9. महा-अस्सपुरसुत्तवण्णना

415. एवं मे सुतन्ति महा-अस्सपुरसुत्तं. तत्थ अङ्गेसूति अङ्गा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन “अङ्गा”ति वुच्चति, तस्मिं अङ्गेसु जनपदे. अस्सपुरं नाम अङ्गानं निगमोति अस्सपुरन्ति नगरनामेन लद्धवोहारो अङ्गानं जनपदस्स एको निगमो, तं गोचरगामं कत्वा विहरतीति अत्थो. भगवा एतदवोचाति एतं “समणा समणाति वो, भिक्खवे, जनो सञ्जानाती”ति-आदिवचनमवोच.
कस्मा पन एवं अवोचाति. तस्मिं किर निगमे मनुस्सा सद्धा पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, तदहुपब्बजितसामणेरम्पि वस्ससतिकत्थेरसदिसं कत्वा पसंसन्ति; पुब्बण्हसमयं भिक्खुसङ्घं पिण्डाय पविसन्तं दिस्वा बीजनङ्गलादीनि गहेत्वा खेत्तं गच्छन्तापि, फरसु-आदीनि गहेत्वा अरञ्ञं पविसन्तापि तानि उपकरणानि निक्खिपित्वा भिक्खुसङ्घस्स निसीदनट्ठानं आसनसालं वा मण्डपं वा रुक्खमूलं वा सम्मज्जित्वा आसनानि पञ्ञपेत्वा अरजपानीयं पच्चुपट्ठापेत्वा भिक्खुसङ्घं निसीदापेत्वा यागुखज्जकादीनि दत्वा कतभत्तकिच्चं भिक्खुसङ्घं उय्योजेत्वा ततो तानि उपकरणानि आदाय खेत्तं वा अरञ्ञं वा गन्त्वा अत्तनो कम्मानि करोन्ति, कम्मन्तट्ठानेपि नेसं अञ्ञा कथा नाम नत्थि. चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठ पुग्गला अरियसङ्घो नाम; ते “एवरूपेन सीलेन, एवरूपेन आचारेन, एवरूपाय पटिपत्तिया समन्नागता लज्जिनो पेसला उळारगुणा”ति भिक्खुसङ्घस्सेव वण्णं कथेन्ति. कम्मन्तट्ठानतो आगन्त्वा भुत्तसायमासा घरद्वारे निसिन्नापि, सयनिघरं पविसित्वा निसिन्नापि भिक्खुसङ्घस्सेव वण्णं कथेन्ति. भगवा तेसं मनुस्सानं निपच्चकारं दिस्वा भिक्खुसङ्घं पिण्डपातापचायने नियोजेत्वा एतदवोच.
ये धम्मा समणकरणा च ब्राह्मणकरणा चाति ये धम्मा समादाय परिपूरिता समितपापसमणञ्च बाहितपापब्राह्मणञ्च करोन्तीति अत्थो. “तीणिमानि, भिक्खवे, समणस्स समणियानि समणकरणीयानि कतमानि तीणि? अधिसीलसिक्खासमादानं, अधिचित्तसिक्खासमादानं अधिपञ्ञासिक्खासमादानन्”ति (a. नि. 3.82) एत्थ पन समणेन कत्तब्बधम्मा वुत्ता. तेपि च समणकरणा होन्तियेव. इध पन हिरोत्तप्पादिवसेन देसना वित्थारिता. एवं नो अयं अम्हाकन्ति एत्थ नोति निपातमत्तं. एवं अयं अम्हाकन्ति अत्थो. महप्फला महानिसंसाति उभयम्पि अत्थतो एकमेव. अवञ्झाति अमोघा. सफलाति अयं तस्सेव अत्थो. यस्सा हि फलं नत्थि, सा वञ्झा नाम होति. स-उद्रयाति सवड्ढि, इदं सफलताय वेवचनं. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति, भिक्खवे, एवं तुम्हेहि सिक्खितब्बं. इति भगवा इमिना एत्तकेन ठानेन हिरोत्तप्पादीनं धम्मानं वण्णं कथेसि. कस्मा? वचनपथपच्छिन्दनत्थं. सचे हि कोचि अचिरपब्बजितो बालभिक्खु एवं वदेय्य– “भगवा हिरोत्तप्पादिधम्मे समादाय वत्तथाति वदति, को नु खो तेसं समादाय वत्तने आनिसंसो”ति? तस्स वचनपथपच्छिन्दनत्थं. अयञ्च आनिसंसो, इमे हि धम्मा समादाय परिपूरिता समितपापसमणं नाम बाहितपापब्राह्मणं नाम करोन्ति, चतुपच्चयलाभं उप्पादेन्ति, पच्चयदायकानं महप्फलतं सम्पादेन्ति, पब्बज्जं अवञ्झं सफलं स-उद्रयं करोन्तीति वण्णं अभासि. अयमेत्थ सङ्खेपो. वित्थारतो पन वण्णकथा सतिपट्ठाने (दी. नि. अट्ठ. 2.373; म. नि. अट्ठ. 2.373) वुत्तनयेनेव वेदितब्बा.
416. हिरोत्तप्पेनाति “यं हिरीयति हिरीयितब्बेन, ओत्तप्पति ओत्तप्पितब्बेना”ति (ध. स. 1331) एवं वित्थारिताय हिरिया चेव ओत्तप्पेन च. अपिचेत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं, वित्थारकथा पनेत्थ सब्बाकारेन विसुद्धिमग्गे वुत्ता. अपिच इमे द्वे धम्मा लोकं पालनतो लोकपालधम्मा नामाति कथिता. यथाह– “द्वेमे, भिक्खवे, सुक्का धम्मा लोकं पालेन्ति. कतमे द्वे? हिरी च ओत्तप्पञ्च इमे खो, भिक्खवे, द्वे सुक्का धम्मा लोकं पालेन्ति. इमे च खो, भिक्खवे, द्वे सुक्का धम्मा लोकं न पालेय्युं, नयिध पञ्ञायेथ, ‘माता’ति वा, ‘मातुच्छा’ति वा, ‘मातुलानी’ति वा, ‘आचरियभरिया’ति वा, ‘गरूनं दारा’ति वा, सम्भेदं लोको अगमिस्स, यथा अजेळका कुक्कुटसूकरा सोणसिङ्गाला”ति (a. नि. 2.9). इमेयेव जातके “देवधम्मा”ति कथिता. यथाह–
“हिरि-ओत्तप्पसम्पन्ना सुक्कधम्मसमाहिता;
सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे”ति. (जा. 1.1.6).
महाचुन्दत्थेरस्स पन किलेससल्लेखनपटिपदाति कत्वा दस्सिता. यथाह– “परे अहिरिका भविस्सन्ति, मयमेत्थ हिरिमना भविस्सामाति सल्लेखो करणीयो. परे अनोत्तापी भविस्सन्ति, मयमेत्थ ओत्तापी भविस्सामाति सल्लेखो करणीयो”ति (म. नि. 1.83). इमेव महाकस्सपत्थेरस्स ओवादूपसम्पदाति कत्वा दस्सिता. वुत्तञ्हेतं– “तस्मा तिह ते, कस्सप, एवं सिक्खितब्बं, तिब्बं मे हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसूति. एवञ्हि ते, कस्सप, सिक्खितब्बन्”ति (सं. नि. 2.154). इध पनेते समणधम्मा नामाति दस्सिता.
यस्मा पन एत्तावता सामञ्ञत्थो मत्थकं पत्तो नाम होति, तस्मा अपरेपि समणकरणधम्मे दस्सेतुं सिया खो पन, भिक्खवे, तुम्हाकन्ति-आदिमाह. तत्थ सामञ्ञत्थोति संयुत्तके ताव, “कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधि, इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमो च, भिक्खवे, सामञ्ञत्थो? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्चति, भिक्खवे, सामञ्ञत्थो”ति (सं. नि. 5.36) मग्गो “सामञ्ञन्”ति, फलनिब्बानानि “सामञ्ञत्थो”ति वुत्तानि. इमस्मिं पन ठाने मग्गम्पि फलम्पि एकतो कत्वा सामञ्ञत्थो कथितोति वेदितब्बो. आरोचयामीति कथेमि. पटिवेदयामीति जानापेमि.
417. परिसुद्धो नो कायसमाचारोति एत्थ कायसमाचारो परिसुद्धो अपरिसुद्धोति दुविधो. यो हि भिक्खु पाणं हनति अदिन्नं आदियति, कामेसु मिच्छा चरति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयं पन कम्मपथवसेनेव वारितो. यो पन पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा परं पोथेति विहेठेति, तस्स कायसमाचारो अपरिसुद्धो नाम, अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु पानीयघटे वा पानीयं पिवन्तानं, पत्ते वा भत्तं भुञ्जन्तानं काकानं निवारणवसेन हत्थं वा दण्डं वा लेड्डुं वा उग्गिरति, तस्स कायसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम. उत्तानोति उग्गतो पाकटो. विवटोति अनावटो असञ्छन्नो. उभयेनापि परिसुद्धतंयेव दीपेति. न च छिद्दवाति सदा एकसदिसो अन्तरन्तरे छिद्दरहितो. संवुतोति किलेसानं द्वार पिदहनेन पिदहितो, न वज्जपटिच्छादनत्थाय.
418. वचीसमाचारेपि यो भिक्खु मुसा वदति, पिसुणं कथेति, फरुसं भासति, सम्फं पलपति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेन वारितो. यो पन गहपतिकाति वा दासाति वा पेस्साति वा आदीहि खुंसेन्तो वदति, तस्स वचीसमाचारो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु दहरेन वा सामणेरेन वा, “कच्चि, भन्ते, अम्हाकं उपज्झायं पस्सथा”ति वुत्ते, सम्बहुला, आवुसो, भिक्खुभिक्खुनियो एकस्मिं पदेसे विचदिंसु, उपज्झायो ते विक्कायिकसाकभण्डिकं उक्खिपित्वा गतो भविस्सती”ति-आदिना नयेन हसाधिप्पायोपि एवरूपं कथं कथेति, तस्स वचीसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.
419. मनोसमाचारे यो भिक्खु अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको होति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयं पन कम्मपथवसेनेव वारितो. यो पन उपनिक्खित्तं जातरूपरजतं सादियति, तस्स मनोसमाचारो अपरिसुद्धो नाम. अयम्पि सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो पन भिक्खु कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा वितक्केति, तस्स मनोसमाचारो अपरिसुद्धो. विपरीतो परिसुद्धो नाम.
420. आजीवस्मिं यो भिक्खु आजीवहेतु वेज्जकम्मं पहिणगमनं गण्डफालनं करोति, अरुमक्खनं देति, तेलं पचतीति एकवीसति-अनेसनावसेन जीविकं कप्पेति. यो वा पन विञ्ञापेत्वा भुञ्जति, तस्स आजीवो अपरिसुद्धो नाम. अयं पन सिक्खापदबद्धेनेव पटिक्खित्तो. इमस्मिं सुत्ते उभयम्पेतं अकथेत्वा परमसल्लेखो नाम कथितो. यो हि भिक्खु सप्पिनवनीततेलमधुफाणितादीनि लभित्वा, “स्वे वा पुनदिवसे वा भविस्सती”ति सन्निधिकारकं परिभुञ्जति, यो वा पन निम्बङ्कुरादीनि दिस्वा सामणेरे वदति– “अंङ्कुरे खादथा”ति, सामणेरा थेरो खादितुकामोति कप्पियं कत्वा देन्ति, दहरे पन सामणेरे वा पानीयं पिवथ, आवुसोति वदति, ते थेरो पानीयं पिवितुकामोति पानीयसङ्खं धोवित्वा देन्ति, तम्पि परिभुञ्जन्तस्स आजीवो अपरिसुद्धो नाम होति. विपरीतो परिसुद्धो नाम.
422. मत्तञ्ञूति परियेसनपटिग्गहणपरिभोगेसु मत्तञ्ञू, युत्तञ्ञू, पमाणञ्ञू.
423. जागरियमनुयुत्ताति रत्तिन्दिवं छ कोट्ठासे कत्वा एकस्मिं कोट्ठासे निद्दाय ओकासं दत्वा पञ्च कोट्ठासे जागरियम्हि युत्ता पयुत्ता. सीहसेय्यन्ति एत्थ कामभोगिसेय्या, पेतसेय्या, सीहसेय्या, तथागतसेय्याति चतस्सो सेय्या. तत्थ “येभुय्येन, भिक्खवे, कामभोगी सत्ता वामेन पस्सेन सेन्ती”ति (a. नि. 4.246) अयं कामभोगिसेय्या, तेसु हि येभुय्येन दक्खिणपस्सेन सयानो नाम नत्थि.
“येभुय्येन, भिक्खवे, पेता उत्ताना सेन्ती”ति (a. नि. 4.246) अयं पेतसेय्या, पेता हि अप्पमंसलोहितत्ता अट्ठिसङ्घातजटिता एकेन पस्सेन सयितुं न सक्कोन्ति, उत्तानाव सेन्ति.
“येभुय्येन भिक्खवे, सीहो मिगराजा नङ्गुट्ठं अन्तरसत्थिम्हि अनुपक्खिपित्वा दक्खिणेन पस्सेन सेती”ति (a. नि. 4.246) अयं सीहसेय्या. तेजुस्सदत्ता हि सीहो मिगराजा द्वे पुरिमपादे एकस्मिं ठाने पच्छिमपादे एकस्मिं ठपेत्वा नङ्गुट्ठं अन्तरसत्थिम्हि पक्खिपित्वा पुरिमपादपच्छिमपादनङ्गुट्ठानं ठितोकासं सल्लक्खेत्वा द्विन्नं पुरिमपादानं मत्थके सीसं ठपेत्वा सयति दिवसम्पि सयित्वा पबुज्झमानो न उत्रासन्तो पबुज्झति. सीसं पन उक्खिपित्वा पुरिमपादानं ठितोकासं सल्लक्खेति. सचे किञ्चि ठानं विजहित्वा ठितं होति, “नयिदं तुय्हं जातिया, न सूरभावस्स च अनुरूपन्”ति अनत्तमनो हुत्वा तत्थेव सयति, न गोचराय पक्कमति. अविजहित्वा ठिते पन “तुय्हं जातिया सूरभावस्स च अनुरूपमिदन्”ति हट्ठतुट्ठो उट्ठाय सीहविजम्भितं विजम्भित्वा केसरभारं विधुनित्वा तिक्खत्तुं सीहनादं नदित्वा गोचराय पक्कमति. चतुत्थज्झानसेय्या पन तथागतसेय्याति वुच्चति. तासु इध सीहसेय्या आगता. अयञ्हि तेजुस्सद-इरियापथत्ता उत्तमसेय्या नाम. पादे पादन्ति दक्खिणपादे वामपादं. अच्चाधायाति अति-आधाय ईसकं अतिक्कम्म ठपेत्वा, गोप्फकेन हि गोप्फके, जाणुना वा जाणुम्हि सङ्घट्टियमाने अभिण्हं वेदना उप्पज्जति, चित्तं एकग्गं न होति, सेय्या अफासुका होति. यथा पन न सङ्घट्टेति, एवं अतिक्कम्म ठपिते वेदना नुप्पज्जति, चित्तं एकग्गं होति, सेय्या फासुका होति, तस्मा एवमाह.