5. चूळयमकवग्गो

1. सालेय्यकसुत्तवण्णना

439. एवं मे सुतन्ति सालेय्यकसुत्तं. तत्थ कोसलेसूति कोसला नाम जानपदिनो राजकुमारा. तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन कोसलाति वुच्चति, तस्मिं कोसलेसु जनपदे. पोराणा पनाहु– यस्मा पुब्बे महापनादं राजकुमारं नानानाटकानि दिस्वा सितमत्तम्पि अकरोन्तं सुत्वा राजा आह– “यो मम पुत्तं हसापेति, सब्बालङ्कारेन नं अलङ्करोमी”ति. ततो नङ्गलानिपि छड्डेत्वा महाजनकाये सन्निपतिते मनुस्सा सातिरेकानि सत्तवस्सानि नानाकीळिकायो दस्सेत्वा नं हसापेतुं नासक्खिंसु. ततो सक्को देवनटं पेसेसि. सो दिब्बनाटकं दस्सेत्वा हसापेसि. अथ ते मनुस्सा अत्तनो अत्तनो वसनोकासाभिमुखा पक्कमिंसु. ते पटिपथे मित्तसुहज्जादयो दिस्वा पटिसन्थारं करोन्ता, “कच्चि, भो, कुसलं, कच्चि, भो, कुसलन्”ति आहंसु. तस्मा तं “कुसलं कुसलन्”ति वचनं उपादाय सो पदेसो कोसलाति वुच्चतीति.
चारिकं चरमानोति अतुरितचारिकं चरमानो. महता भिक्खुसङ्घेन सद्धिन्ति सतं वा सहस्सं वा सतसहस्सं वाति एवं अपरिच्छिन्नेन महता भिक्खुसङ्घेन सद्धिं. ब्राह्मणगामोति ब्राह्मणानं समोसरणगामोपि ब्राह्मणगामोति वुच्चति ब्राह्मणानं भोगगामोपि. इध समोसरणगामो अधिप्पेतो. तदवसरीति तं अवसरि, सम्पत्तोति अत्थो. विहारो पनेत्थ अनियामितो; तस्मा तस्स अविदूरे बुद्धानं अनुच्छविको एको वनसण्डो भविस्सति, सत्था तं वनसण्डं गतोति वेदितब्बो. अस्सोसुन्ति सुणिंसु उपलभिंसु. सोतद्वारसम्पत्तवचननिग्घोसानुसारेन जानिंसु. खोति अवधारणत्थे पदपूरणमत्ते वा निपातो. तत्थ अवधारणत्थेन अस्सोसुंयेव न नेसं कोचि सवनन्तरायो अहोसीति अयमत्थो वेदितब्बो. पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेव.
इदानि यमत्थं अस्सोसुं, तं पकासेतुं समणो खलु, भो, गोतमोति-आदि वुत्तं. तत्थ समितपापत्ता समणोति वेदितब्बो. खलूति अनुस्सवनत्थे निपातो. भोति तेसं अञ्ञमञ्ञं आलपनमत्तं. गोतमोति भगवतो गोत्तवसेन परिदीपनं. तस्मा समणो खलु, भो, गोतमोति एत्थ समणो किर, भो, गोतमगोत्तोति एवमत्थो दट्ठब्बो. सक्यपुत्तोति इदं पन भगवतो उच्चाकुलपरिदीपनं. सक्यकुला पब्बजितोति सद्धापब्बजितभावदीपनं. केनचि पारिजुञ्ञेन अनभिभूतो अपरिक्खीणंयेव तं कुलं पहाय सद्धापब्बजितोति वुत्तं होति. ततो परं वुत्तत्थमेव. तं खो पनाति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भोतो गोतमस्साति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव, थुतिघोसो वा. अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो. किन्ति? “इतिपि सो भगवा…पे… बुद्धो भगवा”ति.
तत्रायं पदसम्बन्धो– सो भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति. इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बोति-आदिना नयेन मातिकं निक्खिपित्वा सब्बानेव एतानि पदानि विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो तेसं वित्थारो गहेतब्बो.
साधु खो पनाति सुन्दरं खो पन; अत्थावहं सुखावहन्ति वुत्तं होति. तथारूपानं अरहतन्ति यथारूपो सो भवं गोतमो, एवरूपानं अनेकेहिपि कप्पकोटिसतसहस्सेहि दुल्लभदस्सनानं ब्यामप्पभापरिक्खित्तेहि असीति-अनुब्यञ्जनरतनपटिमण्डितेहि द्वत्तिंस्महापुरिसलक्खणवरेहि समाकिण्णमनोरमसरीरानं अतप्पकदस्सनानं अतिमधुरधम्मनिग्घोसानं, यथाभूतगुणाधिगमेन लोके अरहन्तोति लद्धसद्दानं अरहतं. दस्सनं होतीति पसादसोम्मानि अक्खीनि उम्मीलेत्वा दस्सनमत्तम्पि साधु होति. सचे पन अट्ठङ्गसमन्नागतेन ब्रह्मस्सरेन धम्मं देसेन्तस्स एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एवं अज्झासयं कत्वा.
येन भगवा तेनुपसङ्कमिंसूति सब्बकिच्चानि पहाय तुट्ठमानसा आगमंसु. एतदवोचुन्ति दुविधा हि पुच्छा अगारिकपुच्छा अनगारिकपुच्छा च. तत्थ “किं, भन्ते, कुसलं, किं अकुसलन्”ति इमिना नयेन अगारिकपुच्छा आगता. “इमे खो, भन्ते, पञ्चुपादानक्खन्धा”ति इमिना नयेन अनगारिकपुच्छा. इमे पन अत्तनो अनुरूपं अगारिकपुच्छं पुच्छन्ता एतं, “को नु खो, भो गोतम, हेतु को पच्चयो”ति-आदिवचनं अवोचुं. तेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेन्तो, अधम्मचरियाविसमचरियाहेतु खो गहपतयोति-आदिमाह. कस्मा पन भगवा यथा न सल्लक्खेन्ति, एवं विस्सज्जेसीति? पण्डितमानिका हि ते; आदितोव मातिकं अट्ठपेत्वा यथा सल्लक्खेन्ति, एवं अत्थे वित्थारिते, देसनं उत्तानिकाति मञ्ञन्ता अवजानन्ति, मयम्पि कथेन्ता एवमेव कथेय्यामाति वत्तारो भवन्ति. तेन नेसं भगवा यथा न सक्कोन्ति सल्लक्खेतुं, एवं संखित्तेनेव ताव पञ्हं विस्सज्जेसि. ततो सल्लक्खेतुं असक्कोन्तेहि वित्थारदेसनं याचितो वित्थारेन देसेतुं, तेन हि गहपतयोति-आदिमाह. तत्थ तेन हीति कारणत्थे निपातो. यस्मा मं तुम्हे याचथ, तस्माति अत्थो.
440. तिविधन्ति तीहि कोट्ठासेहि. कायेनाति कायद्वारेन. अधम्मचरियाविसमचरियाति अधम्मचरियसङ्खाता विसमचरिया. अयं पनेत्थ पदत्थो, अधम्मस्स चरिया अधम्मचरिया, अधम्मकरणन्ति अत्थो. विसमा चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. अधम्मचरिया च सा विसमचरिया चाति अधम्मचरियाविसमचरिया. एतेनुपायेन सब्बेसु कण्हसुक्कपदेसु अत्थो वेदितब्बो. लुद्दोति कक्खळो. दारुणोति साहसिको. लोहितपाणीति परं जीविता वोरोपेन्तस्स पाणी लोहितेन लिप्पन्ति. सचेपि न लिप्पन्ति, तथाविधो लोहितपाणीत्वेव वुच्चति. हतप्पहते निविट्ठोति हते च परस्स पहारदाने पहते च परमारणे निविट्ठो. अदयापन्नोति निक्करुणतं आपन्नो.
यं तं परस्साति यं तं परस्स सन्तकं. परवित्तूपकरणन्ति तस्सेव परस्स वित्तूपकरणं तुट्ठिजननं परिक्खारभण्डकं. गामगतं वाति अन्तोगामे वा ठपितं. अरञ्ञगतं वाति अरञ्ञे रुक्खग्गपब्बतमत्थकादीसु वा ठपितं. अदिन्नन्ति तेहि परेहि कायेन वा वाचाय वा अदिन्नं. थेय्यसङ्खातन्ति एत्थ थेनोति चोरो. थेनस्स भावो थेय्यं, अवहरणचित्तस्सेतं अधिवचनं. सङ्खा सङ्खातन्ति अत्थतो एकं, कोट्ठासस्सेतं अधिवचनं, “सञ्ञानिदाना हि पपञ्चसङ्खा”ति-आदीसु विय. थेय्यञ्च तं सङ्खातञ्चाति थेय्यसङ्खातं, थेय्यचित्तसङ्खातो एको चित्तकोट्ठासोति अत्थो करणत्थे चेतं पच्चत्तवचनं, तस्मा थेय्यसङ्खातेनाति अत्थतो दट्ठब्बं.
मातुरक्खिताति-आदीसु यं पितरि नट्ठे वा मते वा घासच्छादनादीहि पटिजग्गमाना, वयपत्तं कुलघरे दस्सामीति माता रक्खति, अयं मातुरक्खिता नाम. एतेनुपायेन पितुरक्खितादयोपि वेदितब्बा. सभागकुलानि पन कुच्छिगतेसुपि गब्भेसु कतिकं करोन्ति– “सचे मय्हं पुत्तो होति, तुय्हं धीता, अञ्ञत्थ गन्तुं न लभिस्सति, मय्हं पुत्तस्सेव होतू”ति. एवं गब्भेपि परिग्गहिता सस्सामिका नाम. “यो इत्थन्नामं इत्थिं गच्छति, तस्स एत्तको दण्डो”ति एवं गामं वा गेहं वा वीथिं वा उद्दिस्स ठपितदण्डा, पन सपरिदण्डा नाम. अन्तमसो मालागुणपरिक्खित्तापीति या सब्बन्तिमेन परिच्छेदेन, “एसा मे भरिया भविस्सती”ति सञ्ञाय तस्सा उपरि केनचि मालागुणं खिपन्तेन मालागुणमत्तेनापि परिक्खित्ता होति. तथारूपासु चारित्तं आपज्जिता होतीति एवरूपासु इत्थीसु सम्मादिट्ठिसुत्ते वुत्तमिच्छाचारलक्खणवसेन वीतिक्कमं कत्ता होति.
सभागतोति सभायं ठितो. परिसागतोति परिसायं ठितो. ѱतिमज्झगतोति दायादानं मज्झे ठितो. पूगमज्झगतोति सेनीनं मज्झे ठितो. राजकुलमज्झगतोति राजकुलस्स मज्झे महाविनिच्छये ठितो अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं. अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिमत्तकस्सपि लञ्जस्स हेतूति अत्थो. सम्पजानमुसा भासिता होतीति जानन्तोयेव मुसावादं कत्ता होति.
इमेसं भेदायाति येसं इतोति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. अमूसं भेदायाति येसं अमुत्राति वुत्तानं सन्तिके सुतं होति, तेसं भेदाय. इति समग्गानं वा भेदकाति एवं समग्गानं वा द्विन्नं सहायकानं भेदं कत्ता. भिन्नानं वा अनुप्पदाताति सुट्ठु कतं तया, तं पजहन्तेन कतिपाहेनेव ते महन्तं अनत्थं करेय्याति एवं भिन्नानं पुन असंसन्दनाय अनुप्पदाता उपत्थम्भेता कारणं दस्सेताति अत्थो. वग्गो आरामो अभिरतिट्ठानमस्साति वग्गारामो. वग्गरतोति वग्गेसु रतो. वग्गे दिस्वा वा सुत्वा वा नन्दतीति वग्गनन्दी. वग्गकरणिं वाचन्ति या वाचा समग्गेपि सत्ते वग्गे करोति भिन्दति, तं कलहकारणं वाचं भासिता होति.
अण्डकाति यथा सदोसे रुक्खे अण्डकानि उट्ठहन्ति, एवं सदोसताय खुंसनावम्भनादिवचनेहि अण्डका जाता. कक्कसाति पूतिका. यथा नाम पूतिकरुक्खो कक्कसो होति पग्घरितचुण्णो, एवं कक्कसा होति, सोतं घंसमाना विय पविसति. तेन वुत्तं “कक्कसा”ति. परकटुकाति परेसं कटुका अमनापा दोसजननी. पराभिसज्जनीति कुटिलकण्टकसाखा विय मम्मेसु विज्झित्वा परेसं अभिसज्जनी गन्तुकामानम्पि गन्तुं अदत्वा लग्गनकारी. कोधसामन्ताति कोधस्स आसन्ना. असमाधिसंवत्तनिकाति अप्पनासमाधिस्स वा उपचारसमाधिस्स वा असंवत्तनिका. इति सब्बानेव तानि सदोसवाचाय वेवचनानि.
अकालवादीति अकालेन वत्ता. अभूतवादीति यं नत्थि, तस्स वत्ता. अनत्थवादीति अकारणनिस्सितं वत्ता. अधम्मवादीति असभावं वत्ता अविनयवादीति असंवरविनयपटिसंयुत्तस्स वत्ता. अनिधानवति वाचन्ति हदयमञ्जूसायं निधेतुं अयुत्तं वाचं भासिता होति. अकालेनाति वत्तब्बकालस्स पुब्बे वा पच्छा वा अयुत्तकाले वत्ता होति. अनपदेसन्ति सुत्तापदेसविरहितं. अपरियन्तवतिन्ति अपरिच्छेदं, सुत्तं वा जातकं वा निक्खिपित्वा तस्स उपलब्भं वा उपमं वा वत्थुं वा आहरित्वा बाहिरकथंयेव कथेति. निक्खित्तं निक्खित्तमेव होति. “सुत्तं नु खो कथेति जातकं नु खो, नस्स अन्तं वा कोटिं वा पस्सामा”ति वत्तब्बतं आपज्जति. यथा वटरुक्खसाखानं गतगतट्ठाने पारोहा ओतरन्ति, ओतिण्णोतिण्णट्ठाने सम्पज्जित्वा पुन वड्ढन्तियेव एवं अड्ढयोजनम्पि योजनम्पि गच्छन्तियेव, गच्छन्ते गच्छन्ते पन मूलरुक्खो विनस्सति, पवेणिजातकाव तिट्ठन्ति. एवमयम्पि निग्रोधधम्मकथिको नाम होति; निक्खित्तं निक्खित्तमत्तमेव कत्वा पस्सेनेव परिहरन्तो गच्छति. यो पन बहुम्पि भणन्तो एतदत्थमिदं वुत्तन्ति आहरित्वा जानापेतुं सक्कोति, तस्स कथेतुं वट्टति. अनत्थसंहितन्ति न अत्थनिस्सितं.
अभिज्झाता होतीति अभिज्झाय ओलोकेता होति. अहो वताति पत्थनत्थे निपातो. अभिज्झाय ओलोकितमत्तकेन चेत्थ कम्मपथभेदो न होति. यदा पन, “अहो वतिदं मम सन्तकं अस्स, अहमेत्थ वसं वत्तेय्यन्”ति अत्तनो परिणामेति, तदा कम्मपथभेदो होति, अयमिध अधिप्पेतो.
ब्यापन्नचित्तोति विपन्नचित्तो पूतिभूतचित्तो. पदुट्ठमनसङ्कप्पोति दोसेन दुट्ठचित्तसङ्कप्पो. हञ्ञन्तूति घातियन्तू. वज्झन्तूति वधं पापुणन्तु. मा वा अहेसुन्ति किञ्चिपि मा अहेसुं. इधापि कोपमत्तकेन कम्मपथभेदो न होति. हञ्ञन्तूति-आदिचिन्तनेनेव होति, तस्मा एवं वुत्तं.
मिच्छादिट्ठिकोति अकुसलदस्सनो. विपरीतदस्सनोति विपल्लत्थदस्सनो. नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदति. यिट्ठं वुच्चति महायागो. हुतन्ति पहेणकसक्कारो अधिप्पेतो, तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति. सुकतदुक्कटानन्ति सुकतदुक्कटानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि. नत्थि परो लोकोति इध लोके ठितस्सपि परलोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति. नत्थि सत्ता ओपपातिकाति चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदति. सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति ये इमञ्च लोकं परञ्च लोकं अभिविसिट्ठाय पञ्ञाय सयं पच्चक्खं कत्वा पवेदेन्ति, ते नत्थीति सब्बञ्ञुबुद्धानं अभावं दीपेति, एत्तावता दसवत्थुका मिच्छादिट्ठि कथिता होति.
441. पाणातिपातं पहायाति-आदयो सत्त कम्मपथा चूळहत्थिपदे वित्थारिता. अनभिज्झादयो उत्तानत्थायेव.
442. सहब्यतं उपपज्जेय्यन्ति सहभावं उपगच्छेय्यं. ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवानं. आभानं देवानन्ति आभा नाम विसुं नत्थि, परित्ताभ-अप्पमाणाभ-आभस्सरानमेतं अधिवचनं. परित्ताभानन्ति-आदि पन एकतो अग्गहेत्वा तेसंयेव भेदतो गहणं. परित्तसुभानन्ति-आदीसुपि एसेव नयो. इति भगवा आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि.
इध ठत्वा पन देवलोका समानेतब्बा. तिस्सन्नं ताव झानभूमीनं वसेन नव ब्रह्मलोका, पञ्च सुद्धावासा चतूहि आरूपेहि सद्धिं नवाति अट्ठारस, वेहप्फलेहि सद्धिं एकूनवीसति, ते असञ्ञं पक्खिपित्वा वीसति ब्रह्मलोका होन्ति, एवं छहि कामावचरेहि सद्धिं छब्बीसति देवलोका नाम. तेसं सब्बेसम्पि भगवता दसकुसलकम्मपथेहि निब्बत्ति दस्सिता.
तत्थ छसु ताव कामावचरेसु तिण्णं सुचरितानं विपाकेनेव निब्बत्ति होति. उपरिदेवलोकानं पन इमे कम्मपथा उपनिस्सयवसेन कथिता दस कुसलकम्मपथा हि सीलं, सीलवतो च कसिणपरिकम्मं इज्झतीति. सीले पतिट्ठाय कसिणपरिकम्मं कत्वा पठमज्झानं निब्बत्तेत्वा पठमज्झानभूमियं निब्बत्तति; दुतियादीनि भावेत्वा दुतियज्झानभूमि-आदीसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अनागामिफले पतिट्ठितो पञ्चसु सुद्धावासेसु निब्बत्तति; रूपावचरज्झानं पादकं कत्वा अरूपावचरसमापत्तिं निब्बत्तेत्वा चतूसु अरूपेसु निब्बत्तति; रूपारूपज्झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. असञ्ञभवो पन बाहिरकानं तापसपरिब्बाजकानं आचिण्णोति इध न निद्दिट्ठो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सालेय्यकसुत्तवण्णना निट्ठिता.