451. निस्सट्ठेनाति निस्सटेन परिच्चत्तेन वा. तत्थ निस्सटेनाति अत्थे सति पञ्चहि इन्द्रियेहीति निस्सक्कवचनं. परिच्चत्तेनाति अत्थे सति करणवचनं वेदितब्बं. इदं वुत्तं होति– पञ्चहि इन्द्रियेहि निस्सरित्वा मनोद्वारे पवत्तेन पञ्चहि वा इन्द्रियेहि तस्स वत्थुभावं अनुपगमनताय परिच्चत्तेनाति. परिसुद्धेनाति निरुपक्किलेसेन. मनोविञ्ञाणेनाति रूपावचरचतुत्थज्झानचित्तेन. किं नेय्यन्ति किं जानितब्बं. “यंकिञ्चि नेय्यं नाम अत्थि धम्मन्”ति-आदीसु (महानि. 69) हि जानितब्बं नेय्यन्ति वुत्तं. आकासानञ्चायतनं नेय्यन्ति कथं रूपावचरचतुत्थज्झानचित्तेन अरूपावचरसमापत्ति नेय्याति? रूपावचरचतुत्थज्झाने ठितेन अरूपावचरसमापत्तिं निब्बत्तेतुं सक्का होति. एत्थ ठितस्स हि सा इज्झति. तस्मा “आकासानञ्चायतनं नेय्यन्”ति-आदिमाह. अथ नेवसञ्ञानासञ्ञायतनं कस्मा न वुत्तन्ति? पाटियेक्कं अभिनिवेसाभावतो. तत्थ हि कलापतो नयतो सम्मसनं लब्भति, धम्मसेनापतिसदिसस्सापि हि भिक्खुनो पाटियेक्कं अभिनिवेसो न जायति. तस्मा थेरोपि, “एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती”ति (म. नि. 3.94) कलापतो नयतो सम्मसित्वा विस्सज्जेसीति. भगवा पन सब्बञ्ञुतञ्ञाणस्स हत्थगतत्ता नेवसञ्ञानासञ्ञायतनसमापत्तियम्पि परोपञ्ञास धम्मे पाटियेक्कं अंगुद्धारेनेव उद्धरित्वा, “यावता सञ्ञासमापत्तियो, तावता अञ्ञापटिवेधो”ति आह.
पञ्ञाचक्खुना पजानातीति दस्सनपरिणायकट्ठेन चक्खुभूताय पञ्ञाय पजानाति. तत्थ द्वे पञ्ञा समाधिपञ्ञा विपस्सनापञ्ञा च. समाधिपञ्ञाय किच्चतो असम्मोहतो च पजानाति. विपस्सनापञ्ञाय लक्खणपटिवेधेन आरम्मणतो जाननं कथितं. किमत्थियाति को एतिस्सा अत्थो. अभिञ्ञत्थाति-आदीसु अभिञ्ञेय्ये धम्मे अभिजानातीति अभिञ्ञत्था. परिञ्ञेय्ये धम्मे परिजानातीति परिञ्ञत्था. पहातब्बे धम्मे पजहतीति पहानत्था. सा पनेसा लोकियापि अभिञ्ञत्था च परिञ्ञत्था च विक्खम्भनतो पहानत्था. लोकुत्तरापि अभिञ्ञत्था च परिञ्ञत्था च समुच्छेदतो पहानत्था. तत्थ लोकिया किच्चतो असम्मोहतो च पजानाति, लोकुत्तरा असम्मोहतो.
452. सम्मादिट्ठिया उप्पादायाति विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया च. परतो च घोसोति सप्पायधम्मस्सवनं. योनिसो च मनसिकारोति अत्तनो उपायमनसिकारो. तत्थ सावकेसु अपि धम्मसेनापतिनो द्वे पच्चया लद्धुं वट्टन्तियेव. थेरो हि कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वापि अत्तनो धम्मताय अणुमत्तम्पि किलेसं पजहितुं नासक्खि. “ये धम्मा हेतुप्पभवा”ति (महाव. 60) अस्सजित्थेरतो इमं गाथं सुत्वावस्स पटिवेधो जातो. पच्चेकबुद्धानं पन सब्बञ्ञुबुद्धानञ्च परतोघोसकम्मं नत्थि, योनिसोमनसिकारस्मिंयेव ठत्वा पच्चेकबोधिञ्च सब्बञ्ञुतञ्ञाणञ्च निब्बत्तेन्ति.
अनुग्गहिताति लद्धूपकारा. सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणे निब्बत्ता चेतोविमुत्ति फलं अस्साति चेतोविमुत्तिफला. तदेव चेतोविमुत्तिसङ्खातं फलं आनिसंसो अस्साति चेतोविमुत्तिफलानिसंसा. दुतियपदेपि एसेव नयो. एत्थ च चतुत्थफलपञ्ञा पञ्ञाविमुत्ति नाम, अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा. सीलानुग्गहिताति-आदीसु सीलन्ति चतुपारिसुद्धिसीलं. सुतन्ति सप्पायधम्मस्सवनं. साकच्छाति कम्मट्ठाने खलनपक्खलनच्छेदनकथा. समथोति विपस्सनापादिका अट्ठ समापत्तियो. विपस्सनाति सत्तविधा अनुपस्सना. चतुपारिसुद्धिसीलञ्हि पूरेन्तस्स, सप्पायधम्मस्सवनं सुणन्तस्स, कम्मट्ठाने खलनपक्खलनं छिन्दन्तस्स, विपस्सनापादिकासु अट्ठसमापत्तीसु कम्मं करोन्तस्स, सत्तविधं अनुपस्सनं भावेन्तस्स अरहत्तमग्गो उप्पज्जित्वा फलं देति.
यथा हि मधुरं अम्बपक्कं परिभुञ्जितुकामो अम्बपोतकस्स समन्ता उदककोट्ठकं थिरं कत्वा बन्धति. घटं गहेत्वा कालेन कालं उदकं आसिञ्चति. उदकस्स अनिक्खमनत्थं मरियादं थिरं करोति. या होति समीपे वल्लि वा सुक्खदण्डको वा किपिल्लिकपुटो वा मक्कटकजालं वा, तं अपनेति. खणित्तिं गहेत्वा कालेन कालं मूलानि परिखणति. एवमस्स अप्पमत्तस्स इमानि पञ्च कारणानि करोतो सो अम्बो वड्ढित्वा फलं देति. एवंसम्पदमिदं वेदितब्बं. रुक्खस्स समन्ततो कोट्ठकबन्धनं विय हि सीलं दट्ठब्बं, कालेन कालं उदकसिञ्चनं विय धम्मस्सवनं, मरियादाय थिरभावकरणं विय समथो, समीपे वल्लि-आदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं, कालेन कालं खणित्तिं गहेत्वा मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना. तेहि पञ्चहि कारणेहि अनुग्गहितस्स अम्बरुक्खस्स मधुरफलदानकालो विय इमस्स भिक्खुनो इमेहि पञ्चहि धम्मेहि अनुग्गहिताय सम्मादिट्ठिया अरहत्तफलदानं वेदितब्बं.
453. कति पनावुसो, भवाति इध किं पुच्छति? मूलमेव गतो अनुसन्धि, दुप्पञ्ञो येहि भवेहि न उट्ठाति, ते पुच्छिस्सामीति पुच्छति. तत्थ कामभवोति कामभवूपगं कम्मं कम्माभिनिब्बत्ता उपादिन्नक्खन्धापीति उभयमेकतो कत्वा कामभवोति आह. रूपारूपभवेसुपि एसेव नयो. आयतिन्ति अनागते. पुनब्भवस्स अभिनिब्बत्तीति पुनब्भवाभिनिब्बत्ति. इध वट्टं पुच्छिस्सामीति पुच्छति. तत्रातत्राभिनन्दनाति रूपाभिनन्दना सद्दाभिनन्दनाति एवं तहिं तहिं अभिनन्दना, करणवचने चेतं पच्चत्तं. तत्रतत्राभिनन्दनाय पुनब्भवाभिनिब्बत्ति होतीति अत्थो. एत्तावता हि गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सेसि. इदानि विवट्टं पुच्छन्तो “कथं पनावुसो”ति-आदिमाह. तस्स विस्सज्जने अविज्जाविरागाति अविज्जाय खयनिरोधेन. विज्जुप्पादाति अरहत्तमग्गविज्जाय उप्पादेन. किं अविज्जा पुब्बे निरुद्धा, अथ विज्जा पुब्बे उप्पन्नाति? उभयमेतं न वत्तब्बं. पदीपुज्जलनेन अन्धकारविगमो विय विज्जुप्पादेन अविज्जा निरुद्धाव होति. तण्हानिरोधाति तण्हाय खयनिरोधेन. पुनब्भवाभिनिब्बत्ति न होतीति एवं आयतिं पुनब्भवस्स अभिनिब्बत्ति न होति, गमनं आगमनं गमनागमनं उपच्छिज्जति, वट्टं न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सेसि.
454. कतमं पनावुसोति इध किं पुच्छति? उभतोभागविमुत्तो भिक्खु कालेन कालं निरोधं समापज्जति. तस्स निरोधपादकं पठमज्झानं पुच्छिस्सामीति पुच्छति. पठमं झानन्ति इध किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना अङ्गववत्थानं कोट्ठासपरिच्छेदो नाम जानितब्बो, इदं झानं पञ्चङ्गिकं चतुरङ्गिकं तिवङ्गिकं दुवङ्गिकन्ति अङ्गववत्थानं कोट्ठासपरिच्छेदं पुच्छिस्सामीति पुच्छति. वितक्कोति-आदीसु पन अभिनिरोपनलक्खणो वितक्को, अनुमज्जनलक्खणो विचारो, फरणलक्खणा पीति, सातलक्खणं सुखं, अविक्खेपलक्खणा चित्तेकग्गताति इमे पञ्च धम्मा वत्तन्ति. कतङ्गविप्पहीनन्ति इध पन किं पुच्छति? निरोधं समापज्जनकेन भिक्खुना उपकारानुपकारानि अङ्गानि जानितब्बानि, तानि पुच्छिस्सामीति पुच्छति, विस्सज्जनं पनेत्थ पाकटमेव. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, उपरि तस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनसमापत्तिं पुच्छिस्सति. अन्तरा पन छ समापत्तियो संखित्ता, नयं वा दस्सेत्वा विस्सट्ठाति वेदितब्बा.
455. इदानि विञ्ञाणनिस्सये पञ्च पसादे पुच्छन्तो पञ्चिमानि, आवुसोति-आदिमाह. तत्थ गोचरविसयन्ति गोचरभूतं विसयं. अञ्ञमञ्ञस्साति चक्खु सोतस्स सोतं वा चक्खुस्साति एवं एकेकस्स गोचरविसयं न पच्चनुभोति. सचे हि नीलादिभेदं रूपारम्मणं समोधानेत्वा सोतिन्द्रियस्स उपनेय्य, “इङ्घ ताव नं ववत्थपेहि विभावेहि, किं नामेतं आरम्मणन्”ति. चक्खुविञ्ञाणञ्हि विनापि मुखेन अत्तनो धम्मताय एवं वदेय्य– “अरे अन्धबाल वस्ससतम्पि वस्ससहस्सम्पि परिधावमानो अञ्ञत्र मया कुहिं एतस्स जाननकं लभिस्ससि, आहर नं चक्खुपसादे उपनेहि, अहमेतं आरम्मणं जानिस्सामि, यदि वा नीलं यदि वा पीतकं, न हि एसो अञ्ञस्स विसयो, मय्हेवेसो विसयो”ति. सेसद्वारेसुपि एसेव नयो. एवमेतानि अञ्ञमञ्ञस्स गोचरं विसयं न पच्चनुभोन्ति नाम. किं पटिसरणन्ति एतेसं किं पटिसरणं, किं एतानि पटिसरन्तीति पुच्छति. मनो पटिसरणन्ति जवनमनो पटिसरणं. मनो च नेसन्ति मनोद्वारिकजवनमनो वा पञ्चद्वारिकजवनमनो वा एतेसं गोचरविसयं रज्जनादिवसेन अनुभोति. चक्खुविञ्ञाणञ्हि रूपदस्सनमत्तमेव, एत्थ रज्जनं वा दुस्सनं वा मुय्हनं वा नत्थि. एतस्मिं पन द्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा. सोतविञ्ञाणादीसुपि एसेव नयो.
तत्रायं उपमा– पञ्च किर दुब्बलभोजका राजानं सेवित्वा किच्छेन कसिरेन एकस्मिं पञ्चकुलिके गामे परित्तकं आयं लभिंसु. तेसं तत्थ मच्छभागो मंसभागो युत्तिकहापणो वा, बन्धकहापणो वा, मापहारकहापणो वा, अट्ठकहापणो वा, सोळसकहापणो वा, बात्तिंसकहापणो वा, चतुसट्ठिकहापणो वा, दण्डोति एत्तकमत्तमेव पापुणाति. सतवत्थुकं पञ्चसतवत्थुकं सहस्सवत्थुकं महाबलिं राजाव गण्हाति. तत्थ पञ्चकुलिकगामो विय पञ्च पसादा दट्ठब्बा; पञ्च दुब्बलभोजका विय पञ्च विञ्ञाणानि; राजा विय जवनं; दुब्बलभोजकानं परित्तकं आयपापुणनं विय चक्खुविञ्ञाणादीनं रूपदस्सनादिमत्तं. रज्जनादीनि पन एतेसु नत्थि. रञ्ञो महाबलिग्गहणं विय तेसु द्वारेसु जवनस्स रज्जनादीनि वेदितब्बानि.
456. पञ्चिमानि, आवुसोति इध किं पुच्छति? अन्तोनिरोधस्मिं पञ्च पसादे. किरियमयपवत्तस्मिञ्हि वत्तमाने अरूपधम्मा पसादानं बलवपच्चया होन्ति. यो पन तं पवत्तं निरोधेत्वा निरोधसमापत्तिं समापन्नो, तस्स अन्तोनिरोधे पञ्च पसादा किं पटिच्च तिट्ठन्तीति इदं पुच्छिस्सामीति पुच्छति. आयुं पटिच्चाति जीवितिन्द्रियं पटिच्च तिट्ठन्ति उस्मं पटिच्चाति जीवितिन्द्रियं कम्मजतेजं पटिच्च तिट्ठति. यस्मा पन कम्मजतेजोपि जीवितिन्द्रियेन विना न तिट्ठति, तस्मा “उस्मा आयुं पटिच्च तिट्ठती”ति आह. झायतोति जलतो. अच्चिं पटिच्चाति जालसिखं पटिच्च. आभा पञ्ञायतीति आलोको नाम पञ्ञायति. आभं पटिच्च अच्चीति तं आलोकं पटिच्च जालसिखा पञ्ञायति.
एवमेव खो, आवुसो, आयु उस्मं पटिच्च तिट्ठतीति एत्थ जालसिखा विय कम्मजतेजो. आलोको विय जीवितिन्द्रियं. जालसिखा हि उप्पज्जमाना आलोकं गहेत्वाव उप्पज्जति. सा तेन अत्तना जनित-आलोकेनेव सयम्पि अणु थूला दीघा रस्साति पाकटा होति. तत्थ जालपवत्तिया जनित-आलोकेन तस्सायेव जालपवत्तिया पाकटभावो विय उस्मं पटिच्च निब्बत्तेन कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालनं. जीवितिन्द्रियञ्हि दसपि वस्सानि…पे… वस्ससतम्पि कम्मजतेजपवत्तं पालेति. इति महाभूतानि उपादारूपानं निस्सयपच्चयादिवसेन पच्चयानि होन्तीति आयु उस्मं पटिच्च तिट्ठति. जीवितिन्द्रियं महाभूतानि पालेतीति उस्मा आयुं पटिच्च तिट्ठतीति वेदितब्बा.
457. आयुसङ्खाराति आयुमेव. वेदनिया धम्माति वेदना धम्माव. वुट्ठानं पञ्ञायतीति समापत्तितो वुट्ठानं पञ्ञायति. यो हि भिक्खु अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधं समापन्नो, तस्स यथापरिच्छिन्नकालवसेन रूपजीवितिन्द्रियपच्चया अरूपधम्मा उप्पज्जन्ति. एवं पन रूपारूपपवत्तं पवत्तति. यथा किं? यथा एको पुरिसो जालापवत्ते उक्खण्ठितो उदकेन पहरित्वा जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्ही निसीदति. यदा पनस्स पुन जालाय अत्थो होति, छारिकं अपनेत्वा अङ्गारे परिवत्तेत्वा उपादानं दत्वा मुखवातं वा तालवण्टवातं वा ददाति. अथ जालापवत्तं पुन पवत्तति. एवमेव जालापवत्तं विय अरूपधम्मा. पुरिसस्स जालापवत्ते उक्कण्ठित्वा उदकप्पहारेन जालं अप्पवत्तं कत्वा छारिकाय अङ्गारे पिधाय तुण्हीभूतस्स निसज्जा विय भिक्खुनो अरूपपवत्ते उक्कण्ठित्वा सञ्ञञ्च वेदनञ्च निरोधेत्वा निरोधसमापज्जनं. छारिकाय पिहित-अङ्गारा विय रूपजीवितिन्द्रियं. पुरिसस्स पुन जालाय अत्थे सति छारिकापनयनादीनि विय भिक्खुनो यथापरिच्छिन्नकालापगमनं. अग्गिजालाय पवत्ति विय पुन अरूपधम्मेसु उप्पन्नेसु रूपारूपपवत्ति वेदितब्बा.
आयु उस्मा च विञ्ञाणन्ति रूपजीवितिन्द्रियं, कम्मजतेजोधातु, चित्तन्ति इमे तयो धम्मा यदा इमं रूपकायं जहन्ति, अथायं अचेतनं कट्ठं विय पथवियं छड्डितो सेतीति अत्थो. वुत्तञ्चेतं–
“आयु उस्मा च विञ्ञाणं, यदा कायं जहन्तिमं;
अपविद्धो तदा सेति, परभत्तं अचेतनन्”ति. (सं. नि. 3.95).
कायसङ्खाराति अस्सासपस्सासा. वचीसङ्खाराति वितक्कविचारा. चित्तसङ्खाराति सञ्ञावेदना. आयूति रूपजीवितिन्द्रियं. परिभिन्नानीति उपहतानि, विनट्ठानीति अत्थो. तत्थ केचि “निरोधसमापन्नस्स चित्तसङ्खाराव निरुद्धा”ति वचनतो चित्तं अनिरुद्धं होति, तस्मा सचित्तका अयं समापत्तीति वदन्ति. ते वत्तब्बा– “वचीसङ्खारापिस्स निरुद्धा”ति वचनतो वाचा अनिरुद्धा होति, तस्मा निरोधं समापन्नेन धम्मम्पि कथेन्तेन सज्झायम्पि करोन्तेन निसीदितब्बं सिया. “यो चायं मतो कालङ्कतो, तस्सापि चित्तसङ्खारा निरुद्धा”ति वचनतो चित्तं अनिरुद्धं भवेय्य, तस्मा कालङ्कते मातापितरो वा अरहन्ते वा झापयन्तेन अनन्तरियकम्मं कतं भवेय्य. इति ब्यञ्जने अभिनिवेसं अकत्वा आचरियानं नये ठत्वा अत्थो उपपरिक्खितब्बो. अत्थो हि पटिसरणं, न ब्यञ्जनं.
इन्द्रियानि विप्पसन्नानीति किरियमयपवत्तस्मिञ्हि वत्तमाने बहिद्धा आरम्मणेसु पसादे घट्टेन्तेसु इन्द्रियानि किलमन्तानि उपहतानि मक्खितानि विय होन्ति, वातादीहि उट्ठितेन रजेन चतुमहापथे ठपित-आदासो विय. यथा पन थविकायं पक्खिपित्वा मञ्जूसादीसु ठपितो आदासो अन्तोयेव विरोचति, एवं निरोधं समापन्नस्स भिक्खुनो अन्तोनिरोधे पञ्च पसादा अतिविरोचन्ति. तेन वुत्तं “इन्द्रियानि विप्पसन्नानी”ति.
458. कति पनावुसो, पच्चयाति इध किं पुच्छति? निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं पुच्छिस्सामीति पुच्छति. विस्सज्जने पनस्स सुखस्स च पहानाति चत्तारो अपगमनपच्चया कथिता. अनिमित्तायाति इध किं पुच्छति? निरोधतो वुट्ठानकफलसमापत्तिं पुच्छिस्सामीति पुच्छति. अवसेससमापत्तिवुट्ठानञ्हि भवङ्गेन होति, निरोधा वुट्ठानं पन विपस्सनानिस्सन्दाय फलसमापत्तियाति तमेव पुच्छति. सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणानं. अनिमित्ताय च धातुया मनसिकारोति सब्बनिमित्तापगताय निब्बानधातुया मनसिकारो. फलसमापत्तिसहजातं मनसिकारं सन्धायाह. इति हेट्ठा निरोधपादकं पठमज्झानं गहितं, निरोधस्स अनन्तरपच्चयं नेवसञ्ञानासञ्ञायतनं गहितं, इध निरोधतो वुट्ठानकफलसमापत्ति गहिताति.
इमस्मिं ठाने निरोधकथा कथेतब्बा होति. सा, “द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाणन्”ति एवं पटिसम्भिदामग्गे (पटि. म. 1.83) आगता. विसुद्धिमग्गे पनस्सा सब्बाकारेन विनिच्छयकथा कथिता.
इदानि वलञ्जनसमापत्तिं पुच्छन्तो कति पनावुसो, पच्चयाति-आदिमाह. निरोधतो हि वुट्ठानकफलसमापत्तिया ठिति नाम न होति, एकं द्वे चित्तवारमेव पवत्तित्वा भवङ्गं ओतरति. अयञ्हि भिक्खु सत्त दिवसे अरूपपवत्तं निरोधेत्वा निसिन्नो निरोधवुट्ठानकफलसमापत्तियं न चिरं तिट्ठति. वलञ्जनसमापत्तियं पन अद्धानपरिच्छेदोव पमाणं. तस्मा सा ठिति नाम होति. तेनाह– “अनिमित्ताय चेतोविमुत्तिया ठितिया”ति. तस्सा चिरट्ठितत्थं कति पच्चयाति अत्थो. विस्सज्जने पनस्सा पुब्बे च अभिसङ्खारोति अद्धानपरिच्छेदो वुत्तो. वुट्ठानायाति इध भवङ्गवुट्ठानं पुच्छति. विस्सज्जनेपिस्सा सब्बनिमित्तानञ्च मनसिकारोति रूपादिनिमित्तवसेन भवङ्गसहजातमनसिकारो वुत्तो.
459. या चायं, आवुसोति इध किं पुच्छति? इध अञ्ञं अभिनवं नाम नत्थि. हेट्ठा कथितधम्मेयेव एकतो समोधानेत्वा पुच्छामीति पुच्छति. कत्थ पन ते कथिता? “नीलम्पि सञ्जानाति पीतकम्पि, लोहितकम्पि, ओदातकम्पि सञ्जानाती”ति (म. नि. 1.450) एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता. “नत्थि किञ्चीति आकिञ्चञ्ञायतनन्ति नेय्यन्”ति (म. नि. 1.451) एत्थ आकिञ्चञ्ञं. “पञ्ञाचक्खुना पजानाती”ति (म. नि. 1.451) एत्थ सुञ्ञता. “कति पनावुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया वुट्ठानाया”ति एत्थ अनिमित्ता. एवं हेट्ठा कथिताव इमस्मिं ठाने एकतो समोधानेत्वा पुच्छति. तं पन पटिक्खिपित्वा एता तस्मिं तस्मिं ठाने निद्दिट्ठावाति वत्वा अञ्ञे चत्तारो धम्मा एकनामका अत्थि. एको धम्मो चतुनामको अत्थि, एतं पाकटं कत्वा कथापेतुं इध पुच्छतीति अट्ठकथायं सन्निट्ठानं कतं. तस्सा विस्सज्जने अयं वुच्चतावुसो, अप्पमाणा चेतोविमुत्तीति अयं फरण-अप्पमाणताय अप्पमाणा नाम. अयञ्हि अप्पमाणे वा सत्ते फरति, एकस्मिम्पि वा सत्ते असेसेत्वा फरति.
अयं वुच्चतावुसो, आकिञ्चञ्ञाति आरम्मणकिञ्चनस्स अभावतो आकिञ्चञ्ञा. अत्तेन वाति अत्त भावपोसपुग्गलादिसङ्खातेन अत्तेन सुञ्ञं. अत्तनियेन वाति चीवरादिपरिक्खारसङ्खातेन अत्तनियेन सुञ्ञं. अनिमित्ताति रागनिमित्तादीनं अभावेनेव अनिमित्ता, अरहत्तफलसमापत्तिं सन्धायाह. नानत्था चेव नानाब्यञ्जना चाति ब्यञ्जनम्पि नेसं नाना अत्थोपि. तत्थ ब्यञ्जनस्स नानता पाकटाव. अत्थो पन, अप्पमाणा चेतोविमुत्ति भूमन्तरतो महग्गता एव होति रूपावचरा; आरम्मणतो सत्त पञ्ञत्ति-आरम्मणा. आकिञ्चञ्ञा भुम्मन्तरतो महग्गता अरूपावचरा; आरम्मणतो न वत्तब्बारम्मणा. सुञ्ञता भुम्मन्तरतो कामावचरा; आरम्मणतो सङ्खारारम्मणा. विपस्सना हि एत्थ सुञ्ञताति अधिप्पेता. अनिमित्ता भुम्मन्तरतो लोकुत्तरा; आरम्मणतो निब्बनारम्मणा.
रागो खो, आवुसो, पमाणकरणोति-आदीसु यथा पब्बतपादे पूतिपण्णरस-उदकं नाम होति काळवण्णं; ओलोकेन्तानं ब्यामसतगम्भीरं विय खायति. यट्ठिं वा रज्जुं वा गहेत्वा मिनन्तस्स पिट्ठिपादोत्थरणमत्तम्पि न होति. एवमेवं याव रागादयो नुप्पज्जन्ति, ताव पुग्गलं सञ्जानितुं न सक्का होन्ति, सोतापन्नो विय, सकदागामी विय, अनागामी विय च खायति. यदा पनस्स रागादयो उप्पज्जन्ति, तदा रत्तो दुट्ठो मूळ्होति पञ्ञायति. इति एते “एत्तको अयन्”ति पुग्गलस्स पमाणं दस्सेन्तो विय उप्पज्जन्तीति पमाणकरणा नाम वुत्ता. यावता खो, आवुसो, अप्पमाणा चेतोविमुत्तियोति यत्तका अप्पमाणा चेतोविमुत्तियो. कित्तका पन ता? चत्तारो ब्रह्मविहारा, चत्तारो मग्गा, चत्तारि च फलानीति द्वादस. तत्थ ब्रह्मविहारा फरण-अप्पमाणताय अप्पमाणा. सेसा पमाणकरणानं किलेसानं अभावेन अप्पमाणा. निब्बानम्पि अप्पमाणमेव, चेतोविमुत्ति पन न होति, तस्मा न गहितं. अकुप्पाति अरहत्तफलचेतोविमुत्ति; सा हि तासं सब्बजेट्ठिका, तस्मा अग्गमक्खायतीति वुत्ता. रागो खो, आवुसो, किञ्चनोति रागो उप्पज्जित्वा पुग्गलं किञ्चति मद्दति पलिबुन्धति. तस्मा किञ्चनोति वुत्तो. मनुस्सा किर गोणेहि खलं मद्दापेन्तो किञ्चेहि कपिल, किञ्चेहि काळकाति वदन्ति. एवं मद्दनत्थो किञ्चनत्थोति वेदितब्बो. दोसमोहेसुपि एसेव नयो. आकिञ्चञ्ञा चेतोविमुत्तियो नाम नव धम्मा आकिञ्चञ्ञायतनञ्च मग्गफलानि च. तत्थ आकिञ्चञ्ञायतनं किञ्चनं आरम्मणं अस्स नत्थीति आकिञ्चञ्ञं. मग्गफलानि किञ्चनानं मद्दनानं पलिबुन्धनकिलेसानं नत्थिताय आकिञ्चञ्ञानि. निब्बानम्पि आकिञ्चञ्ञं, चेतोविमुत्ति पन न होति, तस्मा न गहितं.
रागो खो, आवुसो, निमित्तकरणोति-आदीसु यथा नाम द्विन्नं कुलानं सदिसा द्वे वच्छका होन्ति. याव तेसं लक्खणं न कतं होति, ताव “अयं असुककुलस्स वच्छको, अयं असुककुलस्सा”ति न सक्का होन्ति जानितुं. यदा पन तेसं सत्तिसूलादीसु अञ्ञतरं लक्खणं कतं होति, तदा सक्का होन्ति जानितुं. एवमेव याव पुग्गलस्स रागो नुप्पज्जति, ताव न सक्का होति जानितुं अरियो वा पुथुज्जनो वाति. रागो पनस्स उप्पज्जमानोव सरागो नाम अयं पुग्गलोति सञ्जानननिमित्तं करोन्तो विय उप्पज्जति, तस्मा “निमित्तकरणो”ति वुत्तो. दोसमोहेसुपि एसेव नयो.
अनिमित्ता चेतोविमुत्ति नाम तेरस धम्मा– विपस्सना, चत्तारो आरुप्पा, चत्तारो मग्गा, चत्तारि च फलानीति. तत्थ विपस्सना निच्चनिमित्तं सुखनिमित्तं अत्तनिमित्तं उग्घाटेतीति अनिमित्ता नाम. चत्तारो आरुप्पा रूपनिमित्तस्स अभावेन अनिमित्ता नाम. मग्गफलानि निमित्तकरणानं किलेसानं अभावेन अनिमित्तानि. निब्बानम्पि अनिमित्तमेव, तं पन चेतोविमुत्ति न होति, तस्मा न गहितं. अथ कस्मा सुञ्ञता चेतोविमुत्ति न गहिताति? सा, “सुञ्ञा रागेना”ति-आदिवचनतो सब्बत्थ अनुपविट्ठाव, तस्मा विसुं न गहिता एकत्थाति आरम्मणवसेन एकत्था. अप्पमाणं आकिञ्चञ्ञं सुञ्ञतं अनिमित्तन्ति हि सब्बानेतानि निब्बानस्सेव नामानि. इति इमिना परियायेन एकत्था. अञ्ञस्मिं पन ठाने अप्पमाणा होन्ति, अञ्ञस्मिं आकिञ्चञ्ञा अञ्ञस्मिं सुञ्ञता अञ्ञस्मिं अनिमित्ताति इमिना परियायेन नानाब्यञ्जना. इति थेरो यथानुसन्धिनाव देसनं निट्ठपेसीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

महावेदल्लसुत्तवण्णना निट्ठिता.