2. वेरञ्जकसुत्तवण्णना
444. एवं मे सुतन्ति वेरञ्जकसुत्तं. तत्थ वेरञ्जकाति वेरञ्जवासिनो. केनचिदेव करणीयेनाति केनचिदेव अनियमितकिच्चेन. सेसं सब्बं पुरिमसुत्ते वुत्तनयेनेव वेदितब्बं. केवलञ्हि इध अधम्मचारी विसमचारीति एवं पुग्गलाधिट्ठाना देसना कता. पुरिमसुत्ते धम्माधिट्ठानाति अयं विसेसो. सेसं तादिसमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
वेरञ्जकसुत्तवण्णना निट्ठिता.
3. महावेदल्लसुत्तवण्णना
449. एवं मे सुतन्ति महावेदल्लसुत्तं. तत्थ आयस्माति सगारवसप्पतिस्सवचनमेतं. महाकोट्ठिकोति तस्स थेरस्स नामं. पटिसल्लाना वुट्ठितोति फलसमापत्तितो वुट्ठितो. दुप्पञ्ञो दुप्पञ्ञोति एत्थ पञ्ञाय दुट्ठं नाम नत्थि, अप्पञ्ञो निप्पञ्ञोति अत्थो. कित्तावता नु खोति कारणपरिच्छेदपुच्छा, कित्तकेन नु खो एवं वुच्चतीति अत्थो. पुच्छा च नामेसा अदिट्ठजोतनापुच्छा, दिट्ठसंसन्दनापुच्छा, विमतिच्छेदनापुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति पञ्चविधा होति. तासमिदं नानाकरणं– कतमा अदिट्ठजोतनापुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूताय विभावनत्थाय पञ्हं पुच्छति. अयं अदिट्ठजोतनापुच्छा. कतमा दिट्ठसंसन्दनापुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं, अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति. अयं दिट्ठसंसन्दनापुच्छा. कतमा विमतिच्छेदनापुच्छा? पकतिया संसयपक्खन्दो होति विमतिपक्खन्दो, द्वेळ्हकजातो, “एवं नु खो, न नु खो, किं नु खो, कथं नु खो”ति, सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदनापुच्छा (महानि. 150; चूळनि. पुण्णकमाणवपुच्छानिद्देस 12). “तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वाति? अनिच्चं, भन्ते”ति (महाव. 21) एवरूपा अनुमतिं गहेत्वा धम्मदेसनाकाले पुच्छा अनुमतिपुच्छा नाम. “चत्तारोमे भिक्खवे, सतिपट्ठाना, कतमे चत्तारो”ति (सं. नि. 5.390) एवरूपा भिक्खुसङ्घं सयमेव पुच्छित्वा सयमेव विस्सज्जेतुकामस्स पुच्छा कथेतुकम्यतापुच्छा नाम. तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता. थेरो हि अत्तनो दिवाट्ठाने निसीदित्वा सयमेव पञ्हं समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेसि. एकच्चो हि पञ्हं समुट्ठापेतुंयेव सक्कोति न निच्छेतुं; एकच्चो निच्छेतुं सक्कोति न समुट्ठापेतुं; एकच्चो उभयम्पि न सक्कोति; एकच्चो उभयम्पि सक्कोति. तेसु थेरो उभयम्पि सक्कोतियेव. कस्मा? महापञ्ञताय. महापञ्ञं निस्साय हि इमस्मिं सासने सारिपुत्तत्थेरो, महाकच्चानत्थेरो, पुण्णत्थेरो, कुमारकस्सपत्थेरो, आनन्दत्थेरो, अयमेव आयस्माति सम्बहुला थेरा विसेसट्ठानं अधिगता. न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना सावकपारमीञाणस्स मत्थकं पापुणितुं, महापञ्ञेन पन सक्काति महापञ्ञताय सारिपुत्तत्थेरो तं ठानं अधिगतो. पञ्ञाय हि थेरेन सदिसो नत्थि. तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं यदिदं सारिपुत्तो”ति (a. नि. 1.189). तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना भगवता संखित्तेन भासितस्स सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा समानेत्वा वित्थारेन अत्थं विभजेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय महाकच्चानत्थेरो तत्थ पटिबलो जातो, तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं संखित्तेन भासितस्स वित्थारेन अत्थं विभजन्तानं यदिदं महाकच्चानो”ति (a. नि. 1.197). तथा न सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना धम्मकथं कथेन्तेन दस कथावत्थूनि आहरित्वा सत्त विसुद्धियो विभजन्तेन धम्मकथं कथेतुं, महापञ्ञेन पन सक्काति महापञ्ञताय पुण्णत्थेरो चतुपरिसमज्झे अलङ्कतधम्मासने चित्तबीजनिं गहेत्वा निसिन्नो लीळायन्तो पुण्णचन्दो विय धम्मं कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो”ति (a. नि. 1.196). तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु धम्मं कथेन्तो इतो वा एत्तो वा अनुक्कमित्वा यट्ठिकोटिं गहेत्वा अन्धो विय, एकपदिकं दण्डकसेतुं आरुळ्हो विय च गच्छति. महापञ्ञो पन चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेपिटकं बुद्धवचनं गहेत्वा हेट्ठुपरियं करोन्तो कथेसि. महापञ्ञताय पन कुमारकस्सपत्थेरो चतुप्पदिकं गाथं निक्खिपित्वा उपमा च कारणानि च आहरित्वा तेहि सद्धिं योजेन्तो जातस्सरे पञ्चवण्णानि कुसुमानि फुल्लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं तेलपदीपं जालेन्तो विय तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो कथेसि. तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो”ति (a. नि. 1.217). तथा याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतो भिक्खु चतूहि मासेहि चतुप्पदिकम्पि गाथं गहेतुं न सक्कोति. महापञ्ञो पन एकपदे ठत्वा पदसतम्पि पदसहस्सम्पि गण्हाति. आनन्दत्थेरो पन महापञ्ञताय एकपदुद्धारे ठत्वा सकिंयेव सुत्वा पुन अपुच्छन्तो सट्ठि पदसहस्सानि पन्नरस गाथासहस्सानि वल्लिया पुप्फानि आकड्ढित्वा गण्हन्तो विय एकप्पहारेनेव गण्हाति. गहितगहितं पासाणे खतलेखा विय, सुवण्णघटे पक्खित्तसीहवसा विय च गहिताकारेनेव तिट्ठति. तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं गतिमन्तानं यदिदं आनन्दो सतिमन्तानं, धितिमन्तानं, बहुस्सुतानं, उपट्ठाकानं यदिदं आनन्दो”ति (a. नि. 1.219-223). न हि सक्का याय वा ताय वा अप्पमत्तिकाय पञ्ञाय समन्नागतेन भिक्खुना चतुपटिसम्भिदापभेदस्स मत्थकं पापुणितुं. महापञ्ञेन पन सक्काति महापञ्ञताय महाकोट्ठितत्थेरो अधिगमपरिपुच्छासवनपुब्बयोगानं वसेन अनन्तनयुस्सदं पटिसम्भिदापभेदं पत्तो. तेनेव नं भगवा एतदग्गे ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदापत्तानं यदिदं महाकोट्ठितो”ति (a. नि. 1.218). इति थेरो महापञ्ञताय पञ्हं समुट्ठापेतुम्पि निच्छेतुम्पीति उभयम्पि सक्कोति. सो दिवाट्ठाने निसीदित्वा सयमेव सब्बपञ्हे समुट्ठपेत्वा सयं विनिच्छिनन्तो इदं सुत्तं आदितो पट्ठाय मत्थकं पापेत्वा, “सोभना वत अयं धम्मदेसना, जेट्ठभातिकेन नं धम्मसेनापतिना सद्धिं संसन्दिस्सामि, ततो अयं द्विन्नम्पि अम्हाकं एकमतिया एकज्झासयेन च ठपिता अतिगरुका भविस्सति पासाणच्छत्तसदिसा, चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा विय, मग्गगमनत्थिकानं सहस्सयुत्त-आजञ्ञरथो विय बहुपकारा भविस्सती”ति दिट्ठसंसन्दनत्थं पञ्हं पुच्छि. तेन वुत्तं– “तासु इध दिट्ठसंसन्दनापुच्छा अधिप्पेता”ति. नप्पजानातीति एत्थ यस्मा नप्पजानाति, तस्मा दुप्पञ्ञोति वुच्चतीति अयमत्थो. एस नयो सब्बत्थ. इदं दुक्खन्ति नप्पजानातीति इदं दुक्खं, एत्तकं दुक्खं, इतो उद्धं नत्थीति दुक्खसच्चं याथावसरसलक्खणतो न पजानाति. अयं दुक्खसमुदयोति इतो दुक्खं समुदेतीति पवत्तिदुक्खपभाविका तण्हा समुदयसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधोति इदं दुक्खं अयं दुक्खसमुदयो च इदं नाम ठानं पत्वा निरुज्झतीति उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चन्ति याथावसरसलक्खणतो न पजानाति. अयं दुक्खनिरोधगामिनी पटिपदाति अयं पटिपदा दुक्खनिरोधं गच्छतीति मग्गसच्चं याथावसरसलक्खणतो न पजानातीति. अनन्तरवारेपि इमिनाव नयेन अत्थो वेदितब्बो. सङ्खेपतो पनेत्थ चतुसच्चकम्मट्ठानिको पुग्गलो कथितोति वेदितब्बो. अयञ्हि आचरियसन्तिके चत्तारि सच्चानि सवनतो उग्गण्हाति. Ýhapetv± तण्हं तेभूमका धम्मा दुक्खसच्चं, तण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निब्बानं निरोधसच्चं, दुक्खसच्चं परिजानन्तो समुदयसच्चं पजहन्तो निरोधपापनो मग्गो मग्गसच्चन्ति एवं उग्गहेत्वा अभिनिविसति. तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं, वट्टे अभिनिवेसो होति, नो विवट्टे, तस्मा अयं अभिनिविसमानो दुक्खसच्चे अभिनिविसति. दुक्खसच्चं नाम रूपादयो पञ्चक्खन्धाति ववत्थपेत्वा धातुकम्मट्ठानवसेन ओतरित्वा, “चत्तारि महाभूतानि चतुन्नञ्च महाभूतानं उपादाय रूपं रूपन्”ति ववत्थपेति. तदारम्मणा वेदना सञ्ञा सङ्खारा विञ्ञाणं नामन्ति एवं यमकतालक्खन्धं भिन्दन्तो विय “द्वेव इमे धम्मा नामरूपन्”ति ववत्थपेति. तं पनेतं न अहेतुकं सहेतुकं सप्पच्चयं, को चस्स पच्चयो अविज्जादयो धम्माति एवं पच्चये चेव पच्चयुप्पन्नधम्मे च ववत्थपेत्वा “सब्बेपि धम्मा हुत्वा अभावट्ठेन अनिच्चा”ति अनिच्चलक्खणं आरोपेति, ततो उदयवयप्पटिपीळनाकारेन दुक्खा, अवसवत्तनाकारेन अनत्ताति तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो लोकुत्तरमग्गं पापुणाति. मग्गक्खणे चत्तारि सच्चानि एकपटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति. दुक्खं परिञ्ञापटिवेधेन पटिविज्झति. समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन अभिसमेति, समुदयं पहानाभिसमयेन, निरोधं सच्छिकिरियाभिसमयेन, मग्गं भावनाभिसमयेन अभिसमेति. सो तीणि सच्चानि किच्चतो पटिविज्झति, निरोधं आरम्मणतो. तस्मिञ्चस्स खणे अहं दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमीति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि. एतस्स पन परिग्गण्हन्तस्सेव मग्गो तीसु सच्चेसु परिञ्ञादिकिच्चं साधेन्तोव निरोधं आरम्मणतो पटिविज्झतीति. तस्मा पञ्ञवाति वुच्चतीति एत्थ हेट्ठिमकोटिया सोतापन्नो, उपरिमकोटिया खीणासवो पञ्ञवाति निद्दिट्ठो. यो पन तेपिटकं बुद्धवचनं पाळितो च अत्थतो च अनुसन्धितो च पुब्बापरतो च उग्गहेत्वा हेट्ठुपरियं करोन्तो विचरति, अनिच्चदुक्खानत्तवसेन परिग्गहमत्तम्पि नत्थि, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? विञ्ञाणचरितो नामेस, पञ्ञवाति न वत्तब्बो. अथ यो तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया सम्मसन्तो अज्ज अज्जेव अरहत्तन्ति चरति, अयं पञ्ञवा नाम, दुप्पञ्ञो नामाति? भजापियमानो पञ्ञवापक्खं भजति. सुत्ते पन पटिवेधोव कथितो. विञ्ञाणं विञ्ञाणन्ति इध किं पुच्छति? येन विञ्ञाणेन सङ्खारे सम्मसित्वा एस पञ्ञवा नाम जातो, तस्स आगमनविपस्सना विञ्ञाणं कम्मकारकचित्तं पुच्छामीति पुच्छति. सुखन्तिपि विजानातीति सुखवेदनम्पि विजानाति. उपरिपदद्वयेपि एसेव नयो. इमिना थेरो “सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामीति पजानाती”ति-आदिना (म. नि. 1.113; दी. नि. 2.380) नयेन आगतवेदनावसेन अरूपकम्मट्ठानं कथेसि. तस्सत्थो सतिपट्ठाने वुत्तनयेनेव वेदितब्बो.