संसट्ठाति एकुप्पादादिलक्खणेन संयोगट्ठेन संसट्ठा, उदाहु विसंसट्ठाति पुच्छति. एत्थ च थेरो मग्गपञ्ञञ्च विपस्सनाविञ्ञाणञ्चाति इमे द्वे लोकियलोकुत्तरधम्मे मिस्सेत्वा भूमन्तरं भिन्दित्वा समयं अजानन्तो विय पुच्छतीति न वेदितब्बो. मग्गपञ्ञाय पन मग्गविञ्ञाणेन, विपस्सनापञ्ञाय च विपस्सनाविञ्ञाणेनेव सद्धिं संसट्ठभावं पुच्छतीति वेदितब्बो. थेरोपिस्स तमेवत्थं विस्सज्जेन्तो इमे धम्मा संसट्ठाति-आदिमाह. तत्थ न च लब्भा इमेसं धम्मानन्ति इमेसं लोकियमग्गक्खणेपि लोकुत्तरमग्गक्खणेपि एकतो उप्पन्नानं द्विन्नं धम्मानं. विनिब्भुजित्वा विनिब्भुजित्वाति विसुं विसुं कत्वा विनिवट्टेत्वा, आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा नानाकरणं दस्सेतुं न सक्काति अत्थो. तेसं तेसं पन धम्मानं विसयो नाम अत्थि. लोकियधम्मं पत्वा हि चित्तं जेट्ठकं होति पुब्बङ्गमं, लोकुत्तरं पत्वा पञ्ञा. सम्मासम्बुद्धोपि हि लोकियधम्मं पुच्छन्तो, “भिक्खु, त्वं कतमं पञ्ञं अधिगतो, किं पठममग्गपञ्ञं, उदाहु दुतिय ततिय चतुत्थ मग्गपञ्ञन्”ति न एवं पुच्छति. किं फस्सो त्वं, भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न च पुच्छति, चित्तवसेन पन, “किञ्चित्तो त्वं, भिक्खू”ति (पारा. 135) पुच्छति. कुसलाकुसलं पञ्ञपेन्तोपि “मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया”ति (ध. प. 1, 2) च, “कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती”ति (ध. स. 1) च एवं चित्तवसेनेव पञ्ञापेति. लोकुत्तरं पुच्छन्तो पन किं फस्सो त्वं भिक्खु, किं वेदनो, किं सञ्ञो, किं चेतनोति न पुच्छति. कतमा ते, भिक्खु, पञ्ञा अधिगता, किं पठममग्गपञ्ञा, उदाहु दुतियततियचतुत्थमग्गपञ्ञाति एवं पञ्ञावसेनेव पुच्छति. इन्द्रियसंयुत्तेपि “पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं. कत्थ च, भिक्खवे, सद्धिन्द्रियं दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु एत्थ सद्धिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, वीरियिन्द्रियं दट्ठब्बं? चतूसु सम्मप्पधानेसु एत्थ वीरियिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, सतिन्द्रियं दट्ठब्बं? चतूसु सतिपट्ठानेसु एत्थ सतिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, समाधिन्द्रियं दट्ठब्बं? चतूसु झानेसु एत्थ समाधिन्द्रियं दट्ठब्बं. कत्थ च, भिक्खवे, पञ्ञिन्द्रियं दट्ठब्बं? चतूसु अरियसच्चेसु एत्थ पञ्ञिन्द्रियं दट्ठब्बन्”ति (सं. नि. 5.478). एवं सविसयस्मिंयेव लोकियलोकुत्तरा धम्मा कथिता. यथा हि चत्तारो सेट्ठिपुत्ता राजाति राजपञ्चमेसु सहायेसु नक्खत्तं कीळिस्सामाति वीथिं ओतिण्णेसु एकस्स सेट्ठिपुत्तस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, “इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा”ति गेहे विचारेति. दुतियस्स ततियस्स चतुत्थस्स गेहं गतकाले इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव, “इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा”ति गेहे विचारेति. अथ सब्बपच्छा रञ्ञो गेहं गतकाले किञ्चापि राजा सब्बत्थ इस्सरोव, इमस्मिं पन काले अत्तनो गेहेयेव, “इमेसं खादनीयं भोजनीयं देथ, गन्धमालालङ्कारादीनि देथा”ति विचारेति. एवमेवं खो सद्धापञ्चमकेसु इन्द्रियेसु तेसु सहायेसु एकतो वीथिं ओतरन्तेसु विय एकारम्मणे उप्पज्जमानेसुपि यथा पठमस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सोतापत्तियङ्गानि पत्वा अधिमोक्खलक्खणं सद्धिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा दुतियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सम्मप्पधानानि पत्वा पग्गहणलक्खणं वीरियिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा ततियस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं सतिपट्ठानानि पत्वा उपट्ठानलक्खणं सतिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. यथा चतुत्थस्स गेहे इतरे चत्तारो तुण्ही निसीदन्ति, गेहसामिकोव विचारेति, एवं झानविमोक्खे पत्वा अविक्खेपलक्खणं समाधिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. सब्बपच्छा रञ्ञो गेहं गतकाले पन यथा इतरे चत्तारो तुण्ही निसीदन्ति, राजाव गेहे विचारेति, एवमेव अरियसच्चानि पत्वा पजाननलक्खणं पञ्ञिन्द्रियमेव जेट्ठकं होति पुब्बङ्गमं, सेसानि तदन्वयानि होन्ति. इति पटिसम्भिदापत्तानं अग्गे ठपितो महाकोट्ठितत्थेरो लोकियधम्मं पुच्छन्तो चित्तं जेट्ठकं चित्तं पुब्बङ्गमं कत्वा पुच्छि; लोकुत्तरधम्मं पुच्छन्तो पञ्ञं जेट्ठकं पञ्ञं पुब्बङ्गमं कत्वा पुच्छि. धम्मसेनापतिसारिपुत्तत्थेरोपि तथेव विस्सज्जेसीति. यं हावुसो, पजानातीति यं चतुसच्चधम्ममिदं दुक्खन्ति-आदिना नयेन मग्गपञ्ञा पजानाति. तं विजानातीति मग्गविञ्ञाणम्पि तथेव तं विजानाति. यं विजानातीति यं सङ्खारगतं अनिच्चन्ति-आदिना नयेन विपस्सनाविञ्ञाणं विजानाति. तं पजानातीति विपस्सनापञ्ञापि तथेव तं पजानाति. तस्मा इमे धम्माति तेन कारणेन इमे धम्मा. संसट्ठाति एकुप्पाद-एकनिरोध-एकवत्थुक-एकारम्मणताय संसट्ठा. पञ्ञा भावेतब्बाति इदं मग्गपञ्ञं सन्धाय वुत्तं. तंसम्पयुत्तं पन विञ्ञाणं ताय सद्धिं भावेतब्बमेव होति. विञ्ञाणं परिञ्ञेय्यन्ति इदं विपस्सनाविञ्ञाणं सन्धाय वुत्तं. तंसम्पयुत्ता पन पञ्ञा तेन सद्धिं परिजानितब्बाव होति. 450. वेदना वेदनाति इदं कस्मा पुच्छति? वेदनालक्खणं पुच्छिस्सामीति पुच्छति. एवं सन्तेपि तेभूमिकसम्मसनचारवेदनाव अधिप्पेताति सल्लक्खेतब्बा. सुखम्पि वेदेतीति सुखं आरम्मणं वेदेति अनुभवति. परतो पदद्वयेपि एसेव नयो. “रूपञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स, दुक्खानुपतितं दुक्खावक्कन्तं अनवक्कन्तं सुखेन, नयिदं सत्ता रूपस्मिं सारज्जेय्युं. यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तं अनवक्कन्तं दुक्खेन, तस्मा सत्ता रूपस्मिं सारज्जन्ति, सारागा संयुज्जन्ति, संयोगा संकिलिस्सन्ति. वेदना च हिदं… सञ्ञा… सङ्खारा… विञ्ञाणञ्च हिदं, महालि, एकन्तदुक्खं अभविस्स…पे… संकिलिस्सन्ती”ति (सं. नि. 3.70) इमिना हि महालिसुत्तपरियायेन इध आरम्मणं सुखं दुक्खं अदुक्खमसुखन्ति कथितं. अपिच पुरिमं सुखं वेदनं आरम्मणं कत्वा अपरा सुखा वेदना वेदेति; पुरिमं दुक्खं वेदनं आरम्मणं कत्वा अपरा दुक्खा वेदना वेदेति; पुरिमं अदुक्खमसुखं वेदनं आरम्मणं कत्वा अपरा अदुक्खमसुखा वेदना वेदेतीति एवमेत्थ अत्थो दट्ठब्बो. वेदनायेव हि वेदेति, न अञ्ञो कोचि वेदिता नाम अत्थीति वुत्तमेतं. सञ्ञा सञ्ञाति इध किं पुच्छति? सब्बसञ्ञाय लक्खणं. किं सब्बत्थकसञ्ञायाति? सब्बसञ्ञाय लक्खणन्तिपि सब्बत्थकसञ्ञाय लक्खणन्तिपि एकमेवेतं, एवं सन्तेपि तेभूमिकसम्मसनचारसञ्ञाव अधिप्पेताति सल्लक्खेतब्बा. नीलकम्पि सञ्जानातीति नीलपुप्फे वा वत्थे वा परिकम्मं कत्वा उपचारं वा अप्पनं वा पापेन्तो सञ्जानाति. इमस्मिञ्हि अत्थे परिकम्मसञ्ञापि उपचारसञ्ञापि अप्पनासञ्ञापि वट्टति. नीले नीलन्ति उप्पज्जनकसञ्ञापि वट्टतियेव. पीतकादीसुपि एसेव नयो. या चावुसो, वेदनाति एत्थ वेदना, सञ्ञा, विञ्ञाणन्ति इमानि तीणि गहेत्वा पञ्ञा कस्मा न गहिताति? असब्बसङ्गाहिकत्ता. पञ्ञाय हि गहिताय पञ्ञाय सम्पयुत्ताव वेदनादयो लब्भन्ति, नो विप्पयुत्ता. तं पन अग्गहेत्वा इमेसु गहितेसु पञ्ञाय सम्पयुत्ता च विप्पयुत्ता च अन्तमसो द्वे पञ्चविञ्ञाणधम्मापि लब्भन्ति. यथा हि तयो पुरिसा सुत्तं सुत्तन्ति वदेय्युं, चतुत्थो रतनावुतसुत्तन्ति. तेसु पुरिमा तयो तक्कगतम्पि पट्टिवट्टकादिगतम्पि यंकिञ्चि बहुं सुत्तं लभन्ति अन्तमसो मक्कटकसुत्तम्पि. रतनावुतसुत्तं परियेसन्तो मन्दं लभति, एवंसम्पदमिदं वेदितब्बं. हेट्ठतो वा पञ्ञा विञ्ञाणेन सद्धिं सम्पयोगं लभापिता विस्सट्ठत्ताव इध न गहिताति वदन्ति. यं हावुसो, वेदेतीति यं आरम्मणं वेदना वेदेति, सञ्ञापि तदेव सञ्जानाति. यं सञ्जानातीति यं आरम्मणं सञ्ञा सञ्जानाति, विञ्ञाणम्पि तदेव विजानातीति अत्थो. इदानि सञ्जानाति विजानाति पजानातीति एत्थ विसेसो वेदितब्बो. तत्थ उपसग्गमत्तमेव विसेसो. जानातीति पदं पन अविसेसो. तस्सापि जाननत्थे विसेसो वेदितब्बो. सञ्ञा हि नीलादिवसेन आरम्मणं सञ्जाननमत्तमेव, अनिच्चं दुक्खं अनत्ताति लक्खणपटिवेधं पापेतुं न सक्कोति. विञ्ञाणं नीलादिवसेन आरम्मणञ्चेव सञ्जानाति, अनिच्चादिलक्खणपटिवेधञ्च पापेति, उस्सक्कित्वा पन मग्गपातुभावं पापेतुं न सक्कोति. पञ्ञा नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावं पापेतुम्पि सक्कोति. यथा हि हेरञ्ञिकफलके कहापणरासिम्हि कते अजातबुद्धि दारको गामिकपुरिसो महाहेरञ्ञिकोति तीसु जनेसु ओलोकेत्वा ठितेसु अजातबुद्धि दारको कहापणानं चित्तविचित्तचतुरस्समण्डलभावमेव जानाति, इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मतन्ति न जानाति. गामिकपुरिसो चित्तादिभावञ्चेव जानाति, मनुस्सानं उपभोगपरिभोगरतनसम्मतभावञ्च. “अयं कूटो अयं छेको अयं करतो अयं सण्हो”ति पन न जानाति. महाहेरञ्ञिको चित्तादिभावम्पि रतनसम्मतभावम्पि कूटादिभावम्पि जानाति, जानन्तो च पन नं रूपं दिस्वापि जानाति, आकोटितस्स सद्दं सुत्वापि, गन्धं घायित्वापि, रसं सायित्वापि, हत्थेन गरुकलहुकभावं उपधारेत्वापि असुकगामे कतोतिपि जानाति, असुकनिगमे असुकनगरे असुकपब्बतच्छायाय असुकनदीतीरे कतोतिपि, असुकाचरियेन कतोतिपि जानाति. एवमेवं सञ्ञा अजातबुद्धिदारकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणमत्तमेव सञ्जानाति. विञ्ञाणं गामिकपुरिसस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति. पञ्ञा महाहेरञ्ञिकस्स कहापणदस्सनं विय नीलादिवसेन आरम्मणम्पि सञ्जानाति, अनिच्चादिवसेन लक्खणपटिवेधम्पि पापेति, उस्सक्कित्वा मग्गपातुभावम्पि पापेति. सो पन नेसं विसेसो दुप्पटिविज्झो. तेनाह आयस्मा नागसेनो– “दुक्करं, महाराज, भगवता कतन्ति. किं, भन्ते, नागसेन भगवता दुक्करं कतन्ति? दुक्करं, महाराज, भगवता कतं, इमेसं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं, अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्तन्”ति (मि. प. 2.7.16). यथा हि तिलतेलं, सासपतेलं, मधुकतेलं, एरण्डकतेलं, वसातेलन्ति इमानि पञ्च तेलानि एकचाटियं पक्खिपित्वा दिवसं यमकमन्थेहि मन्थेत्वा ततो इदं तिलतेलं, इदं सासपतेलन्ति एकेकस्स पाटियेक्कं उद्धरणं नाम दुक्करं, इदं ततो दुक्करतरं. भगवा पन सब्बञ्ञुतञ्ञाणस्स सुप्पटिविद्धत्ता धम्मिस्सरो धम्मराजा इमेसं अरूपीनं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खासि. पञ्चन्नं महानदीनं समुद्दं पविट्ठट्ठाने, “इदं गङ्गाय उदकं, इदं यमुनाया”ति एवं पाटियेक्कं उदक-उद्धरणेनापि अयमत्थो वेदितब्बो.