6. महासच्चकसुतवण्णना
364. एवं मे सुतन्ति महासच्चकसुत्तं. तत्थ एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमयन्ति च तीहि पदेहि एकोव समयो वुत्तो. भिक्खूनञ्हि वत्तपटिपत्तिं कत्वा मुखं धोवित्वा पत्तचीवरमादाय चेतियं वन्दित्वा कतरं गामं पविसिस्सामाति वितक्कमाळके ठितकालो नाम होति. भगवा एवरूपे समये रत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा पंसुकूलचीवरं एकंसं पारुपित्वा गन्धकुटितो निक्खम्म भिक्खुसङ्घपरिवुतो गन्धकुटिपमुखे अट्ठासि. तं सन्धाय, एकं समयन्ति च तेन खो पन समयेनाति च पुब्बण्हसमयन्ति च वुत्तं. पविसितुकामोति पिण्डाय पविसिस्सामीति एवं कतसन्निट्ठानो. तेनुपसङ्कमीति कस्मा उपसङ्कमीति? वादारोपनज्झासयेन. एवं किरस्स अहोसि पुब्बेपाहं अपण्डितताय सकलं वेसालिपरिसं गहेत्वा समणस्स गोतमस्स सन्तिकं गन्त्वा परिसमज्झे मङ्कु जातो. इदानि तथा अकत्वा एककोव गन्त्वा वादं आरोपेस्सामि. यदि समणं गोतमं पराजेतुं सक्खिस्सामि, अत्तनो लद्धिं दीपेत्वा जयं करिस्सामि. यदि समणस्स गोतमस्स जयो भविस्सति, अन्धकारे नच्चं विय न कोचि जानिस्सतीति निद्दापञ्हं नाम गहेत्वा इमिना वादज्झासयेन उपसङ्कमि. अनुकम्पं उपादायाति सच्चकस्स निगण्ठपुत्तस्स अनुकम्पं पटिच्च. थेरस्स किरस्स एवं अहोसि भगवति मुहुत्तं निसिन्ने बुद्धदस्सनं धम्मस्सवनञ्च लभिस्सति. तदस्स दीघरत्तं हिताय सुखाय संवत्तिस्सतीति. तस्मा भगवन्तं याचित्वा पंसुकूलचीवरं चतुग्गुणं पञ्ञपेत्वा निसीदतु भगवाति आह. कारणं आनन्दो वदतीति सल्लक्खेत्वा निसीदि भगवा पञ्ञत्ते आसने. भगवन्तं एतदवोचाति यं पन पञ्हं ओवट्टिकसारं कत्वा आदाय आगतो तं ठपेत्वा पस्सेन ताव परिहरन्तो एतं सन्ति, भो गोतमाति-आदिवचनं अवोच. 365. फुसन्ति हि ते, भो गोतमाति ते समणब्राह्मणा सरीरे उप्पन्नं सारीरिकं दुक्खं वेदनं फुसन्ति लभन्ति, अनुभवन्तीति अत्थो. ञ्रुक्खम्भोति खम्भकत-ऊरुभावो, ऊरुथद्धताति अत्थो. विम्हयत्थवसेन पनेत्थ भविस्सतीति अनागतवचनं कतं. कायन्वयं होतीति कायानुगतं होति कायस्स वसवत्ति. कायभावनाति पन विपस्सना वुच्चति, ताय चित्तविक्खेपं पापुणन्तो नाम नत्थि, इति निगण्ठो असन्तं अभूतं यं नत्थि, तदेवाह. चित्तभावनातिपि समथो वुच्चति, समाधियुत्तस्स च पुग्गलस्स ऊरुक्खम्भादयो नाम नत्थि, इति निगण्ठो इदं अभूतमेव आह. अट्ठकथायं पन वुत्तं यथेव भूतपुब्बन्ति वत्वा ऊरुक्खम्भोपि नाम भविस्सतीति-आदीनि वदतो अनागतरूपं न समेति, तथा अत्थोपि न समेति, असन्तं अभूतं यं नत्थि, तं कथेतीति. नो कायभावनन्ति पञ्चातपतप्पनादिं अत्तकिलमथानुयोगं सन्धायाह. अयञ्हि तेसं कायभावना नाम. किं पन सो दिस्वा एवमाह? सो किर दिवादिवस्स विहारं आगच्छति, तस्मिं खो पन समये भिक्खू पत्तचीवरं पटिसामेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु पटिसल्लानं उपगच्छन्ति. सो ते पटिसल्लीने दिस्वा चित्तभावनामत्तं एते अनुयुञ्जन्ति, कायभावना पनेतेसं नत्थीति मञ्ञमानो एवमाह. 366. अथ नं भगवा अनुयुञ्जन्तो किन्ति पन ते, अग्गिवेस्सन, कायभावना सुताति आह. सो तं वित्थारेन्तो सेय्यथिदं, नन्दो वच्छोति-आदिमाह. तत्थ नन्दोति तस्स नामं. वच्छोति गोत्तं. किसोति नामं. संकिच्चोति गोत्तं. मक्खलिगोसालो हेट्ठा आगतोव. एतेति एते तयो जना, ते किर किलिट्ठतपानं मत्थकपत्ता अहेसुं. उळारानि उळारानीति पणीतानि पणीतानि. गाहेन्ति नामाति बलं गण्हापेन्ति नाम. ब्रूहेन्तीति वड्ढेन्ति. मेदेन्तीति जातमेदं करोन्ति. पुरिमं पहायाति पुरिमं दुक्करकारं पहाय. पच्छा उपचिनन्तीति पच्छा उळारखादनीयादीहि सन्तप्पेन्ति, वड्ढेन्ति. आचयापचयो होतीति वड्ढि च अवड्ढि च होति, इति इमस्स कायस्स कालेन वड्ढि, कालेन परिहानीति वड्ढिपरिहानिमत्तमेव पञ्ञायति, कायभावना पन न पञ्ञायतीति दीपेत्वा चित्तभावनं पुच्छन्तो, किन्ति पन ते, अग्गिवेस्सन, चित्तभावना सुताति आह. न सम्पायासीति सम्पादेत्वा कथेतुं नासक्खि, यथा तं बालपुथुज्जनो. 367. कुतो पन त्वन्ति यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि? सो त्वं कुतो सण्हं सुखुमं चित्तभावनं जानिस्ससीति. इमस्मिं पन ठाने चोदनालयत्थेरो, अबुद्धवचनं नामेतं पदन्ति बीजनिं ठपेत्वा पक्कमितुं आरभि. अथ नं महासीवत्थेरो आह दिस्सति, भिक्खवे, इमस्स चातुमहाभूतिकस्स कायस्स आचयोपि अपचयोपि आदानम्पि निक्खेपनम्पीति (सं. नि. 2.62). तं सुत्वा सल्लक्खेसि ओळारिकं कायं परिग्गण्हन्तस्स उप्पन्नविपस्सना ओळारिकाति वत्तुं वट्टतीति. 368. सुखसारागीति सुखसारागेन समन्नागतो. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदनाति न अनन्तराव उप्पज्जति, सुखदुक्खानञ्हि अनन्तरपच्चयता पट्ठाने (पट्ठा. 1.2.45-46) पटिसिद्धा. यस्मा पन सुखे अनिरुद्धे दुक्खं नुप्पज्जति, तस्मा इध एवं वुत्तं. परियादाय तिट्ठतीति खेपेत्वा गण्हित्वा तिट्ठति. उभतोपक्खन्ति सुखं एकं पक्खं दुक्खं एकं पक्खन्ति एवं उभतोपक्खं हुत्वा. 369. उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्साति एत्थ कायभावना विपस्सना, चित्तभावना समाधि. विपस्सना च सुखस्स पच्चनीका, दुक्खस्स आसन्ना. समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. कथं? विपस्सनं पट्ठपेत्वा निसिन्नस्स हि अद्धाने गच्छन्ते गच्छन्ते तत्थ तत्थ अग्गि-उट्ठानं विय होति, कच्छेहि सेदा मुच्चन्ति, मत्थकतो उसुमवट्टि-उट्ठानं विय होतीति चित्तं हञ्ञति विहञ्ञति विप्फन्दति. एवं ताव विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना. उप्पन्ने पन कायिके वा चेतसिके वा दुक्खे तं दुक्खं विक्खम्भेत्वा समापत्तिं समापन्नस्स समापत्तिक्खणे दुक्खं दूरापगतं होति, अनप्पकं सुखं ओक्कमति. एवं समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो. यथा विपस्सना सुखस्स पच्चनीका, दुक्खस्स आसन्ना, न तथा समाधि. यथा समाधि दुक्खस्स पच्चनीको, सुखस्स आसन्नो, न च तथा विपस्सनाति. तेन वुत्तं उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्स. उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्साति. 370. आसज्ज उपनीयाति गुणे घट्टेत्वा चेव उपनेत्वा च. तं वत मेति तं वत मम चित्तं. 371. किञ्हि नो सिया, अग्गिवेस्सनाति, अग्गिवेस्सन, किं न भविस्सति, भविस्सतेव, मा एवं सञ्ञी होहि, उप्पज्जियेव मे सुखापि दुक्खापि वेदना, उप्पन्नाय पनस्सा अहं चित्तं परियादाय ठातुं न देमि. इदानिस्स तमत्थं पकासेतुं उपरि पसादावहं धम्मदेसनं देसेतुकामो मूलतो पट्ठाय महाभिनिक्खमनं आरभि. तत्थ इध मे, अग्गिवेस्सन, पुब्बेव सम्बोधा
पे
तत्थेव निसीदिं, अलमिदं पधानायाति इदं सब्बं हेट्ठा पासरासिसुत्ते वुत्तनयेनेव वेदितब्बं. अयं पन विसेसो, तत्थ बोधिपल्लङ्के निसज्जा, इध दुक्करकारिका. 374. अल्लकट्ठन्ति अल्लं उदुम्बरकट्ठं. सस्नेहन्ति सखीरं. कामेहीति वत्थुकामेहि. अवूपकट्ठाति अनपगता. कामच्छन्दोति-आदीसु किलेसकामोव छन्दकरणवसेन छन्दो. सिनेहकरणवसेन स्नेहो. मुच्छाकरणवसेन मुच्छा. पिपासाकरणवसेन पिपासा. अनुदहनवसेन परिळाहोति वेदितब्बो. ओपक्कमिकाति उपक्कमनिब्बत्ता. ѱणाय दस्सनाय अनुत्तराय सम्बोधायाति सब्बं लोकुत्तरमग्गवेवचनमेव. इदं पनेत्थ ओपम्मसंसन्दनं अल्लं सखीरं उदुम्बरकट्ठं विय हि किलेसकामेन वत्थुकामतो अनिस्सटपुग्गला. उदके पक्खित्तभावो विय किलेसकामेन तिन्तता; मन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो अनिस्सटानं ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. अमन्थनेनापि अग्गिनो अनभिनिब्बत्तनं विय तेसं पुग्गलानं विनापि ओपक्कमिकाहि वेदनाहि लोकुत्तरमग्गस्स अनधिगमो. दुतिय-उपमापि इमिनाव नयेन वेदितब्बा. अयं पन विसेसो, पुरिमा सपुत्तभरियपब्बज्जाय उपमा; पच्छिमा ब्राह्मणधम्मिकपब्बज्जाय. 376. ततिय-उपमाय कोळापन्ति छिन्नसिनेहं निरापं. थले निक्खित्तन्ति पब्बतथले वा भूमिथले वा निक्खित्तं. एत्थापि इदं ओपम्मसंसन्दनं सुक्खकोळापकट्ठं विय हि किलेसकामेन वत्थुकामतो निस्सटपुग्गला, आरका उदका थले निक्खित्तभावो विय किलेसकामेन अतिन्तता. मन्थनेनापि अग्गिनो अभिनिब्बत्तनं विय किलेसकामेन वत्थुकामतो निस्सटानं अब्भोकासिकनेसज्जिकादिवसेन ओपक्कमिकाहिपि वेदनाहि लोकुत्तरमग्गस्स अधिगमो. अञ्ञस्स रुक्खस्स सुक्खसाखाय सद्धिं घंसनमत्तेनेव अग्गिनो अभिनिब्बत्तनं विय विनापि ओपक्कमिकाहि वेदनाहि सुखायेव पटिपदाय लोकुत्तरमग्गस्स अधिगमोति. अयं उपमा भगवता अत्तनो अत्थाय आहटा. 377. इदानि अत्तनो दुक्करकारिकं दस्सेन्तो, तस्स मय्हन्ति-आदिमाह. किं पन भगवा दुक्करं अकत्वा बुद्धो भवितुं न समत्थोति? कत्वापि अकत्वापि समत्थोव. अथ कस्मा अकासीति? सदेवकस्स लोकस्स अत्तनो परक्कमं दस्सेस्सामि. सो च मं वीरियनिम्मथनगुणो हासेस्सतीति. पासादे निसिन्नोयेव हि पवेणि-आगतं रज्जं लभित्वापि खत्तियो न तथापमुदितो होति, यथा बलकायं गहेत्वा सङ्गामे द्वे तयो सम्पहारे दत्वा अमित्तमथनं कत्वा पत्तरज्जो. एवं पत्तरज्जस्स हि रज्जसिरिं अनुभवन्तस्स परिसं ओलोकेत्वा अत्तनो परक्कमं अनुस्सरित्वा, असुकट्ठाने असुककम्मं कत्वा असुकञ्च असुकञ्च अमित्तं एवं विज्झित्वा एवं पहरित्वा इमं रज्जसिरिं पत्तोस्मीति चिन्तयतो बलवसोमनस्सं उप्पज्जति. एवमेवं भगवापि सदेवकस्स लोकस्स परक्कमं दस्सेस्सामि, सो हि मं परक्कमो अतिविय हासेस्सति, सोमनस्सं उप्पादेस्सतीति दुक्करमकासि. अपिच पच्छिमं जनतं अनुकम्पमानोपि अकासियेव, पच्छिमा हि जनता सम्मासम्बुद्धो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वापि पधानं पदहित्वाव सब्बञ्ञुतञ्ञाणं पत्तो, किमङ्गं पन मयन्ति पधानवीरियं कत्तब्बं मञ्ञिस्सति; एवं सन्ते खिप्पमेव जातिजरामरणस्स अन्तं करिस्सतीति पच्छिमं जनतं अनुकम्पमानो अकासियेव. दन्तेभिदन्तमाधायाति हेट्ठादन्ते उपरिदन्तं ठपेत्वा. चेतसा चित्तन्ति कुसलचित्तेन अकुसलचित्तं. अभिनिग्गण्हेय्यन्ति निग्गण्हेय्यं. अभिनिप्पीळेय्यन्ति निप्पीळेय्यं. अभिसन्तापेय्यन्ति तापेत्वा वीरियनिम्मथनं करेय्यं. सारद्धोति सदरथो. पधानाभितुन्नस्साति पधानेन अभितुन्नस्स, विद्धस्स सतोति अत्थो.