378. अप्पाणकन्ति निरस्सासकं. कम्मारगग्गरियाति कम्मारस्स गग्गरनाळिया. सीसवेदना होन्तीति कुतोचि निक्खमितुं अलभमानेहि वातेहि समुट्ठापिता बलवतियो सीसवेदना होन्ति. सीसवेठं ददेय्याति सीसवेठनं ददेय्य. देवताति बोधिसत्तस्स चङ्कमनकोटियं पण्णसालपरिवेणसामन्ता च अधिवत्था देवता. तदा किर बोधिसत्तस्स अधिमत्ते कायदाहे उप्पन्ने मुच्छा उदपादि. सो चङ्कमेव निसिन्नो हुत्वा पपति. तं दिस्वा देवता एवमाहंसु– “विहारोत्वेव सो अरहतो”ति, “अरहन्तो नाम एवरूपा होन्ति मतकसदिसा”ति लद्धिया वदन्ति. तत्थ या देवता “कालङ्कतो”ति आहंसु, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं– “तुम्हाकं पुत्तो कालङ्कतो”ति. मम पुत्तो बुद्धो हुत्वा कालङ्कतो, नो अहुत्वाति? बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालङ्कतोति. नाहं सद्दहामि, मम पुत्तस्स बोधिं अपत्वा कालङ्किरिया नाम नत्थीति. अपरभागे सम्मासम्बुद्धस्स धम्मचक्कं पवत्तेत्वा अनुपुब्बेन राजगहं गन्त्वा कपिलवत्थुं अनुप्पत्तस्स सुद्धोदनमहाराजा पत्तं गहेत्वा पासादं आरोपेत्वा यागुखज्जकं दत्वा अन्तराभत्तसमये एतमत्थं आरोचेसि– तुम्हाकं भगवा पधानकरणकाले देवता आगन्त्वा, “पुत्तो ते, महाराज, कालङ्कतो”ति आहंसूति. किं सद्दहसि महाराजाति? न भगवा सद्दहिन्ति. इदानि, महाराज, सुपिनप्पटिग्गहणतो पट्ठाय अच्छरियानि पस्सन्तो किं सद्दहिस्ससि? अहम्पि बुद्धो जातो, त्वम्पि बुद्धपिता जातो, पुब्बे पन मय्हं अपरिपक्के ञाणे बोधिचरियं चरन्तस्स धम्मपालकुमारकालेपि सिप्पं उग्गहेतुं गतस्स, “तुम्हाकं पुत्तो धम्मपालकुमारो कालङ्कतो, इदमस्स अट्ठी”ति एळकट्ठिं आहरित्वा दस्सेसुं, तदापि तुम्हे, “मम पुत्तस्स अन्तरामरणं नाम नत्थि, नाहं सद्दहामी”ति अवोचुत्थ, महाराजाति इमिस्सा अट्ठुप्पत्तिया भगवा महाधम्मपालजातकं कथेसि. 379. मा खो त्वं मारिसाति सम्पियायमाना आहंसु. देवतानं किरायं पियमनापवोहारो, यदिदं मारिसाति. अजज्जितन्ति अभोजनं. हलन्ति वदामीति अलन्ति वदामि, अलं इमिना एवं मा करित्थ, यापेस्सामहन्ति एवं पटिसेधेमीति अत्थो. 380-1. मङ्गुरच्छवीति मङ्गुरमच्छच्छवि. एताव परमन्ति तासम्पि वेदनानमेतंयेव परमं, उत्तमं पमाणं. पितु सक्कस्स कम्मन्ते…पे… पठमं झानं उपसम्पज्ज विहरिताति रञ्ञो किर वप्पमङ्गलदिवसो नाम होति, तदा अनेकप्पकारं खादनीयं भोजनीयं पटियादेन्ति. नगरवीथियो सोधापेत्वा पुण्णघटे ठपापेत्वा धजपटाकादयो उस्सापेत्वा सकलनगरं देवविमानं विय अलङ्करोन्ति. सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति. रञ्ञो कम्मन्ते नङ्गलसतसहस्सं योजीयति. तस्मिं पन दिवसे एकेन ऊनं अट्ठसतं योजेन्ति. सब्बनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि जाणुस्सोणिस्स रथो विय रजतपरिक्खित्तानि होन्ति. रञ्ञो आलम्बननङ्गलं रत्तसुवण्णपरिक्खित्तं होति. बलिबद्दानं सिङ्गानिपि रस्मिपतोदापि सुवण्णपरिक्खित्ता होन्ति. राजा महापरिवारेन निक्खमन्तो पुत्तं गहेत्वा अगमासि. कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपत्तपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञपेत्वा उपरि सुवण्णतारकखचितं वितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति. अमच्चा एकेनून-अट्ठसतरजतनङ्गलानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो पारं गच्छति, पारतो वा ओरं गच्छति. एतस्मिं ठाने महासम्पत्ति होति, बोधिसत्तं परिवारेत्वा निसिन्ना धातियो रञ्ञो सम्पत्तिं पस्सिस्सामाति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वा वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु, सेसरुक्खानं छाया निवत्ता, तस्स पन रुक्खस्स परिमण्डला हुत्वा अट्ठासि. धातियो अय्यपुत्तो एककोति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचयिंसु– “कुमारो देव, एवं निसिन्नो अञ्ञेसं रुक्खानं छाया निवत्ता, जम्बुरुक्खस्स परिमण्डला ठिता”ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा, “इदं ते, तात, दुतियं वन्दनन्”ति पुत्तं वन्दि. इदमेतं सन्धाय वुत्तं– “पितु सक्कस्स कम्मन्ते…पे… पठमज्झानं उपसम्पज्ज विहरिता”ति. सिया नु खो एसो मग्गो बोधायाति भवेय्य नु खो एतं आनापानस्सतिपठमज्झानं बुज्झनत्थाय मग्गोति. सतानुसारिविञ्ञाणन्ति नयिदं बोधाय मग्गो भविस्सति, आनापानस्सतिपठमज्झानं पन भविस्सतीति एवं एकं द्वे वारे उप्पन्नसतिया अनन्तरं उप्पन्नविञ्ञाणं सतानुसारिविञ्ञाणं नाम. यं तं सुखन्ति यं तं आनापानस्सतिपठमज्झानसुखं. 382. पच्चुपट्ठिता होन्तीति पण्णसालपरिवेणसम्मज्जनादिवत्तकरणेन उपट्ठिता होन्ति. बाहुल्लिकोति पच्चयबाहुल्लिको. आवत्तो बाहुल्लायाति रसगिद्धो हुत्वा पणीतपिण्डपातादीनं अत्थाय आवत्तो. निब्बिज्ज पक्कमिंसूति उक्कण्ठित्वा धम्मनियामेनेव पक्कन्ता बोधिसत्तस्स सम्बोधिं पत्तकाले कायविवेकस्स ओकासदानत्थं धम्मताय गता. गच्छन्ता च अञ्ञट्ठानं अगन्त्वा बाराणसिमेव अगमंसु. बोधिसत्तो तेसु गतेसु अद्धमासं कायविवेकं लभित्वा बोधिमण्डे अपराजितपल्लङ्के निसीदित्वा सब्बञ्ञुतञ्ञाणं पटिविज्झि. 383. विविच्चेव कामेहीति-आदि भयभेरवे वुत्तनयेनेव वेदितब्बं. 387. अभिजानामि खो पनाहन्ति अयं पाटियेक्को अनुसन्धि. निगण्ठो किर चिन्तेसि– “अहं समणं गोतमं एकं पञ्हं पुच्छिं. समणो गोतमो ‘अपरापि मं, अग्गिवेस्सन, अपरापि मं, अग्गिवेस्सना’ति परियोसानं अदस्सेन्तो कथेतियेव. कुपितो नु खो”ति? अथ भगवा, अग्गिवेस्सन तथागते अनेकसताय परिसाय धम्मं देसेन्ते कुपितो समणो गोतमोति एकोपि वत्ता नत्थि, परेसं बोधनत्थाय पटिविज्झनत्थाय एव तथागतो धम्मं देसेतीति दस्सेन्तो इमं धम्मदेसनं आरभि. तत्थ आरब्भाति सन्धाय. यावदेवाति पयोजनविधि परिच्छेदनियमनं. इदं वुत्तं होति– परेसं विञ्ञापनमेव तथागतस्स धम्मदेसनाय पयोजनं, तस्मा न एकस्सेव देसेति, यत्तका विञ्ञातारो अत्थि, सब्बेसं देसेतीति. तस्मिंयेव पुरिमस्मिन्ति इमिना किं दस्सेतीति? सच्चको किर चिन्तेसि– “समणो गोतमो अभिरूपो पासादिको सुफुसितं दन्तावरणं, जिव्हा मुदुका, मधुरं वाक्करणं, परिसं रञ्जेन्तो मञ्ञे विचरति, अन्तो पनस्स चित्तेकग्गता नत्थी”ति. अथ भगवा, अग्गिवेस्सन, न तथागतो परिसं रञ्जेन्तो विचरति, चक्कवाळपरियन्तायपि परिसाय तथागतो धम्मं देसेति, असल्लीनो अनुपलित्तो एत्तकं एकविहारी, सुञ्ञतफलसमापत्तिं अनुयुत्तोति दस्सेतुं एवमाह. अज्झत्तमेवाति गोचरज्झत्तमेव. सन्निसादेमीति सन्निसीदापेमि, तथागतो हि यस्मिं खणे परिसा साधुकारं देति, तस्मिं खणे पुब्बाभोगेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, साधुकारसद्दस्स निग्घोसे अविच्छिन्नेयेव समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति, बुद्धानञ्हि भवङ्गपरिवासो लहुको होतीति अस्सासवारे पस्सासवारे समापत्तिं समापज्जन्ति. येन सुदं निच्चकप्पन्ति येन सुञ्ञेन फलसमाधिना निच्चकालं विहरामि, तस्मिं समाधिनिमित्ते चित्तं सण्ठपेमि समादहामीति दस्सेति. ओकप्पनियमेतन्ति सद्दहनियमेतं. एवं भगवतो एकग्गचित्ततं सम्पटिच्छित्वा इदानि अत्तनो ओवट्टिकसारं कत्वा आनीतपञ्हं पुच्छन्तो अभिजानाति खो पन भवं गोतमो दिवा सुपिताति आह. यथा हि सुनखो नाम असम्भिन्नखीरपक्कपायसं सप्पिना योजेत्वा उदरपूरं भोजितोपि गूथं दिस्वा अखादित्वा गन्तुं न सक्का, अखादमानो घायित्वापि गच्छति, अघायित्वाव गतस्स किरस्स सीसं रुज्जति; एवमेवं इमस्सपि सत्था असम्भिन्नखीरपक्कपायससदिसं अभिनिक्खमनतो पट्ठाय याव आसवक्खया पसादनीयं धम्मदेसनं देसेति. एतस्स पन एवरूपं धम्मदेसनं सुत्वा सत्थरि पसादमत्तम्पि न उप्पन्नं, तस्मा ओवट्टिकसारं कत्वा आनीतपञ्हं अपुच्छित्वा गन्तुं असक्कोन्तो एवमाह. तत्थ यस्मा थिनमिद्धं सब्बखीणासवानं अरहत्तमग्गेनेव पहीयति, कायदरथो पन उपादिन्नकेपि होति अनुपादिन्नकेपि. तथा हि कमलुप्पलादीनि एकस्मिं काले विकसन्ति, एकस्मिं मकुलानि होन्ति, सायं केसञ्चि रुक्खानम्पि पत्तानि पतिलीयन्ति, पातो विप्फारिकानि होन्ति. एवं उपादिन्नकस्स कायस्स दरथोयेव दरथवसेन भवङ्गसोतञ्च इध निद्दाति अधिप्पेतं, तं खीणासवानम्पि होति. तं सन्धाय, “अभिजानामहन्”ति-आदिमाह. सम्मोहविहारस्मिं वदन्तीति सम्मोहविहारोति वदन्ति. 389. आसज्ज आसज्जाति घट्टेत्वा घट्टेत्वा. उपनीतेहीति उपनेत्वा कथितेहि. वचनप्पथेहीति वचनेहि. अभिनन्दित्वा अनुमोदित्वाति अलन्ति चित्तेन सम्पटिच्छन्तो अभिनन्दित्वा वाचायपि पसंसन्तो अनुमोदित्वा. भगवता इमस्स निगण्ठस्स द्वे सुत्तानि कथितानि. पुरिमसुत्तं एको भाणवारो, इदं दियड्ढो, इति अड्ढतिये भाणवारे सुत्वापि अयं निगण्ठो नेव अभिसमयं पत्तो, न पब्बजितो, न सरणेसु पतिट्ठितो. कस्मा एतस्स भगवा धम्मं देसेसीति? अनागते वासनत्थाय. पस्सति हि भगवा, “इमस्स इदानि उपनिस्सयो नत्थि, मय्हं पन परिनिब्बानतो समधिकानं द्विन्नं वस्ससतानं अच्चयेन तम्बपण्णिदीपे सासनं पतिट्ठहिस्सति. तत्रायं कुलघरे निब्बत्तित्वा सम्पत्ते काले पब्बजित्वा तीणि पिटकानि उग्गहेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा काळबुद्धरक्खितो नाम महाखीणासवो भविस्सती”ति. इदं दिस्वा अनागते वासनत्थाय धम्मं देसेसि. सोपि तत्थेव तम्बपण्णिदीपम्हि सासने पतिट्ठिते देवलोकतो चवित्वा दक्खिणगिरिविहारस्स भिक्खाचारगामे एकस्मिं अमच्चकुले निब्बत्तो पब्बज्जासमत्थयोब्बने पब्बजित्वा तेपिटकं बुद्धवचनं उग्गहेत्वा गणं परिहरन्तो महाभिक्खुसङ्घपरिवुतो उपज्झायं पस्सितुं अगमासि. अथस्स उपज्झायो सद्धिविहारिकं चोदेस्सामीति तेपिटकं बुद्धवचनं उग्गहेत्वा आगतेन तेन सद्धिं मुखं दत्वा कथामत्तम्पि न अकासि. सो पच्चूससमये वुट्ठाय थेरस्स सन्तिकं गन्त्वा,– “तुम्हे, भन्ते, मयि गन्थकम्मं कत्वा तुम्हाकं सन्तिकं आगते मुखं दत्वा कथामत्तम्पि न करित्थ, को मय्हं दोसो”ति पुच्छि. थेरो आह– “त्वं, आवुसो, बुद्धरक्खित एत्तकेनेव ‘पब्बज्जाकिच्चं मे मत्थकं पत्तन्’ति सञ्ञं करोसी”ति. किं करोमि, भन्तेति? गणं विनोदेत्वा त्वं पपञ्चं छिन्दित्वा चेतियपब्बतविहारं गन्त्वा समणधम्मं करोहीति. सो उपज्झायस्स ओवादे ठत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा पुञ्ञवा राजपूजितो हुत्वा महाभिक्खुसङ्घपरिवारो चेतियपब्बतविहारे वसि. तस्मिञ्हि काले तिस्समहाराजा उपोसथकम्मं करोन्तो चेतियपब्बते राजलेणे वसति. सो थेरस्स उपट्ठाकभिक्खुनो सञ्ञं अदासि– “यदा मय्हं अय्यो पञ्हं विस्सज्जेति, धम्मं वा कथेति, तदा मे सञ्ञं ददेय्याथा”ति. थेरोपि एकस्मिं धम्मस्सवनदिवसे भिक्खुसङ्घपरिवारो कण्टकचेतियङ्गणं आरुय्ह चेतियं वन्दित्वा काळतिम्बरुरुक्खमूले अट्ठासि. अथ नं एको पिण्डपातिकत्थेरो काळकारामसुत्तन्ते पञ्हं पुच्छि. थेरो ननु, आवुसो, अज्ज धम्मस्सवनदिवसोति आह. आम, भन्ते, धम्मस्सवनदिवसोति. तेन हि पीठकं आनेथ, इधेव निसिन्ना धम्मस्सवनं करिस्सामाति. अथस्स रुक्खमूले आसनं पञ्ञपेत्वा अदंसु. थेरो पुब्बगाथा वत्वा काळकारामसुत्तं आरभि. सोपिस्स उपट्ठाकदहरो रञ्ञो सञ्ञं दापेसि. राजा पुब्बगाथासु अनिट्ठितासुयेव पापुणि. पत्वा च अञ्ञातकवेसेनेव परिसन्ते ठत्वा तियामरत्तिं ठितकोव धम्मं सुत्वा थेरस्स, इदमवोच भगवाति वचनकाले साधुकारं अदासि. थेरो ञत्वा, कदा आगतोसि, महाराजाति पुच्छि. पुब्बगाथा ओसारणकालेयेव, भन्तेति. दुक्करं ते महाराज, कतन्ति. नयिदं, भन्ते, दुक्करं, यदि पन मे अय्यस्स धम्मकथं आरद्धकालतो पट्ठाय एकपदेपि अञ्ञविहितभावो अहोसि, तम्बपण्णिदीपस्स पतोदयट्ठिनितुदनमत्तेपि ठाने सामिभावो नाम मे मा होतूति सपथमकासि. तस्मिं पन सुत्ते बुद्धगुणा परिदीपिता, तस्मा राजा पुच्छि– “एत्तकाव, भन्ते, बुद्धगुणा, उदाहु अञ्ञेपि अत्थी”ति. मया कथिततो, महाराज, अकथितमेव बहु अप्पमाणन्ति. उपमं, भन्ते, करोथाति. यथा, महाराज करीससहस्समत्ते सालिक्खेत्ते एकसालिसीसतो अवसेससालीयेव बहू, एवं मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. यथा, महाराज, महागङ्गाय ओघपुण्णाय सूचिपासं सम्मुखं करेय्य, सूचिपासेन गत-उदकं अप्पं, सेसं बहु, एवमेव मया कथितगुणा अप्पा, अवसेसा बहूति. अपरम्पि, भन्ते, उपमं करोथाति. इध, महाराज, चातकसकुणा नाम आकासे कीळन्ता विचरन्ति. खुद्दका सा सकुणजाति, किं नु खो तस्स सकुणस्स आकासे पक्खपसारणट्ठानं बहु, अवसेसो आकासो अप्पोति? किं, भन्ते, वदथ, अप्पो तस्स पक्खपसारणोकासो, अवसेसोव बहूति. एवमेव, महाराज, अप्पका मया बुद्धगुणा कथिता, अवसेसा बहू अनन्ता अप्पमेय्याति. सुकथितं, भन्ते, अनन्ता बुद्धगुणा अनन्तेनेव आकासेन उपमिता. पसन्ना मयं अय्यस्स, अनुच्छविकं पन कातुं न सक्कोम. अयं मे दुग्गतपण्णाकारो इमस्मिं तम्बपण्णिदीपे इमं तियोजनसतिकं रज्जं अय्यस्स देमाति. तुम्हेहि, महाराज, अत्तनो पसन्नाकारो कतो, मयं पन अम्हाकं दिन्नं रज्जं तुम्हाकंयेव देम, धम्मेन समेन रज्जं कारेहि महाराजाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महासच्चकसुत्तवण्णना निट्ठिता.