7. चूळतण्हासङ्खयसुत्तवण्णना

390. एवं मे सुतन्ति चूळतण्हासङ्खयसुत्तं. तत्थ पुब्बारामे मिगारमातुपासादेति पुब्बारामसङ्खाते विहारे मिगारमातुया पासादे. तत्रायं अनुपुब्बीकथा-अतीते सतसहस्सकप्पमत्थके एका उपासिका पदुमुत्तरं भगवन्तं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सतसहस्सं दानं दत्वा भगवतो पादमूले निपज्जित्वा, “अनागते तुम्हादिसस्स बुद्धस्स अग्गुपट्ठायिका होमी”ति पत्थनमकासि. सा कप्पसतसहस्सं देवेसु चेव मनुस्सेसु च संसरित्वा अम्हाकं भगवतो काले भद्दियनगरे मेण्डकसेट्ठिपुत्तस्स धनञ्जयस्स सेट्ठिनो गहे सुमनदेविया कुच्छिम्हि पटिसन्धिं गण्हि. जातकाले चस्सा विसाखाति नामं अकंसु. सा यदा भगवा भद्दियनगरं अगमासि, तदा पञ्चहि दारिकासतेहि सद्धिं भगवतो पच्चुग्गमनं कत्वा पठमदस्सनम्हियेव सोतापन्ना अहोसि. अपरभागे सावत्थियं मिगारसेट्ठिपुत्तस्स पुण्णवड्ढनकुमारस्स गेहं गता, तत्थ नं मिगारसेट्ठि मातिट्ठाने ठपेसि, तस्मा मिगारमाताति वुच्चति.
पतिकुलं गच्छन्तिया चस्सा पिता महालतापिळन्धनं नाम कारापेसि. तस्मिं पिळन्धने चतस्सो वजिरनाळियो उपयोगं अगमंसु, मुत्तानं एकादस नाळियो, पवाळानं द्वावीसति नाळियो, मणीनं तेत्तिंस नाळियो, इति एतेहि च अञ्ञेहि च सत्तवण्णेहि रतनेहि निट्ठानं अगमासि. तं सीसे पटिमुक्कं याव पादपिट्ठिया भस्सति, पञ्चन्नं हत्थीनं बलं धारयमानाव नं इत्थी धारेतुं सक्कोति. सा अपरभागे दसबलस्स अग्गुपट्ठायिका हुत्वा तं पसाधनं विस्सज्जेत्वा नवहि कोटीहि भगवतो विहारं कारयमाना करीसमत्ते भूमिभागे पासादं कारेसि. तस्स उपरिभूमियं पञ्च गब्भसतानि होन्ति, हेट्ठाभूमियं पञ्चाति गब्भसहस्सप्पटिमण्डितो अहोसि. सा “सुद्धपासादोव न सोभती”ति तं परिवारेत्वा पञ्च द्विकूटगेहसतानि, पञ्च चूळपासादसतानि, पञ्च दीघसालसतानि च कारापेसि. विहारमहो चतूहि मासेहि निट्ठानं अगमासि.
मातुगामत्तभावे ठिताय विसाखाय विय अञ्ञिस्सा बुद्धसासने धनपरिच्चागो नाम नत्थि, पुरिसत्तभावे ठितस्स च अनाथपिण्डिकस्स विय अञ्ञस्स बुद्धसासने धनपरिच्चागो नाम नत्थि. सो हि चतुपञ्ञासकोटियो विस्सज्जेत्वा सावत्थिया दक्खिणभागे अनुराधपुरस्स महाविहारसदिसे ठाने जेतवनमहाविहारं नाम कारेसि. विसाखा, सावत्थिया पाचीनभागे उत्तमदेवीविहारसदिसे ठाने पुब्बारामं नाम कारेसि. भगवा इमेसं द्विन्नं कुलानं अनुकम्पाय सावत्थिं निस्साय विहरन्तो इमेसु द्वीसु विहारेसु निबद्धवासं वसि. एकं अन्तोवस्सं जेतवने वसति, एकं पुब्बारामे, एतस्मिं पन समये भगवा पुब्बारामे विहरति. तेन वुत्तं– “पुब्बारामे मिगारमातुपासादे”ति.
कित्तावता नु खो, भन्तेति कित्तकेन नु खो, भन्ते. संखित्तेन तण्हासङ्खयविमुत्तो होतीति तण्हासङ्खये निब्बाने तं आरम्मणं कत्वा विमुत्तचित्तताय तण्हासङ्खयविमुत्तो नाम संखित्तेन कित्तावता होति? याय पटिपत्तिया तण्हासङ्खयविमुत्तो होति, तं मे खीणासवस्स भिक्खुनो पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छति. अच्चन्तनिट्ठोति खयवयसङ्खातं अन्तं अतीताति अच्चन्ता. अच्चन्ता निट्ठा अस्साति अच्चन्तनिट्ठो, एकन्तनिट्ठो सततनिट्ठोति अत्थो. अच्चन्तं योगक्खेमीति अच्चन्तयोगक्खेमी, निच्चयोगक्खेमीति अत्थो. अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी, निच्चब्रह्मचारीति अत्थो. अच्चन्तं परियोसानमस्साति पुरिमनयेनेव अच्चन्तपरियोसानो. सेट्ठो देवमनुस्सानन्ति देवानञ्च मनुस्सानञ्च सेट्ठो उत्तमो. एवरूपो भिक्खु कित्तावता होति, खिप्पमेतस्स सङ्खेपेनेव पटिपत्तिं कथेथाति भगवन्तं याचति. कस्मा पनेस एवं वेगायतीति? कीळं अनुभवितुकामताय.
अयं किर उय्यानकीळं आणापेत्वा चतूहि महाराजूहि चतूसु दिसासु आरक्खं गाहापेत्वा द्वीसु देवलोकेसु देवसङ्घेन परिवुतो अड्ढतियाहि नाटककोटीहि सद्धिं एरावणं आरुय्ह उय्यानद्वारे ठितो इमं पञ्हं सल्लक्खेसि– “कित्तकेन नु खो तण्हासङ्खयविमुत्तस्स खीणासवस्स सङ्खेपतो आगमनियपुब्बभागपटिपदा होती”ति. अथस्स एतदहोसि– “अयं पञ्हो अतिविय सस्सिरिको, सचाहं इमं पञ्हं अनुग्गण्हित्वाव उय्यानं पविसिस्सामि, छद्वारिकेहि आरम्मणेहि निम्मथितो न पुन इमं पञ्हं सल्लक्खेस्सामि तिट्ठतु ताव उय्यानकीळा, सत्थु सन्तिकं गन्त्वा इमं पञ्हं पुच्छित्वा उग्गहितपञ्हो उय्याने कीळिस्सामी”ति हत्थिक्खन्धे अन्तरहितो भगवतो सन्तिके पातुरहोसि. तेपि चत्तारो महाराजानो आरक्खं गहेत्वा ठितट्ठानेयेव ठिता, परिचारिकदेवसङ्घापि नाटकानिपि एरावणोपि नागराजा तत्थेव उय्यानद्वारे अट्ठासि, एवमेस कीळं अनुभवितुकामताय वेगायन्तो एवमाह.
सब्बे धम्मा नालं अभिनिवेसायाति एत्थ सब्बे धम्मा नाम पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो. ते सब्बेपि तण्हादिट्ठिवसेन अभिनिवेसाय नालं न परियत्ता न समत्था न युत्ता, कस्मा? गहिताकारेन अतिट्ठनतो. ते हि निच्चाति गहितापि अनिच्चाव सम्पज्जन्ति, सुखाति गहितापि दुक्खाव सम्पज्जन्ति, अत्ताति गहितापि अनत्ताव सम्पज्जन्ति, तस्मा नालं अभिनिवेसाय. अभिजानातीति अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाति. परिजानातीति तथेव तीरणपरिञ्ञाय परिजानाति. यंकिञ्चि वेदनन्ति अन्तमसो पञ्चविञ्ञाणसम्पयुत्तम्पि यंकिञ्चि अप्पमत्तकम्पि वेदनं अनुभवति. इमिना भगवा सक्कस्स देवानमिन्दस्स वेदनावसेन निब्बत्तेत्वा अरूपपरिग्गहं दस्सेति. सचे पन वेदनाकम्मट्ठानं हेट्ठा न कथितं भवेय्य, इमस्मिं ठाने कथेतब्बं सिया. हेट्ठा पन कथितं, तस्मा सतिपट्ठाने वुत्तनयेनेव वेदितब्बं. अनिच्चानुपस्सीति एत्थ अनिच्चं वेदितब्बं, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा, ते हि उप्पादवयट्ठेन अनिच्चा. अनिच्चानुपस्सनाति पञ्चक्खन्धानं खयतो वयतो दस्सनञाणं. अनिच्चानुपस्सीति तेन ञाणेन समन्नागतो पुग्गलो तस्मा “अनिच्चानुपस्सी विहरती”ति अनिच्चतो अनुपस्सन्तो विहरतीति अयमेत्थ अत्थो.
विरागानुपस्सीति एत्थ द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ सङ्खारानं खयवयतो अनुपस्सनापि, अच्चन्तविरागं निब्बानं विरागतो दस्सनमग्गञाणम्पि विरागानुपस्सना. तदुभयसमाङ्गीपुग्गलो विरागानुपस्सी नाम, तं सन्धाय वुत्तं “विरागानुपस्सी”ति, विरागतो अनुपस्सन्तोति अत्थो. निरोधानुपस्सिम्हिपि एसेव नयो, निरोधोपि हि खयनिरोधो च अच्चन्तनिरोधो चाति दुविधोयेव. पटिनिस्सग्गानुपस्सीति एत्थ पटिनिस्सग्गो वुच्चति वोस्सग्गो, सो च परिच्चागवोस्सग्गो पक्खन्दनवोस्सग्गोति दुविधो होति तत्थ परिच्चागवोस्सग्गोति विपस्सना, सा हि तदङ्गवसेन किलेसे च खन्धे च वोस्सज्जति. पक्खन्दनवोस्सग्गोति मग्गो, सो हि निब्बानं आरम्मणं आरम्मणतो पक्खन्दति. द्वीहिपि वा कारणेहि वोस्सग्गोयेव, समुच्छेदवसेन खन्धानं किलेसानञ्च वोस्सज्जनतो, निब्बानञ्च पक्खन्दनतो. तस्मा किलेसे च खन्धे च परिच्चजतीति परिच्चागवोस्सग्गो, निरोधे निब्बानधातुया चित्तं पक्खन्दतीति पक्खन्दनवोस्सग्गोति उभयम्पेतं मग्गे समेति. तदुभयसमङ्गीपुग्गलो इमाय पटिनिस्सग्गानुपस्सनाय समन्नागतत्ता पटिनिस्सग्गानुपस्सी नाम होति. तं सन्धाय वुत्तं “पटिनिस्सग्गानुपस्सी”ति. न किञ्चि लोके उपादियतीति किञ्चि एकम्पि सङ्खारगतं तण्हावसेन न उपादियति न गण्हाति न परामसति. अनुपादियं न परितस्सतीति अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. पच्चत्तञ्ञेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. खीणा जातीति-आदिना पनस्स पच्चवेक्खणाव दस्सिता. इति भगवा सक्कस्स देवानमिन्दस्स संखित्तेन खीणासवस्स पुब्बभागप्पटिपदं पुच्छितो सल्लहुकं कत्वा संखित्तेनेव खिप्पं कथेसि.
391. अविदूरे निसिन्नो होतीति अनन्तरे कूटागारे निसिन्नो होति. अभिसमेच्चाति ञाणेन अभिसमागन्त्वा, जानित्वाति अत्थो. इदं वुत्तं होति– किं नु खो एस जानित्वा अनुमोदि, उदाहु अजानित्वा वाति. कस्मा पनस्स एवमहोसीति? थेरो किर न भगवतो पञ्हविस्सज्जनसद्दं अस्सोसि, सक्कस्स पन देवरञ्ञो, “एवमेतं भगवा एवमेतं सुगता”ति अनुमोदनसद्दं अस्सोसि. सक्को किर देवराजा महता सद्देन अनुमोदि. अथ कस्मा न भगवतो सद्दं अस्सोसीति? यथापरिसविञ्ञापकत्ता. बुद्धानञ्हि धम्मं कथेन्तानं एकाबद्धाय चक्कवाळपरियन्तायपि परिसाय सद्दो सुय्यति, परियन्तं पन मुञ्चित्वा अङ्गुलिमत्तम्पि बहिद्धा न निच्छरति. कस्मा? एवरूपा मधुरकथा मा निरत्थका अगमासीति. तदा भगवा मिगारमातुपासादे सत्तरतनमये कूटागारे सिरिगब्भम्हि निसिन्नो होति, तस्स दक्खिणपस्से सारिपुत्तत्थेरस्स वसनकूटागारं, वामपस्से महामोग्गल्लानस्स, अन्तरे छिद्दविवरोकासो नत्थि, तस्मा थेरो न भगवतो सद्दं अस्सोसि, सक्कस्सेव अस्सोसीति.
पञ्चहि तूरियसतेहीति पञ्चङ्गिकानं तूरियानं पञ्चहि सतेहि. पञ्चङ्गिकं तूरियं नाम आततं विततं आततविततं सुसिरं घनन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतं. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरि-आदीसु एकतलतूरियं. विततं नाम उभयतलं. आततविततं नाम तन्तिबद्धपणवादि. सुसिरं वंसादि. घनं सम्मादि. समप्पितोति उपगतो. समङ्गीभूतोति तस्सेव वेवचनं. परिचारेतीति तं सम्पत्तिं अनुभवन्तो ततो ततो इन्द्रियानि चारेति. इदं वुत्तं होति– परिवारेत्वा वज्जमानेहि पञ्चहि तूरियसतेहि समन्नागतो हुत्वा दिब्बसम्पत्तिं अनुभवती. पटिपणामेत्वाति अपनेत्वा, निस्सद्दानि कारापेत्वाति अत्थो. यथेव हि इदानि सद्धा राजानो गरुभावनियं भिक्खुं दिस्वा– “असुको नाम अय्यो आगच्छति, मा, ताता, गायथ, मा वादेथ, मा नच्चथा”ति नाटकानि पटिविनेन्ति, सक्कोपि थेरं दिस्वा एवमकासि. चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायमकासीति एवरूपं लोके पकतिया पियसमुदाहारवचनं होति, लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातियं आगतं दिस्वा,– “कुतो भवं आगतो, चिरस्सं भवं आगतो, कथं ते इधागमनमग्गो ञातो मग्गमूळ्होसी”ति-आदीनि वदन्ति. अयं पन आगतपुब्बत्तायेव एवमाह. थेरो हि कालेन कालं देवचारिकं गच्छतियेव. तत्थ परियायमकासीति वारमकासि. यदिदं इधागमनायाति यो अयं इधागमनाय वारो, तं, भन्ते, चिरस्समकासीति वुत्तं होति. इदमासनं पञ्ञत्तन्ति योजनिकं मणिपल्लङ्कं पञ्ञपापेत्वा एवमाह.
392. बहुकिच्चा बहुकरणीयाति एत्थ येसं बहूनि किच्चानि, ते बहुकिच्चा. बहुकरणीयाति तस्सेव वेवचनं. अप्पेव सकेन करणीयेनाति सकरणीयमेव अप्पं मन्दं, न बहु, देवानं करणीयं पन बहु, पथवितो पट्ठाय हि कप्परुक्खमातुगामादीनं अत्थाय अट्टा सक्कस्स सन्तिके छिज्जन्ति, तस्मा नियमेन्तो आह– अपिच देवानंयेव तावतिंसानं करणीयेनाति. देवानञ्हि धीता च पुत्ता च अङ्के निब्बत्तन्ति, पादपरिचारिका इत्थियो सयने निब्बत्तन्ति, तासं मण्डनपसाधनकारिका देवधीता सयनं परिवारेत्वा निब्बत्तन्ति, वेय्यावच्चकरा अन्तोविमाने निब्बत्तन्ति, एतेसं अत्थाय अट्टकरणं नत्थि. ये पन सीमन्तरे निब्बत्तन्ति, ते “मम सन्तका तव सन्तका”ति निच्छेतुं असक्कोन्ता अट्टं करोन्ति, सक्कं देवराजानं पुच्छन्ति, सो यस्स विमानं आसन्नतरं, तस्स सन्तकोति वदति. सचे द्वेपि समट्ठाने होन्ति, यस्स विमानं ओलोकेन्तो ठितो, तस्स सन्तकोति वदति. सचे एकम्पि न ओलोकेति, तं उभिन्नं कलहुपच्छेदनत्थं अत्तनो सन्तकं करोति. तं सन्धाय, “देवानंयेव तावतिंसानं करणीयेना”ति आह. अपिचस्स एवरूपं कीळाकिच्चम्पि करणीयमेव.
यं नो खिप्पमेव अन्तरधायतीति यं अम्हाकं सीघमेव अन्धकारे रूपगतं विय न दिस्सति. इमिना– “अहं, भन्ते, तं पञ्हविस्सज्जनं न सल्लक्खेमी”ति दीपेति. थेरो– “कस्मा नु खो अयं यक्खो असल्लक्खणभावं दीपेति, पस्सेन परिहरती”ति आवज्जन्तो– “देवा नाम महामूळ्हा होन्ति. छद्वारिकेहि आरम्मणेहि निम्मथीयमाना अत्तनो भुत्ताभुत्तभावम्पि पीतापीतभावम्पि न जानन्ति, इध कतमेत्थ पमुस्सन्ती”ति अञ्ञासि. केचि पनाहु– “थेरो एतस्स गरु भावनियो, तस्मा ‘इदानेव लोके अग्गपुग्गलस्स सन्तिके पञ्हं उग्गहेत्वा आगतो, इदानेव नाटकानं अन्तरं पविट्ठोति एवं मं थेरो तज्जेय्या’ति भयेन एवमाहा”ति. एतं पन कोहञ्ञं नाम होति, न अरियसावकस्स एवरूपं कोहञ्ञं नाम होति, तस्मा मूळ्हभावेनेव न सल्लक्खेसीति वेदितब्बं. उपरि कस्मा सल्लक्खेसीति? थेरो तस्स सोमनस्ससंवेगं जनयित्वा तमं नीहरि, तस्मा सल्लक्खेसीति.
इदानि सक्को पुब्बे अत्तनो एवं भूतकारणं थेरस्स आरोचेतुं भूतपुब्बन्ति-आदिमाह. तत्थ समुपब्यूळ्होति सन्निपतितो रासिभूतो. असुरा पराजिनिंसूति असुरा पराजयं पापुणिंसु. कदा पनेते पराजिताति? सक्कस्स निब्बत्तकाले. सक्को किर अनन्तरे अत्तभावे मगधरट्ठे मचलगामे मघो नाम माणवो अहोसि, पण्डितो ब्यत्तो, बोधिसत्तचरिया वियस्स चरिया अहोसि. सो तेत्तिंस पुरिसे गहेत्वा कल्याणमकासि. एकदिवसं अत्तनोव पञ्ञाय उपपरिक्खित्वा गाममज्झे महाजनस्स सन्निपतितट्ठाने कचवरं उभयतो अपब्बहित्वा तं ठानं अतिरमणीयमकासि, पुन तत्थेव मण्डपं कारेसि, पुन गच्छन्ते काले सालं कारेसि. गामतो च निक्खमित्वा गावुतम्पि अड्ढयोजनम्पि तिगावुतम्पि योजनम्पि विचरित्वा तेहि सहायेहि सद्धिं विसमं समं अकासि. ते सब्बेपि एकच्छन्दा तत्थ तत्थ सेतुयुत्तट्ठानेसु सेतुं, मण्डपसालापोक्खरणीमालागच्छरोपनादीनं युत्तट्ठानेसु मण्डपादीनि करोन्ता बहुं पुञ्ञमकंसु मघो सत्त वतपदानि पूरेत्वा कायस्स भेदा सद्धिं सहायेहि तावतिंसभवने निब्बत्ति.
तस्मिं काले असुरगणा तावतिंसदेवलोके पटिवसन्ति. सब्बे ते देवानं समानायुका समानवण्णा च होन्ति, ते सक्कं सपरिसं दिस्वा अधुना निब्बत्ता नवकदेवपुत्ता आगताति महापानं सज्जयिंसु. सक्को देवपुत्तानं सञ्ञं अदासि– “अम्हेहि कुसलं करोन्तेहि न परेहि सद्धिं साधारणं कतं, तुम्हे गण्डपानं मा पिवित्थ पीतमत्तमेव करोथा”ति. ते तथा अकंसु. बाल-असुरा गण्डपानं पिवित्वा मत्ता निद्दं ओक्कमिंसु. सक्को देवानं सञ्ञं दत्वा ते पादेसु गाहापेत्वा सिनेरुपादे खिपापेसि, सिनेरुस्स हेट्ठिमतले असुरभवनं नाम अत्थि, तावतिंसदेवलोकप्पमाणमेव. तत्थ असुरा वसन्ति. तेसम्पि चित्तपाटलि नाम रुक्खो अत्थि. ते तस्स पुप्फनकाले जानन्ति– “नायं तावतिंसा, सक्केन वञ्चिता मयन्”ति. ते गण्हथ नन्ति वत्वा सिनेरुं परिहरमाना देवे वुट्ठे वम्मिकपादतो वम्मिकमक्खिका विय अभिरुहिंसु. तत्थ कालेन देवा जिनन्ति, कालेन असुरा. यदा देवानं जयो होति, असुरे याव समुद्दपिट्ठा अनुबन्धन्ति. यदा असुरानं जयो होति, देवे याव वेदिकपादा अनुबन्धन्ति. तस्मिं पन सङ्गामे देवानं जयो अहोसि, देवा असुरे याव समुद्दपिट्ठा अनुबन्धिंसु. सक्को असुरे पलापेत्वा पञ्चसु ठानेसु आरक्खं ठपेसि. एवं आरक्खं दत्वा वेदिकपादे वजिरहत्था इन्दपटिमायो ठपेसि. असुरा कालेन कालं उट्ठहित्वा ता पटिमायो दिस्वा, “सक्को अप्पमत्तो तिट्ठती”ति ततोव निवत्तन्ति. ततो पटिनिवत्तित्वाति विजितट्ठानतो निवत्तित्वा. परिचारिकायोति मालागन्धादिकम्मकारिकायो.
393. वेस्सवणो च महाराजाति सो किर सक्कस्स वल्लभो, बलवविस्सासिको, तस्मा सक्केन सद्धिं अगमासि. पुरक्खत्वाति पुरतो कत्वा. पविसिंसूति पविसित्वा पन उपड्ढपिहितानि द्वारानि कत्वा ओलोकयमाना अट्ठंसु. इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकन्ति, मारिस मोग्गल्लान, इदम्पि वेजयन्तस्स पासादस्स रामणेय्यकं पस्स, सुवण्णत्थम्भे पस्स, रजतत्थम्भे मणित्थम्भे पवाळत्थम्भे लोहितङ्गत्थम्भे मसारगल्लत्थम्भे मुत्तत्थम्भे सत्तरतनत्थम्भे, तेसंयेव सुवण्णादिमये घटके वाळरूपकानि च पस्साति एवं थम्भपन्तियो आदिं कत्वा रामणेय्यकं दस्सेन्तो एवमाह. यथा तं पुब्बेकतपुञ्ञस्साति यथा पुब्बे कतपुञ्ञस्स उपभोगट्ठानेन सोभितब्बं, एवमेवं सोभतीति अत्थो. अतिबाळ्हं खो अयं यक्खो पमत्तो विहरतीति अत्तनो पासादे नाटकपरिवारेन सम्पत्तिया वसेन अतिविय मत्तो.
इद्धाभिसङ्खारं अभिसङ्खासीति इद्धिमकासि. आपोकसिणं समापज्जित्वा पासादपतिट्ठितोकासं उदकं होतूति इद्धिं अधिट्ठाय पासादकण्णिके पादङ्गुट्ठकेन पहरि. सो पासादो यथा नाम उदकपिट्ठे ठपितपत्तं मुखवट्टियं अङ्गुलिया पहटं अपरापरं कम्पति चलति न सन्तिट्ठति. एवमेवं संकम्पि सम्पकम्पि सम्पवेधि, थम्भपिट्ठसङ्घाटकण्णिकगोपानसि-आदीनि करकराति सद्दं मुञ्चन्तानि पतितुं विय आरद्धानि. तेन वुत्तं– “सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसी”ति. अच्छरियब्भुतचित्तजाताति अहो अच्छरियं, अहो अब्भुतन्ति एवं सञ्जात-अच्छरिय-अब्भुता चेव सञ्जाततुट्ठिनो च अहेसुं उप्पन्नबलवसोमनस्सा. संविग्गन्ति उब्बिग्गं. लोमहट्ठजातन्ति जातलोमहंसं, कञ्चनभित्तियं ठपितमणिनागदन्तेहि विय उद्धग्गेहि लोमेहि आकिण्णसरीरन्ति अत्थो. लोमहंसो च नामेस सोमनस्सेनपि होति दोमनस्सेनपि, इध पन सोमनस्सेन जातो. थेरो हि सक्कस्स सोमनस्सवेगेन संवेजेतुं तं पाटिहारियमकासि. तस्मा सोमनस्सवेगेन संविग्गलोमहट्ठं विदित्वाति अत्थो.
394. इधाहं, मारिसाति इदानिस्स यस्मा थेरेन सोमनस्ससंवेगं जनयित्वा तमं विनोदितं, तस्मा सल्लक्खेत्वा एवमाह. एसो नु ते, मारिस, सो भगवा सत्थाति, मारिस, त्वं कुहिं गतोसीति वुत्ते मय्हं सत्थु सन्तिकन्ति वदेसि, इमस्मिं देवलोके एकपादकेन विय तिट्ठसि, यं त्वं एवं वदेसि, एसो नु ते, मारिस, सो भगवा सत्थाति पुच्छिंसु. सब्रह्मचारी मे एसोति एत्थ किञ्चापि थेरो अनगारियो अभिनीहारसम्पन्नो अग्गसावको, सक्को अगारियो, मग्गब्रह्मचरियवसेन पनेते सब्रह्मचारिनो होन्ति, तस्मा एवमाह. अहो नून ते सो भगवा सत्थाति सब्रह्मचारी ताव ते एवंमहिद्धिको, सो पन ते भगवा सत्था अहो नून महिद्धिकोति सत्थु इद्धिपाटिहारियदस्सने जाताभिलापा हुत्वा एवमाहंसु.
395. ѱतञ्ञतरस्साति पञ्ञातञ्ञतरस्स, सक्को हि पञ्ञातानं अञ्ञतरो. सेसं सब्बत्थ पाकटमेव, देसनं पन भगवा यथानुसन्धिनाव निट्ठापेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळतण्हासङ्खयसुत्तवण्णना निट्ठिता.