425. अभिज्झं लोकेति-आदि चूळहत्थिपदे वित्थारितं. 426. या पनायं सेय्यथापि, भिक्खवेति उपमा वुत्ता. तत्थ इणं आदायाति वड्ढिया धनं गहेत्वा. ब्यन्ती करेय्याति विगतन्तानि करेय्य. यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य, सब्बसो पटिनिय्यातेय्याति अत्थो. ततोनिदानन्ति आणण्यनिदानं. सो हि अणणोम्हीति आवज्जन्तो बलवपामोज्जं लभति, बलवसोमनस्समधिगच्छति. तेन वुत्तं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सन्ति. विसभागवेदनुप्पत्तिया ककचेनेव चतु-इरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको. तंसमुट्ठानेन दुक्खेन दुक्खितो. अधिमत्तगिलानोति बाळ्हगिलानो. नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्चेय्य. बलमत्ताति बलमेव, बलञ्चस्स काये न भवेय्याति अत्थो. ततोनिदानन्ति आरोग्यनिदानं, तस्स हि अरोगोम्हीति आवज्जयतो तदुभयं होति. तेन वुत्तं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सन्ति. न चस्स किञ्चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य. ततोनिदानन्ति बन्धनामोक्खनिदानं, सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं. अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्चि कातुं न लभति. पराधीनोति परेसु अधीनो, परस्सेव रुचिया पवत्तति. न येन कामं गमोति येन दिसाभागेनस्स कामो होति. इच्छा उप्पज्जति गमनाय, तेन गन्तुं न लभति. दासब्याति दासभावा. भुजिस्सोति अत्तनो सन्तको ततोनिदानन्ति भुजिस्सनिदानं. कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो. ततोनिदानन्ति खेमन्तभूमिनिदानं. इमे पञ्च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनं कामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता यो हि परेसं इणं गहेत्वा विनासेति. सो तेहि इणं देहीति वुच्चमानोपि फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि किञ्चि पटिबाहितुं न सक्कोति, सब्बं तितिक्खति, तितिक्खकारणञ्हिस्स तं इणं होति. एवमेवं यो यम्हि कामच्छन्देन रज्जति, तण्हागणेन तं वत्थुं गण्हाति, सो तेन फरुसं वुच्चमानोपि बज्झमानोपि पहरियमानोपि सब्बं तितिक्खति. तितिक्खकारणञ्हिस्स सो कामच्छन्दो होति घरसामिकेहि वधीयमानानं इत्थीनं वियाति. एवं इणं विय कामच्छन्दो दट्ठब्बो. यथा पन पित्तरोगातुरो मधुसक्करादीसुपि दिन्नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, तित्तकं तित्तकन्ति उग्गिरतियेव. एवमेवं ब्यापन्नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदीयमानो ओवादं न गण्हाति, अति विय मे तुम्हे उपद्दवेथाति-आदीनि वत्वा विब्भमति. पित्तरोगातुरताय सो पुरिसो मधुसक्करादिरसं विय, कोधातुरताय झानसुखादिभेदं सासनरसं न विन्दतीति. एवं रोगो विय ब्यापादो दट्ठब्बो. यथा पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं, न मज्झं, न परियोसानं पस्सति. सो दुतियदिवसे मुत्तो, अहो हिय्यो नक्खत्तं मनापं, अहो नच्चं, अहो गीतन्ति-आदीनि सुत्वापि पटिवचनं न देति. किं कारणा? नक्खत्तस्स अननुभूतत्ता. एवमेवं थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं, न मज्झं, न परियोसानं जानाति. सो उट्ठिते धम्मस्सवने, अहो धम्मस्सवनं, अहो कारणं, अहो उपमाति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति. किं कारणा? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ताति. एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं. यथा पन नक्खत्तं कीळन्तोपि दासो, इदं नाम अच्चायिकं करणीयं अत्थि, सीघं, तत्थ गच्छ, नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वाति वुत्तो सीघं गच्छतियेव, नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति. कस्मा? पराधीनताय. एवमेवं विनये अप्पकतञ्ञुना विवेकत्थाय अरञ्ञं पविट्ठेनापि किस्मिञ्चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससञ्ञाय उप्पन्नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिके गन्तब्बं होति. विवेकसुखं अनुभवितुं न लभति. कस्मा? उद्धच्चकुक्कुच्चाभिभूततायाति, एवं दासब्यं विय उद्धच्चकुक्कुच्चं दट्टब्बं. यथा पन कन्तारद्धानमग्गपटिपन्नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि चोरा आगताति उस्सङ्कितपरिसङ्कितो होति, गच्छतिपि, तिट्ठतिपि, निवत्ततिपि, गतट्ठानतो आगतट्ठानमेव बहुतरं होति. सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति. एवमेवं यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्ना होति. सो बुद्धो नु खो, न नु खो बुद्धोति-आदिना नयेन विचिकिच्छन्तो अधिमुच्चित्वा सद्धाय गण्हितुं न सक्कोति. असक्कोन्तो मग्गं वा फलं वा न पापुणातीति यथा कन्तारद्धानमग्गे चोरा अत्थि नत्थीति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्त चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि बुद्धो नु खो न बुद्धोति-आदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय दट्ठब्बा. इदानि सेय्यथापि, भिक्खवे, आणण्यन्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजेत्वा समिद्धकम्मन्तो, इदं इणं नाम पलिबोधमूलन्ति चिन्तेत्वा सवड्ढिकं इणं निय्यातेत्वा पण्णं फालापेय्य. अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं, सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे, न उट्ठहति. कस्मा? तेहि सद्धिं निल्लेपताय अलग्गताय. एवमेव भिक्खु, अयं कामच्छन्दो नाम पलिबोधमूलन्ति सतिपट्ठाने वुत्तनयेनेव छ धम्मे भावेत्वा कामच्छन्दनीवरणं पजहति. तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणसामिके दिस्वा नेव भयं न छम्भितत्तं होति. एवमेव परवत्थुम्हि नेव सङ्गो न बन्धो होति. दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति. तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानमाह. यथा पन सो पित्तरोगातुरो पुरिसो भेसज्जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्करादीनं रसं विन्दति. एवमेवं भिक्खु, अयं ब्यापादो नाम अनत्थकारकोति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति. सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुसक्करादीनि मधुरानि सम्पियायमानो पटिसेवति. एवमेवं आचारपण्णत्ति-आदीनि सिक्खापियमानो सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति. तस्मा भगवा आरोग्यमिव ब्यापादप्पहानमाह. यथा सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे, पुब्बेपि अहं पमाददोसेन बद्धो तं नक्खत्तं नानुभवामि, इदानि अप्पमत्तो भविस्सामीति यथास्स पच्चत्थिका ओकासं न लभन्ति. एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा अहो नक्खत्तं अहो नक्खत्तन्ति उदानं उदानेसि. एवमेव भिक्खु, इदं थिनमिद्धं नाम महा-अनत्थकरन्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति. सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं अनुभवति. एवमेवं भिक्खु धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति. तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानमाह. यथा पन दासो कञ्चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करेय्य. एवमेव भिक्खु, इदं उद्धच्चकुक्कुच्चं नाम महा-अनत्थकरन्ति छ धम्मे भावेत्वा उद्धच्चकुक्कुच्चं पजहति. सो एवं पहीनुद्धच्चकुक्कुच्चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति. न तं कोचि बलक्कारेन ततो निवत्तेति. एवमेवं भिक्खु यथासुखं नेक्खम्मपटिपदं पटिपज्जति, न नं उद्धच्चकुक्कुच्चं बलक्कारेन ततो निवत्तेति. तस्मा भगवा भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानमाह. यथा बलवा पुरिसो हत्थसारं गहेत्वा सज्जावुधो सपरिवारो कन्तारं पटिपज्जेय्य. तं चोरा दूरतोव दिस्वा पलायेय्युं. सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो हट्ठतुट्ठो अस्स. एवमेवं भिक्खु, अयं विचिकिच्छा नाम अनत्थकारिकाति छ धम्मे भावेत्वा विचिकिच्छं पजहति. सो एवं पहीनविचिकिच्छो यथा बलवा सज्जावुधो सपरिवारो पुरिसो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति. एवमेवं दुच्चरितकन्तारं नित्थरित्वा परमखेमन्तभूमिं अमतं निब्बानं पापुणाति. तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानमाह. 427. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स. किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुट्ठं नाम न होति. दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव योजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि लोहेन कतभाजने. मत्तिकभाजनं पन थिरं न होति, सन्नेन्तस्स भिज्जति, तस्मा तं न दस्सेति. परिप्फोसकं परिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणेन हत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिगता. सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च, सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरिणीति न बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकम्पि कातुन्ति अत्थो. 428. दुतियज्झानसुख-उपमायं उब्भितोदकोति उब्भिन्न-उदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छन-उदको, अन्तोयेव पन उब्भिज्जन-उदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति मेघो. कालेनकालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. नानुप्पवेच्छेय्याति न पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीतं वारि तं उदकरहदं पूरयमानं उब्भिज्जित्वा. हेट्ठा उग्गच्छन-उदकञ्हि उग्गन्त्वा उग्गन्त्वा भिज्जन्तं उदकं खोभेति. चतूहि दिसाहि पविसन-उदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति. वुट्ठि-उदकं धारानिपातपुप्फुळकेहि उदकं खोभेति. सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि. तेन अफुटोकासो नाम न होतीति. तत्थ रहदो विय करजकायो, उदकं विय दुतियज्झानसुखं. सेसं पुरिमनयेनेव वेदितब्बं. 429. ततियज्झानसुख-उपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेसुपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यंकिञ्चि उप्पलं उप्पलमेव, ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तोनिमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्ढीनीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं. 430. चतुत्थज्झानसुख-उपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं. पभस्सरट्ठेन परियोदातं वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति. इमिस्सा हि उपमाय वत्थं विय करजकायो. उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति, न कोचि वत्थस्स अफुटोकासो होति. एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. चतुत्थज्झानचित्तमेव वा वत्थं विय, तंसमुट्ठानरूपं उतुफरणं विय. यथा हि कत्थचि ओदातवत्थे कायं अप्फुसन्तेपि तंसमुट्ठानेन उतुना सब्बत्थकमेव कायो फुट्ठो होति. एवं चतुत्थज्झानसमुट्ठितेन सुखुमरूपेन सब्बत्थकमेव भिक्खुनो करजकायो फुटो होतीति एवमेत्थ अत्थो दट्ठब्बो. 431. पुब्बेनिवासञाण-उपमायं तंदिवसं कतकिरिया पाकटा होतीति तंदिवसं गतगामत्तयमेव गहितं. तत्थ गामत्तयं गतपुरिसो विय पुब्बेनिवासञाणलाभी दट्ठब्बो. तयो गामा विय तयो भवा दट्ठब्बा. तस्स पुरिसस्स तीसु गामेसु तंदिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु कतकिरियाय आविभावो दट्ठब्बो. 432. दिब्बचक्खु-उपमायं द्वे अगाराति द्वे घरा. सद्वाराति सम्मुखद्वारा. अनुचङ्कमन्तेति अपरापरं सञ्चरन्ते. अनुविचरन्तेति इतो चितो च विचरन्ते, इतो पन गेहा निक्खमित्वा एतं गेहं, एतस्मा वा निक्खमित्वा इमं गेहं पविसनवसेनपि दट्ठब्बा. तत्थ द्वे अगारा सद्वारा विय चुतिपटिसन्धियो, चक्खुमा पुरिसो विय दिब्बचक्खुञाणलाभी, चक्खुमतो पुरिसस्स द्विन्नं गेहानं अन्तरे ठत्वा पस्सतो द्वे अगारे पविसनकनिक्खमनकपुरिसानं पाकटकालो विय दिब्बचक्खुलाभिनो आलोकं वड्ढेत्वा ओलोकेन्तस्स चवनक-उपपज्जनकसत्तानं पाकटकालो. किं पन ते ञाणस्स पाकटा, पुग्गलस्साति? ѱणस्स. तस्स पाकटत्ता पन पुग्गलस्स पाकटायेवाति. 433. आसवक्खयञाण-उपमायं पब्बतसङ्खेपेति पब्बतमत्थके. अनाविलोति निक्कद्दमो. सिप्पियो च सम्बुका च सिप्पिसम्बुकं. सक्खरा च कथला च सक्खरकथलं. मच्छानं गुम्बा घटाति मच्छगुम्बं. तिट्ठन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि. यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि विज्जमानासुपि, एता गावो चरन्तीति चरन्तियो उपादाय इतरापि चरन्तीति वुच्चन्ति. एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्पि द्वयं तिट्ठन्तन्ति वुत्तं. इतरञ्च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वुत्तं. तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं नीहरित्वा निसिन्नस्स भिक्खुनो चतुन्नं सच्चानं विभूतकालो दट्ठब्बो. 434. इदानि सत्तहाकारेहि सलिङ्गतो सगुणतो खीणासवस्स नामं गण्हन्तो, अयं वुच्चति, भिक्खवे, भिक्खु समणो इतिपीति-आदिमाह. तत्थ एवं खो, भिक्खवे, भिक्खु समणो होतीति-आदीसु, भिक्खवे, एवं भिक्खु समितपापत्ता समणो होति. बाहितपापत्ता ब्राह्मणो होति. न्हातकिलेसत्ता न्हातको होति, धोतकिलेसत्ताति अत्थो. चतुमग्गञाणसङ्खातेहि वेदेहि अकुसलधम्मानं गतत्ता वेदगू होति, विदितत्ताति अत्थो. तेनेव विदितास्स होन्तीति-आदिमाह. किलेसानं सुतत्ता सोत्तियो होति, निस्सुतत्ता अपहतत्ताति अत्थो. किलेसानं आरकत्ता अरियो होति, हतत्ताति अत्थो. तेहि आरकत्ता अरहं होति, दूरीभूतत्ताति अत्थो. सेसं सबत्थ पाकटमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महा-अस्सपुरसुत्तवण्णना निट्ठिता.