10. चूळ-अस्सपुरसुत्तवण्णना

435. एवं मे सुतन्ति चूळ-अस्सपुरसुत्तं. तस्स देसनाकारणं पुरिमसदिसमेव. समणसामीचिप्पटिपदाति समणानं अनुच्छविका समणानं अनुलोमप्पटिपदा.
436. समणमलानन्ति-आदीसु एते धम्मा उप्पज्जमाना समणे मलिने करोन्ति मलग्गहिते, तस्मा “समणमला”ति वुच्चन्ति. एतेहि समणा दुस्सन्ति, पदुस्सन्ति, तस्मा समणदोसाति वुच्चन्ति. एते उप्पज्जित्वा समणे कसटे निरोजे करोन्ति मिलापेन्ति, तस्मा समणकसटाति वुच्चन्ति. आपायिकानं ठानानन्ति अपाये निब्बत्तापकानं कारणानं. दुग्गतिवेदनियानन्ति दुग्गतियं विपाकवेदनाय पच्चयानं. मतजं नामाति मनुस्सा तिखिणं अयं अयेन सुघंसित्वा तं अयचुण्णं मंसेन सद्धिं मद्दित्वा कोञ्चसकुणे खादापेन्ति. ते उच्चारं कातुं असक्कोन्ता मरन्ति. नो चे मरन्ति, पहरित्वा मारेन्ति. अथ तेसं कुच्छिं फालेत्वा नं उदकेन धोवित्वा चुण्णं गहेत्वा मंसेन सद्धिं मद्दित्वा पुन खादापेन्तीति एवं सत्त वारे खादापेत्वा गहितेन अयचुण्णेन आवुधं करोन्ति. सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ति. तं मतसकुणतो जातत्ता “मतजन्”ति वुच्चति, अतितिखिणं होति. पीतनिसितन्ति उदकपीतञ्चेव सिलाय च सुनिघंसितं. सङ्घाटियाति कोसिया. सम्पारुतन्ति परियोनद्धं. सम्पलिवेठितन्ति समन्ततो वेठितं.
437. रजोजल्लिकस्साति रजोजल्लधारिनो. उदकोरोहकस्साति दिवसस्स तिक्खत्तुं उदकं ओरोहन्तस्स. रुक्खमूलिकस्साति रुक्खमूलवासिनो. अब्भोकासिकस्साति अब्भोकासवासिनो. उब्भट्ठकस्साति उद्धं ठितकस्स. परियायभत्तिकस्साति मासवारेन वा अड्ढमासवारेन वा भुञ्जन्तस्स. सब्बमेतं बाहिरसमयेनेव कथितं. इमस्मिञ्हि सासने चीवरधरो भिक्खु सङ्घाटिकोति न वुच्चति. रजोजल्लधारणादिवतानि इमस्मिं सासने नत्थियेव. बुद्धवचनस्स बुद्धवचनमेव नामं, न मन्ताति. रुक्खमूलिको, अब्भोकासिकोति एत्तकंयेव पन लब्भति. तम्पि बाहिरसमयेनेव कथितं. जातमेव नन्ति तंदिवसे जातमत्तंयेव नं. सङ्घाटिकं करेय्युन्ति सङ्घाटिकं वत्थं निवासेत्वा च पारुपित्वा च सङ्घाटिकं करेय्युं. एस नयो सब्बत्थ.
438. विसुद्धमत्तानं समनुपस्सतीति अत्तानं विसुज्झन्तं पस्सति. विसुद्धोति पन न ताव वत्तब्बो. पामोज्जं जायतीति तुट्ठाकारो जायति. पमुदितस्स पीतीति तुट्ठस्स सकलसरीरं खोभयमाना पीति जायति. पीतिमनस्स कायोति पीतिसम्पयुत्तस्स पुग्गलस्स नामकायो. पस्सम्भतीति विगतदरथो होति. सुखं वेदेतीति कायिकम्पि चेतसिकम्पि सुखं वेदियति. चित्तं समाधियतीति इमिना नेक्खम्मसुखेन सुखितस्स चित्तं समाधियति, अप्पनापत्तं विय होति. सो मेत्तासहगतेन चेतसाति हेट्ठा किलेसवसेन आरद्धा देसना पब्बते वुट्ठवुट्ठि विय नदिं यथानुसन्धिना ब्रह्मविहारभावनं ओतिण्णा. तत्थ यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तमेव. सेय्यथापि, भिक्खवे, पोक्खरणीति महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो, इध सासनं उपमितन्ति वेदितब्बं. आसवानं खया समणो होतीति सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति. सेसं सब्बत्थ उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळ-अस्सपुरसुत्तवण्णना निट्ठिता.

चतुत्थवग्गवण्णना निट्ठिता.