8. महातण्हासङ्खयसुत्तवण्णना

396. एवं मे सुतन्ति महातण्हासङ्खयसुत्तं. तत्थ दिट्ठिगतन्ति अलगद्दूपमसुत्ते लद्धिमत्तं दिट्ठिगतन्ति वुत्तं, इध सस्सतदिट्ठि. सो च भिक्खु बहुस्सुतो, अयं अप्पस्सुतो, जातकभाणको भगवन्तं जातकं कथेत्वा, “अहं, भिक्खवे, तेन समयेन वेस्सन्तरो अहोसिं, महोसधो, विधुरपण्डितो, सेनकपण्डितो, महाजनको राजा अहोसिन्”ति समोधानेन्तं सुणाति. अथस्स एतदहोसि– “इमे रूपवेदनासञ्ञासङ्खारा तत्थ तत्थेव निरुज्झन्ति, विञ्ञाणं पन इधलोकतो परलोकं, परलोकतो इमं लोकं सन्धावति संसरती”ति सस्सतदस्सनं उप्पन्नं. तेनाह– “तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञन्”ति.
सम्मासम्बुद्धेन पन, “विञ्ञाणं पच्चयसम्भवं, सति पच्चये उप्पज्जति, विना पच्चयं नत्थि विञ्ञाणस्स सम्भवो”ति वुत्तं. तस्मा अयं भिक्खु बुद्धेन अकथितं कथेति, जिनचक्के पहारं देति, वेसारज्जञाणं पटिबाहति, सोतुकामं जनं विसंवादेति, अरियपथे तिरियं निपतित्वा महाजनस्स अहिताय दुक्खाय पटिपन्नो. यथा नाम रञ्ञो रज्जे महाचोरो उप्पज्जमानो महाजनस्स अहिताय दुक्खाय उप्पज्जति, एवं जिनसासने चोरो हुत्वा महाजनस्स अहिताय दुक्खाय उप्पन्नोति वेदितब्बो. सम्बहुला भिक्खूति जनपदवासिनो पिण्डपातिकभिक्खू. तेनुपसङ्कमिंसूति अयं परिसं लभित्वा सासनम्पि अन्तरधापेय्य, याव पक्खं न लभति, तावदेव नं दिट्ठिगता विवेचेमाति सुतसुतट्ठानतोयेव अट्ठत्वा अनिसीदित्वा उपसङ्कमिंसु.
398. कतमं तं साति विञ्ञाणन्ति साति यं त्वं विञ्ञाणं सन्धाय वदेसि, कतमं तं विञ्ञाणन्ति? य्वायं, भन्ते, वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेतीति, भन्ते, यो अयं वदति वेदयति, यो चायं तहिं तहिं कुसलाकुसलकम्मानं विपाकं पच्चनुभोति. इदं, भन्ते, विञ्ञाणं, यमहं सन्धाय वदेमीति कस्स नु खो नामाति कस्स खत्तियस्स वा ब्राह्मणस्स वा वेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं वा अञ्ञतरस्स.
399. अथ खो भगवा भिक्खू आमन्तेसीति कस्मा आमन्तेसि? सातिस्स किर एवं अहोसि– “सत्था मं ‘मोघपुरिसो’ति वदति, न च मोघपुरिसोति वुत्तमत्तेनेव मग्गफलानं उपनिस्सयो न होति. उपसेनम्पि हि वङ्गन्तपुत्तं, ‘अतिलहुं खो त्वं मोघपुरिस बाहुल्लाय आवत्तो’ति (महाव. 75) भगवा मोघपुरिसवादेन ओवदि. थेरो अपरभागे घटेन्तो वायमन्तो छ अभिञ्ञा सच्छाकासि. अहम्पि तथारूपं वीरियं पग्गण्हित्वा मग्गफलानि निब्बत्तेस्सामी”ति. अथस्स भगवा छिन्नपच्चयो अयं सासने अविरुळ्हधम्मोति दस्सेन्तो भिक्खू आमन्तेसि. उस्मीकतोति-आदि हेट्ठा वुत्ताधिप्पायमेव. अथ खो भगवाति अयम्पि पाटियेक्को अनुसन्धि. सातिस्स किर एतदहोसि– “भगवा मय्हं मग्गफलानं उपनिस्सयो नत्थीति वदति, किं सक्का उपनिस्सये असति कातुं? न हि तथागता स-उपनिस्सयस्सेव धम्मं देसेन्ति, यस्स कस्सचि देसेन्तियेव. अहं बुद्धस्स सन्तिका सुगतोवादं लभित्वा सग्गसम्पत्तूपगं कुसलं करिस्सामी”ति. अथस्स भगवा, “नाहं, मोघपुरिस, तुय्हं ओवादं वा अनुसासनिं वा देमी”ति सुगतोवादं पटिप्पस्सम्भेन्तो इमं देसनं आरभि. तस्सत्थो हेट्ठा वुत्तनयेनेव वेदितब्बो. इदानि परिसाय लद्धिं सोधेन्तो, “इधाहं भिक्खू पटिपुच्छिस्सामी”ति-आदिमाह. तं सब्बम्पि हेट्ठा वुत्तनयेनेव वेदितब्बं.
400. इदानि विञ्ञाणस्स सप्पच्चयभावं दस्सेतुं यं यदेव, भिक्खवेति-आदिमाह. तत्थ मनञ्च पटिच्च धम्मे चाति सहावज्जनेन भवङ्गमनञ्च तेभूमकधम्मे च पटिच्च. कट्ठञ्च पटिच्चाति-आदि ओपम्मनिदस्सनत्थं वुत्तं. तेन किं दीपेति? द्वारसङ्कन्तिया अभावं. यथा हि कट्ठं पटिच्च जलमानो अग्गि उपादानपच्चये सतियेव जलति, तस्मिं असति पच्चयवेकल्लेन तत्थेव वूपसम्मति, न सकलिकादीनि सङ्कमित्वा सकलिकग्गीति-आदिसङ्ख्यं गच्छति, एवमेव चक्खुञ्च पटिच्च रूपे च उप्पन्नं विञ्ञाणं तस्मिं द्वारे चक्खुरूप-आलोकमनसिकारसङ्खाते पच्चयम्हि सतियेव उप्पज्जति, तस्मिं असति पच्चयवेकल्लेन तत्थेव निरुज्झति, न सोतादीनि सङ्कमित्वा सोतविञ्ञाणन्ति-आदिसङ्ख्यं गच्छति एस नयो सब्बवारेसु. इति भगवा नाहं विञ्ञाणप्पवत्ते द्वारसङ्कन्तिमत्तम्पि वदामि, अयं पन साति मोघपुरिसो भवसङ्कन्तिं वदतीति सातिं निग्गहेसि.
401. एवं विञ्ञाणस्स सप्पच्चयभावं दस्सेत्वा इदानि पन पञ्चन्नम्पि खन्धानं सप्पच्चयभावं दस्सेन्तो, भूतमिदन्ति-आदिमाह. तत्थ भूतमिदन्ति इदं खन्धपञ्चकं जातं भूतं निब्बत्तं, तुम्हेपि तं भूतमिदन्ति, भिक्खवे, पस्सथाति. तदाहारसम्भवन्ति तं पनेतं खन्धपञ्चकं आहारसम्भवं पच्चयसम्भवं, सति पच्चये उप्पज्जति एवं पस्सथाति पुच्छति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. भूतमिदं नोस्सूति भूतं नु खो इदं, न नु खो भूतन्ति. तदाहारसम्भवं नोस्सूति तं भूतं खन्धपञ्चकं पच्चयसम्भवं नु खो, न नु खोति. तदाहारनिरोधाति तस्स पच्चयस्स निरोधा. निरोधधम्मं नोस्सूति तं धम्मं निरोधधम्मं नु खो, न नु खोति. सम्मप्पञ्ञाय पस्सतोति इदं खन्धपञ्चकं जातं भूतं निब्बत्तन्ति याथावसरसलक्खणतो विपस्सनापञ्ञाय सम्मा पस्सन्तस्स. पञ्ञाय सुदिट्ठन्ति वुत्तनयेनेव विपस्सनापञ्ञाय सुट्ठु दिट्ठं. एवं ये ये तं पुच्छं सल्लक्खेसुं, तेसं तेसं पटिञ्ञं गण्हन्तो पञ्चन्नं खन्धानं सप्पच्चयभावं दस्सेति.
इदानि याय पञ्ञाय तेहि तं सप्पच्चयं सनिरोधं खन्धपञ्चकं सुदिट्ठं, तत्थ नित्तण्हभावं पुच्छन्तो इमं चे तुम्हेति-आदिमाह. तत्थ दिट्ठिन्ति विपस्सनासम्मादिट्ठिं सभावदस्सनेन परिसुद्धं. पच्चयदस्सनेन परियोदातं. अल्लीयेथाति तण्हादिट्ठीहि अल्लीयित्वा विहरेय्याथ. केलायेथाति तण्हादिट्ठीहि कीळमाना विहरेय्याथ धनायेथाति धनं विय इच्छन्ता गेधं आपज्जेय्याथ. ममायेथाति तण्हादिट्ठीहि ममत्तं उप्पादेय्याथ. नित्थरणत्थाय नो गहणत्थायाति यो सो मया चतुरोघनित्थरणत्थाय कुल्लूपमो धम्मो देसितो, नो निकन्तिवसेन गहणत्थाय. अपि नु तं तुम्हे आजानेय्याथाति. विपरियायेन सुक्कपक्खो वेदितब्बो.
402. इदानि तेसं खन्धानं पच्चयं दस्सेन्तो, चत्तारोमे, भिक्खवे, आहाराति-आदिमाह, तम्पि वुत्तत्थमेव. यथा पन एको इमं जानासीति वुत्तो, “न केवलं इमं, मातरम्पिस्स जानामि, मातु मातरम्पी”ति एवं पवेणिवसेन जानन्तो सुट्ठु जानाति नाम. एवमेवं भगवा न केवलं खन्धमत्तमेव जानाति, खन्धानं पच्चयम्पि तेसम्पि पच्चयानं पच्चयन्ति एवं सब्बपच्चयपरम्परं जानाति. सो तं, बुद्धबलं दीपेन्तो इदानि पच्चयपरम्परं दस्सेतुं, इमे च, भिक्खवे, चत्तारो आहाराति-आदिमाह. तं वुत्तत्थमेव. इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… दुक्खक्खन्धस्स समुदयो होतीति एत्थ पन पटिच्चसमुप्पादकथा वित्थारेतब्बा भवेय्य, सा विसुद्धिमग्गे वित्थारिताव.
404. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जति, तेनेवाह– “यदिदं अविज्जापच्चया सङ्खारा…पे… समुदयो होती”ति. एवं वट्टं दस्सेत्वा इदानि विवट्टं दस्सेन्तो, अविज्जाय त्वेव असेसविरागनिरोधाति-आदिमाह. तत्थ अविज्जाय त्वेवाति अविज्जाय एव तु. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा अनुप्पादनिरोधा. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति, एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणनिरोधो होति, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानियेव होन्तीति दस्सेतुं सङ्खारनिरोधा विञ्ञाणनिरोधोति-आदिं वत्वा एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होतीति वुत्तं. तत्थ केवलस्साति सकलस्स, सुद्धस्स वा, सत्तविरहितस्साति अत्थो. दुक्खक्खन्धस्साति दुक्खरासिस्स. निरोधो होतीति अनुप्पादो होति.
406. इमस्मिं असतीति-आदि वुत्तपटिपक्खनयेन वेदितब्बं.
407. एवं वट्टविवट्टं कथेत्वा इदानि इमं द्वादसङ्गपच्चयवट्टं सह विपस्सनाय मग्गेन जानन्तस्स या पटिधावना पहीयति, तस्सा अभावं पुच्छन्तो अपि नु तुम्हे, भिक्खवेति-आदिमाह. तत्थ एवं जानन्ताति एवं सहविपस्सनाय मग्गेन जानन्ता. एवं पस्सन्ताति तस्सेव वेवचनं. पुब्बन्तन्ति पुरिमकोट्ठासं, अतीतखन्धधातु-आयतनानीति अत्थो. पटिधावेय्याथाति तण्हादिट्ठिवसेन पटिधावेय्याथ. सेसं सब्बासवसुत्ते वित्थारितमेव.
इदानि नेसं तत्थ निच्चलभावं पुच्छन्तो, अपि नु तुम्हे, भिक्खवे, एवं जानन्ता एवं पस्सन्ता एवं वदेय्याथ, सत्था नो गरूति-आदिमाह. तत्थ गरूति भारिको अकामा अनुवत्तितब्बो समणोति बुद्धसमणो. अञ्ञं सत्थारं उद्दिसेय्याथाति अयं सत्था अम्हाकं किच्चं साधेतुं न सक्कोतीति अपि नु एवंसञ्ञिनो हुत्वा अञ्ञं बाहिरकं सत्थारं उद्दिसेय्याथ. पुथुसमणब्राह्मणानन्ति एवंसञ्ञिनो हुत्वा पुथूनं तित्थियसमणानं चेव ब्राह्मणानञ्च. वतकोतूहलमङ्गलानीति वतसमादानानि च दिट्ठिकुतूहलानि च दिट्ठसुतमुतमङ्गलानि च. तानि सारतो पच्चागच्छेय्याथाति एतानि सारन्ति एवंसञ्ञिनो हुत्वा पटि-आगच्छेय्याथ. एवं निस्सट्ठानि च पुन गण्हेय्याथाति अत्थो. सामं ञातन्ति सयं ञाणेन ञातं. सामं दिट्ठन्ति सयं पञ्ञाचक्खुना दिट्ठं. सामं विदितन्ति सयं विभावितं पाकटं कतं. उपनीता खो मे तुम्हेति मया, भिक्खवे, तुम्हे इमिना सन्दिट्ठिकादिसभावेन धम्मेन निब्बानं उपनीता, पापिताति अत्थो. सन्दिट्ठिकोति-आदीनमत्थो विसुद्धिमग्गे वित्थारितो. इदमेतं पटिच्च वुत्तन्ति एतं वचनमिदं तुम्हेहि सामं ञातादिभावं पटिच्च वुत्तं.
408. तिण्णं खो पन, भिक्खवेति कस्मा आरभि? ननु हेट्ठा वट्टविवट्टवसेन देसना मत्थकं पापिताति? आम पापिता. अयं पन पाटि-एक्को अनुसन्धि “अयञ्हि लोकसन्निवासो पटिसन्धिसम्मूळ्हो, तस्स सम्मोहट्ठानं विद्धंसेत्वा पाकटं करिस्सामी”ति इमं देसनं आरभि. अपिच वट्टमूलं अविज्जा, विवट्टमूलं बुद्धुप्पादो, इति वट्टमूलं अविज्जं विवट्टमूलञ्च बुद्धुप्पादं दस्सेत्वापि, “पुन एकवारं वट्टविवट्टवसेन देसनं मत्थकं पापेस्सामी”ति इमं देसनं आरभि. तत्थ सन्निपाताति समोधानेन पिण्डभावेन. गब्भस्साति गब्भे निब्बत्तनकसत्तस्स. अवक्कन्ति होतीति निब्बत्ति होति. कत्थचि हि गब्भोति मातुकुच्छि वुत्तो. यथाह–
“यमेकरत्तिं पठमं, गब्भे वसति माणवो;
अब्भुट्ठितोव सो याति, स गच्छं न निवत्तती”ति. (जा. 1.15.363).
कत्थचि गब्भे निब्बत्तनसत्तो. यथाह– “यथा खो, पनानन्द, अञ्ञा इत्थिका नव वा दस वा मासे गब्भं कुच्छिना परिहरित्वा विजायन्ती”ति (म. नि. 3.205). इध सत्तो अधिप्पेतो, तं सन्धाय वुत्तं “गब्भस्स अवक्कन्ति होती”ति.
इधाति इमस्मिं सत्तलोके. माता च उतुनी होतीति इदं उतुसमयं सन्धाय वुत्तं. मातुगामस्स किर यस्मिं ओकासे दारको निब्बत्तति, तत्थ महती लोहितपीळका सण्ठहित्वा भिज्जित्वा पग्घरति, वत्थु सुद्धं होति, सुद्धे वत्थुम्हि मातापितूसु एकवारं सन्निपतितेसु याव सत्त दिवसानि खेत्तमेव होति. तस्मिं समये हत्थग्गाहवेणिग्गाहादिना अङ्गपरामसनेनपि दारको निब्बत्ततियेव. गन्धब्बोति तत्रूपगसत्तो. पच्चुपट्ठितो होतीति न मातापितूनं सन्निपातं ओलोकयमानो समीपे ठितो पच्चुपट्ठितो नाम होति. कम्मयन्तयन्तितो पन एको सत्तो तस्मिं ओकासे निब्बत्तनको होतीति अयमेत्थ अधिप्पायो. संसयेनाति “अरोगो नु खो भविस्सामि अहं वा, पुत्तो वा मे”ति एवं महन्तेन जीवितसंसयेन. लोहितञ्हेतं, भिक्खवेति तदा किर मातुलोहितं तं ठानं सम्पत्तं पुत्तसिनेहेन पण्डरं होति. तस्मा एवमाह. वङ्ककन्ति गामदारकानं कीळनकं खुद्दकनङ्गलं. घटिका वुच्चति दीघदण्डेन रस्सदण्डकं पहरणकीळा. मोक्खचिकन्ति सम्परिवत्तककीळा, आकासे वा दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तनकीळनन्ति वुत्तं होति. चिङ्गुलकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं पत्ताळ्हकं वुच्चति पण्णनाळिका, ताय वालिकादीनि मिनन्ता कीळन्ति. रथकन्ति खुद्दकरथं. धनुकम्पि खुद्दकधनुमेव.
409. सारज्जतीति रागं उप्पादेति. ब्यापज्जतीति ब्यापादं उप्पादेति. अनुपट्ठितकायसतीति काये सति कायसति, तं अनुपट्ठपेत्वाति अत्थो. परित्तचेतसोति अकुसलचित्तो. यत्थस्स ते पापकाति यस्सं फलसमापत्तियं एते निरुज्झन्ति, तं न जानाति नाधिगच्छतीति अत्थो. अनुरोधविरोधन्ति रागञ्चेव दोसञ्च. अभिनन्दतीति तण्हावसेन अभिनन्दति, तण्हावसेनेव अहो सुखन्ति-आदीनि वदन्तो अभिवदति. अज्झोसाय तिट्ठतीति तण्हा-अज्झोसानगहणेन गिलित्वा परिनिट्ठपेत्वा गण्हाति. सुखं वा अदुक्खमसुखं वा अभिनन्दतु, दुक्खं कथं अभिनन्दतीति? “अहं दुक्खितो मम दुक्खन्”ति गण्हन्तो अभिनन्दति नाम. उप्पज्जति नन्दीति तण्हा उप्पज्जति. तदुपादानन्ति साव तण्हा गहणट्ठेन उपादानं नाम. तस्स उपादानपच्चया भवो…पे… समुदयो होतीति, इदञ्हि भगवता पुन एकवारं द्विसन्धि तिसङ्खेपं पच्चयाकारवट्टं दस्सितं.
410-4. इदानि विवट्टं दस्सेतुं इध, भिक्खवे, तथागतो लोके उप्पज्जतीति-आदिमाह. तत्थ अप्पमाणचेतसोति अप्पमाणं लोकुत्तरं चेतो अस्साति अप्पमाणचेतसो, मग्गचित्तसमङ्गीति अत्थो. इमं खो मे तुम्हे, भिक्खवे, संखित्तेन तण्हासङ्खयविमुत्तिं धारेथाति, भिक्खवे, इमं संखित्तेन देसितं मय्हं, तण्हासङ्खयविमुत्तिदेसनं तुम्हे निच्चकालं धारेय्याथ मा पमज्जेय्याथ. देसना हि एत्थ विमुत्तिपटिलाभहेतुतो विमुत्तीति वुत्ता. महातण्हाजालतण्हासङ्घाटपटिमुक्कन्ति तण्हाव संसिब्बितट्ठेन महातण्हाजालं, सङ्घटितट्ठेन सङ्घाटन्ति वुच्चति; इति इमस्मिं महातण्हाजाले तण्हासङ्घाटे च इमं सातिं भिक्खुं केवट्टपुत्तं पटिमुक्कं धारेथ. अनुपविट्ठो अन्तोगधोति नं धारेथाति अत्थो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महातण्हासङ्खयसुत्तवण्णना निट्ठिता.