञ्ञं वादं आरोपेथा”ति आहंसु. निगण्ठी अत्तना उग्गहितानि पञ्चवादसतानि पुच्छि, निगण्ठो कथेसि. निगण्ठेन पुच्छितेपि निगण्ठी कथेसियेव. एकस्सपि न जयो, न पराजयो, उभो समसमाव अहेसुं. लिच्छविनो,– “तुम्हे उभोपि समसमा आहिण्डित्वा किं करिस्सथ, इधेव वसथा”ति गेहं दत्वा बलिं पट्ठपेसुं. तेसं संवासमन्वाय चतस्सो धीतरो जाता,– एका सच्चा नाम, एका लोला नाम, एका पटाचारा नाम, एका आचारवती नाम. तापि पण्डिताव अहेसुं, मातापितूहि उग्गहितानि पञ्च पञ्च वादसतानि उग्गहेसुं. ता वयपत्ता मातापितरो अवोचुं– “अम्हाकं अम्मा कुले दारिका नाम हिरञ्ञसुवण्णादीनि दत्वा कुलघरं पेसितपुब्बा नाम नत्थि. यो पन अगारिको तासं वादं मद्दितुं सक्कोति, तस्स पादपरिचारिका होन्ति. यो पब्बजितो तासं मद्दितुं सक्कोति, तस्स सन्तिके पब्बजन्ति. तुम्हे किं करिस्सथा”ति? मयम्पि एवमेव करिस्सामाति. चतस्सोपि परिब्बाजिकवेसं गहेत्वा, “अयं जम्बुदीपो नाम जम्बुया पञ्ञायती”ति जम्बुसाखं गहेत्वा चारिकं पक्कमिंसु. यं गामं पापुणन्ति, तस्स द्वारे पंसुपुञ्जे वा वालिकपुञ्जे वा जम्बुधजं ठपेत्वा,– “यो वादं आरोपेतुं सक्कोति, सो इमं मद्दतू”ति वत्वा गामं पविसन्ति. एवं गामेन गामं विचरन्तियो सावत्थिं पापुणित्वा तथेव गामद्वारे जम्बुधजं ठपेत्वा सम्पत्तमनुस्सानं आरोचेत्वा अन्तोनगरं पविट्ठा. तेन समयेन भगवा सावत्थिं निस्साय जेतवने विहरति. अथायस्मा सारिपुत्तो गिलाने पुच्छन्तो अजग्गितट्ठानं जग्गन्तो अत्तनो किच्चमहन्तताय अञ्ञेहि भिक्खूहि दिवातरं गामं पिण्डाय पविसन्तो गामद्वारे जम्बुधजं दिस्वा,– “किमिदन्”ति दारके पुच्छि. ते तमत्थं आरोचेसुं. तेन हि मद्दथाति. न सक्कोम, भन्ते, भायामाति. “कुमारा मा भायथ, ‘केन अम्हाकं जम्बुधजो मद्दापितो’ति वुत्ते, बुद्धसावकेन सारिपुत्तत्थेरेन मद्दापितो, वादं आरोपेतुकामा जेतवने थेरस्स सन्तिकं गच्छथाति वदेय्याथा”ति आह. ते थेरस्स वचनं सुत्वा जम्बुधजं मद्दित्वा छड्डेसुं. थेरो पिण्डाय चरित्वा विहारं गतो. परिब्बाजिकापि गामतो निक्खमित्वा, “अम्हाकं धजो केन मद्दापितो”ति पुच्छिंसु. दारका तमत्थं आरोचेसुं. परिब्बाजिका पुन गामं पविसित्वा एकेकं वीथिं गहेत्वा,– “बुद्धसावको किर सारिपुत्तो नाम अम्हेहि सद्धिं वादं करिस्सति, सोतुकामा निक्खमथा”ति आरोचेसुं. महाजनो निक्खमि, तेन सद्धिं परिब्बाजिका जेतवनं अगमिंसु. थेरो– “अम्हाकं वसनट्ठाने मातुगामस्स आगमनं नाम अफासुकन्”ति विहारमज्झे निसीदि. परिब्बाजिकायो गन्त्वा थेरं पुच्छिंसु– “तुम्हेहि अम्हाकं धजो मद्दापितो”ति? आम, मया मद्दापितोति. मयं तुम्हेहि सद्धिं वादं करिस्सामाति. साधु करोथ, कस्स पुच्छा कस्स विस्सज्जनं होतूति? पुच्छा नाम अम्हाकं पत्ता, तुम्हे पन मातुगामा नाम पठमं पुच्छथाति आह. ता चतस्सोपि चतूसु दिसासु ठत्वा मातापितूनं सन्तिके उग्गहितं वादसहस्सं पुच्छिंसु. थेरो खग्गेन कुमुदनाळं छिन्दन्तो विय पुच्छितं पुच्छितं निज्जटं निग्गण्ठिं कत्वा कथेसि, कथेत्वा पुन पुच्छथाति आह. एत्तकमेव, भन्ते, मयं जानामाति. थेरो आह– “तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, अहं पन एकं येव पञ्हं पुच्छिस्सामि, तं तुम्हे कथेथा”ति. ता थेरस्स विसयं दिस्वा, “पुच्छथ, भन्ते, ब्याकरिस्सामा”ति वत्तुं नासक्खिंसु. “वद, भन्ते, जानमाना ब्याकरिस्सामा”ति पुन आहंसु. थेरो अयं पन कुलपुत्ते पब्बाजेत्वा पठमं सिक्खापेतब्बपञ्होति वत्वा,– “एकं नाम किन्”ति पुच्छि. ता नेव अन्तं, न कोटिं अद्दसंसु. थेरो कथेथाति आह. न पस्साम, भन्तेति. तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, मय्हं तुम्हे एकं पञ्हम्पि कथेतुं न सक्कोथ, एवं सन्ते कस्स जयो कस्स पराजयोति? तुम्हाकं, भन्ते, जयो, अम्हाकं पराजयोति. इदानि किं करिस्सथाति? ता मातापितूहि वुत्तवचनं आरोचेत्वा, “तुम्हाकं सन्तिके पब्बजिस्सामा”ति आहंसु. तुम्हे मातुगामा नाम अम्हाकं सन्तिके पब्बजितुं न वट्टति, अम्हाकं पन सासनं गहेत्वा भिक्खुनि-उपस्सयं गन्त्वा पब्बजथाति. ता साधूति थेरस्स सासनं गहेत्वा भिक्खुनिसङ्घस्स सन्तिकं गन्त्वा पब्बजिंसु. पब्बजिता च पन अप्पमत्ता आतापिनियो हुत्वा नचिरस्सेव अरहत्तं पापुणिंसु. अयं सच्चको तासं चतुन्नम्पि कनिट्ठभातिको. ताहि चतूहिपि उत्तरितरपञ्ञो, मातापितूनम्पि सन्तिका वादसहस्सं, ततो बहुतरञ्च बाहिरसमयं उग्गहेत्वा कत्थचि अगन्त्वा राजदारके सिप्पं सिक्खापेन्तो तत्थेव वेसालियं वसति, पञ्ञाय अतिपूरितत्ता कुच्छि मे भिज्जेय्याति भीतो अयपट्टेन कुच्छिं परिक्खिपित्वा चरति, इमं सन्धाय वुत्तं “सच्चको निगण्ठपुत्तो”ति. भस्सप्पवादकोति भस्सं वुच्चति कथामग्गो, तं पवदति कथेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितोति एवं वादो. साधुसम्मतो बहुजनस्साति यं यं नक्खत्तचारेन आदिसति, तं तं येभुय्येन तथेव होति, तस्मा अयं साधुलद्धिको भद्दकोति एवं सम्मतो महाजनस्स. वादेन वादं समारद्धोति कथामग्गेन दोसं आरोपितो. आयस्मा अस्सजीति सारिपुत्तत्थेरस्स आचरियो अस्सजित्थेरो. जङ्घाविहारं अनुचङ्कममानोति ततो ततो लिच्छविराजगेहतो तं तं गेहं गमनत्थाय अनुचङ्कममानो. येनायस्मा अस्सजि तेनुपसङ्कमीति कस्मा उपसङ्कमि? समयजाननत्थं. एवं किरस्स अहोसि– “अहं ‘समणस्स गोतमस्स वादं आरोपेस्सामी’ति आहिण्डामि, ‘समयं पनस्स न जानामी’ति न आरोपेसिं. परस्स हि समयं ञत्वा आरोपितो वादो स्वारोपितो नाम होति. अयं पन समणस्स गोतमस्स सावको पञ्ञायति अस्सजित्थेरो सो अत्तनो सत्थु समये कोविदो, एताहं पुच्छित्वा कथं पतिट्ठापेत्वा समणस्स गोतमस्स वादं आरोपेस्सामी”ति. तस्मा उपसङ्कमि. विनेतीति कथं विनेति, कथं सिक्खापेतीति पुच्छति. थेरो पन यस्मा दुक्खन्ति वुत्ते उपारम्भस्स ओकासो होति, मग्गफलानिपि परियायेन दुक्खन्ति आगतानि, अयञ्च दुक्खन्ति वुत्ते थेरं पुच्छेय्य– “भो अस्सजि, किमत्थं तुम्हे पब्बजिता”ति. ततो “मग्गफलत्थाया”ति वुत्ते,– “नयिदं, भो अस्सजि, तुम्हाकं सासनं नाम, महा-आघातनं नामेतं, निरयुस्सदो नामेस, नत्थि तुम्हाकं सुखासा, उट्ठायुट्ठाय दुक्खमेव जिरापेन्ता आहिण्डथा”ति दोसं आरोपेय्य, तस्मा परवादिस्स परियायकथं कातुं न वट्टति. यथा एस अप्पतिट्ठो होति, एवमस्स निप्परियायकथं कथेस्सामीति चिन्तेत्वा, “रूपं, भिक्खवे, अनिच्चन्”ति इमं अनिच्चानत्तवसेनेव कथं कथेति. दुस्सुतन्ति सोतुं अयुत्तं. 354. सन्थागारेति राजकुलानं अत्थानुसासनसन्थागारसालायं. येन ते लिच्छवी तेनुपसङ्कमीति एवं किरस्स अहोसि– “अहं पुब्बे समयं अजाननभावेन समणस्स गोतमस्स वादं न आरोपेसिं, इदानि पनस्स महासावकेन कथितं समयं जानामि, इमे च मम अन्तेवासिका पञ्चसता लिच्छवी सन्निपतिता. एतेहि सद्धिं गन्त्वा समणस्स गोतमस्स वादं आरोपेस्सामी”ति तस्मा उपसङ्कमि. ѱतञ्ञतरेनाति ञातेसु अभिञ्ञातेसु पञ्चवग्गियत्थेरेसु अञ्ञतरेन. पतिट्ठितन्ति यथा तेन पतिट्ठितं. सचे एवं पतिट्ठिस्सति, अथ पन अञ्ञदेव वक्खति, तत्र मया किं सक्का कातुन्ति इदानेव पिट्ठिं परिवत्तेन्तो आह. आकड्ढेय्याति अत्तनो अभिमुखं कड्ढेय्य. परिकड्ढेय्याति पुरतो पटिपणामेय्य. सम्परिकड्ढेय्याति कालेन आकड्ढेय्य, कालेन परिकड्ढेय्य. सोण्डिकाकिलञ्जन्ति सुराघरे पिट्ठकिलञ्जं. सोण्डिकाधुत्तोति सुराधुत्तो. वालं कण्णे गहेत्वाति सुरापरिस्सावनत्थविकं धोवितुकामो कसटनिधुननत्थं उभोसु कण्णेसु गहेत्वा. ओधुनेय्याति अधोमुखं कत्वा धुनेय्य. निद्धुनेय्याति उद्धंमुखं कत्वा धुनेय्य. निप्फोटेय्याति पुनप्पुनं पप्फोटेय्य. साणधोविकं नामाति एत्थ मनुस्सा साणसाटककरणत्थं साणवाके गहेत्वा मुट्ठिं मुट्ठिं बन्धित्वा उदके पक्खिपन्ति. ते ततियदिवसे सुट्ठु किलिन्ना होन्ति. अथ मनुस्सा अम्बिलयागुसुरादीनि आदाय तत्थ गन्त्वा साणमुट्ठिं गहेत्वा, दक्खिणतो वामतो सम्मुखा चाति तीसु फलकेसु सकिं दक्खिणफलके, सकिं वामफलके, सकिं सम्मुखफलके पहरन्ता अम्बिलयागुसुरादीनि भुञ्जन्ता पिवन्ता खादन्ता धोवन्ति. महन्ता कीळा होति. रञ्ञो नागो तं कीळं दिस्वा गम्भीरं उदकं अनुपविसित्वा सोण्डाय उदकं गहेत्वा सकिं कुम्भे सकिं पिट्ठियं सकिं उभोसु पस्सेसु सकिं अन्तरसत्थियं पक्खिपन्तो कीळित्थ. तदुपादाय तं कीळितजातं साणधोविकं नाम वुच्चति तं सन्धाय वुत्तं– “साणधोविकं नाम कीळितजातं कीळती”ति. किं सो भवमानो सच्चको निगण्ठपुत्तो, यो भगवतो वादं आरोपेस्सतीति यो सच्चको निगण्ठपुत्तो भगवतो वादं आरोपेस्सति, सो किं भवमानो किं यक्खो भवमानो उदाहु इन्दो, उदाहु ब्रह्मा भवमानो भगवतो वादं आरोपेस्सति? न हि सक्का पकतिमनुस्सेन भगवतो वादं आरोपेतुन्ति अयमेत्थ अधिप्पायो. 355. तेन खो पन समयेनाति यस्मिं समये सच्चको आरामं पाविसि, तस्मिं. किस्मिं पन समये पाविसीति? महामज्झन्हिकसमये. कस्मा पन तस्मिं समये चङ्कमन्तीति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं. दिवापधानिका वा ते. तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हत्वा सरीरं उतुं गण्हापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति. येन ते भिक्खूति सो किर कुहिं समणो गोतमोति परिवेणतो परिवेणं गन्त्वा पुच्छित्वा पविसिस्सामीति विलोकेन्तो अरञ्ञे हत्थी विय चङ्कमे चङ्कममाने पंसुकूलिकभिक्खू दिस्वा तेसं सन्तिकं अगमासि. तं सन्धाय, “येन ते भिक्खू”ति-आदि वुत्तं. कहं नु खो, भोति कतरस्मिं आवासे वा मण्डपे वाति अत्थो. एस, अग्गिवेस्सन, भगवाति तदा किर भगवा पच्चूसकाले महाकरुणा समापत्तिं समापज्जित्वा दससहस्सचक्कवाळे सब्बञ्ञुतञ्ञाणजालं पत्थरित्वा बोधनेय्यसत्तं ओलोकेन्तो अद्दस– “स्वे सच्चको निगण्ठपुत्तो महतिं लिच्छविपरिसं गहेत्वा मम वादं आरोपेतुकामो आगमिस्सती”ति. तस्मा पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवारो वेसालियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो महापरिसाय निसीदितुं सुखट्ठाने निसीदिस्सामीति गन्धकुटिं अपविसित्वा महावने अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. ते भिक्खू भगवतो वत्तं दस्सेत्वा आगता, सच्चकेन पुट्ठा दूरे निसिन्नं भगवन्तं दस्सेन्ता, “एस अग्गिवेस्सन भगवा”ति आहंसु.