4. चूळवेदल्लसुत्तवण्णना

460. एवं मे सुतन्ति चूळवेदल्लसुत्तं. तत्थ विसाखो उपासकोति विसाखोति एवंनामको उपासको. येन धम्मदिन्नाति येन धम्मदिन्ना नाम भिक्खुनी तेनुपसङ्कमि. को पनायं विसाखो? का धम्मदिन्ना? कस्मा उपसङ्कमीति? विसाखो नाम धम्मदिन्नाय गिहिकाले घरसामिको. सो यदा भगवा सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तवरधम्मचक्को यसादयो कुलपुत्ते विनेत्वा उरुवेलं पत्वा तत्थ जटिलसहस्सं विनेत्वा पुराणजटिलेहि खीणासवभिक्खूहि सद्धिं राजगहं गन्त्वा बुद्धदस्सनत्थं द्वादसनहुताय परिसाय सद्धिं आगतस्स बिम्बिसारमहाराजस्स धम्मं देसेसि. तदा रञ्ञा सद्धिं आगतेसु द्वादसनहुतेसु एकं नहुतं उपासकत्तं पटिवेदेसि, एकादस नहुतानि सोतापत्तिफले पतिट्ठहिंसु सद्धिं रञ्ञा बिम्बिसारेन. अयं उपासको तेसं अञ्ञतरो, तेहि सद्धिं पठमदस्सनेव सोतापत्तिफले पतिट्ठाय, पुन एकदिवसं धम्मं सुत्वा सकदागामिफलं पत्वा, ततो अपरभागेपि एकदिवसं धम्मं सुत्वा अनागामिफले पतिट्ठितो. सो अनागामी हुत्वा गेहं आगच्छन्तो यथा अञ्ञेसु दिवसेसु इतो चितो च ओलोकेन्तो सितं कुरुमानो आगच्छति, एवं अनागन्त्वा सन्तिन्द्रियो सन्तमानसो हुत्वा अगमासि.
धम्मदिन्ना सीहपञ्जरं उग्घाटेत्वा वीथिं ओलोकयमाना तस्स आगमनाकारं दिस्वा, “किं नु खो एतन्”ति चिन्तेत्वा तस्स पच्चुग्गमनं कुरुमाना सोपानसीसे ठत्वा ओलम्बनत्थं हत्थं पसारेसि. उपासको अत्तनो हत्थं समिञ्जेसि. सा “पातरासभोजनकाले जानिस्सामी”ति चिन्तेसि. उपासको पुब्बे ताय सद्धिं एकतो भुञ्जति. तं दिवसं पन तं अनपलोकेत्वा योगावचरभिक्खु विय एककोव भुञ्जि. सा, “सायन्हकाले जानिस्सामी”ति चिन्तेसि. उपासको तंदिवसं सिरिगब्भं न पाविसि, अञ्ञं गब्भं पटिजग्गापेत्वा कप्पियमञ्चकं पञ्ञपापेत्वा निपज्जि. उपासिका, “किं नु ख्वस्स बहिद्धा पत्थना अत्थि, उदाहु केनचिदेव परिभेदकेन भिन्नो, उदाहु मय्हेव कोचि दोसो अत्थी”ति बलवदोमनस्सा हुत्वा, “एकं द्वे दिवसे वसितकाले सक्का ञातुन्”ति तस्स उपट्ठानं गन्त्वा वन्दित्वा अट्ठासि.
उपासको, “किं धम्मदिन्ने अकाले आगतासी”ति पुच्छि. आम अय्यपुत्त, आगताम्हि, न त्वं यथा पुराणो, किं नु ते बहिद्धा पत्थना अत्थीति? नत्थि धम्मदिन्नेति. अञ्ञो कोचि परिभेदको अत्थीति? अयम्पि नत्थीति. एवं सन्ते मय्हेव कोचि दोसो भविस्सतीति. तुय्हम्पि दोसो नत्थीति. अथ कस्मा मया सद्धिं यथा पकतिया आलापसल्लापमत्तम्पि न करोथाति? सो चिन्तेसि– “अयं लोकुत्तरधम्मो नाम गरु भारियो न पकासेततब्बो, सचे खो पनाहं न कथेस्सामि, अयं हदयं फालेत्वा एत्थेव कालं करेय्या”ति तस्सानुग्गहत्थाय कथेसि– “धम्मदिन्ने अहं सत्थु धम्मदेसनं सुत्वा लोकुत्तरधम्मं नाम अधिगतो, तं अधिगतस्स एवरूपा लोकियकिरिया न वट्टति. यदि त्वं इच्छसि, तव चत्तालीस कोटियो मम चत्तालीस कोटियोति असीतिकोटिधनं अत्थि, एत्थ इस्सरा हुत्वा मम मातिट्ठाने वा भगिनिट्ठाने वा ठत्वा वस. तया दिन्नेन भत्तपिण्डमत्तकेन अहं यापेस्सामि. अथेवं न करोसि, इमे भोगे गहेत्वा कुलगेहं गच्छ, अथापि ते बहिद्धा पत्थना नत्थि, अहं तं भगिनिट्ठाने वा धितुट्ठाने वा ठपेत्वा पोसेस्सामी”ति.
सा चिन्तेसि– “पकतिपुरिसो एवं वत्ता नाम नत्थि. अद्धा एतेन लोकुत्तरवरधम्मो पटिविद्धो. सो पन धम्मो किं पुरिसेहेव पटिबुज्झितब्बो, उदाहु मातुगामोपि पटिविज्झितुं सक्कोती”ति विसाखं एतदवोच– “किं नु खो एसो धम्मो पुरिसेहेव लभितब्बो, मातुगामेनपि सक्का लद्धुन्”ति? किं वदेसि धम्मदिन्ने, ये पटिपन्नका, ते एतस्स दायादा, यस्स यस्स उपनिस्सयो अत्थि, सो सो एतं पटिलभतीति. एवं सन्ते मय्हं पब्बज्जं अनुजानाथाति. साधु भद्दे, अहम्पि तं एतस्मिंयेव मग्गे योजेतुकामो, मनं पन ते अजानमानो न कथेमीति तावदेव बिम्बिसारस्स रञ्ञो सन्तिकं गन्त्वा वन्दित्वा अट्ठासि.
राजा “किं, गहपति, अकाले आगतोसी”ति पुच्छि. धम्मदिन्ना, “महाराज, पब्बजिस्सामी”ति वदतीति. किं पनस्स लद्धुं वट्टतीति? अञ्ञं किञ्चि नत्थि, सोवण्णसिविकं देव, लद्धुं वट्टति नगरञ्च पटिजग्गापेतुन्ति. राजा सोवण्णसिविकं दत्वा नगरं पटिजग्गापेसि. विसाखो धम्मदिन्नं गन्धोदकेन नहापेत्वा सब्बालङ्कारेहि अलङ्कारापेत्वा सोवण्णसिविकाय निसीदापेत्वा ञातिगणेन परिवारापेत्वा गन्धपुप्फादीहि पूजयमानो नगरवासनं करोन्तो विय भिक्खुनि-उपस्सयं गन्त्वा, “धम्मदिन्नं पब्बाजेथाय्ये”ति आह. भिक्खुनियो “एकं वा द्वे वा दोसे सहितुं वट्टति गहपती”ति आहंसु. नत्थय्ये कोचि दोसो, सद्धाय पब्बजतीति. अथेका ब्यत्ता थेरी तचपञ्चककम्मट्ठानं आचिक्खित्वा केसे ओहारेत्वा पब्बाजेसि. विसाखो, “अभिरमय्ये, स्वाक्खातो धम्मो”ति वन्दित्वा पक्कामि.
तस्सा पब्बजितदिवसतो पट्ठाय लाभसक्कारो उप्पज्जि. तेनेव पलिबुद्धा समणधम्मं कातुं ओकासं न लभति. अथाचरिय-उपज्झायथेरियो गहेत्वा जनपदं गन्त्वा अट्ठतिंसाय आरम्मणेसु चित्तरुचितं कम्मट्ठानं कथापेत्वा समणधम्मं कातुं आरद्धा, अभिनीहारसम्पन्नत्ता पन नातिचिरं किलमित्थ.
इतो पट्ठाय हि सतसहस्सकप्पमत्थके पदुमुत्तरो नाम सत्था लोके उदपादि. तदा एसा एकस्मिं कुले दासी हुत्वा अत्तनो केसे विक्किणित्वा सुजातत्थेरस्स नाम अग्गसावकस्स दानं दत्वा पत्थनमकासि. सा ताय पत्थनाभिनीहारसम्पत्तिया नातिचिरं किलमित्थ, कतिपाहेनेव अरहत्तं पत्वा चिन्तेसि– “अहं येनत्थेन सासने पब्बजिता, सो मत्थकं पत्तो, किं मे जनपदवासेन, मय्हं ञातकापि पुञ्ञानि करिस्सन्ति, भिक्खुनिसङ्घोपि पच्चयेहि न किलमिस्सति, राजगहं गच्छामी”ति भिक्खुनिसङ्घं गहेत्वा राजगहमेव अगमासि. विसाखो, “धम्मदिन्ना किर आगता”ति सुत्वा, “पब्बजित्वा नचिरस्सेव जनपदं गता, गन्त्वापि नचिरस्सेव पच्चागता, किं नु खो भविस्सति, गन्त्वा जानिस्सामी”ति दुतियगमनेन भिक्खुनि-उपस्सयं अगमासि. तेन वुत्तं– “अथ खो विसाखो उपासको येन धम्मदिन्ना भिक्खुनी तेनुपसङ्कमी”ति.
एतदवोचाति एतं सक्कायोति-आदिवचनं अवोच. कस्मा अवोचाति? एवं किरस्स अहोसि– “अभिरमसि नाभिरमसि, अय्ये”ति एवं पुच्छनं नाम न पण्डितकिच्चं, पञ्चुपादानक्खन्धे उपनेत्वा पञ्हं पुच्छिस्सामि, पञ्हब्याकरणेन तस्सा अभिरतिं वा अनभिरतिं वा जानिस्सामीति, तस्मा अवोच. तं सुत्वाव धम्मदिन्ना अहं, आवुसो विसाख, अचिरपब्बजिता सकायं वा परकायं वा कुतो जानिस्सामीति वा, अञ्ञत्थेरियो उपसङ्कमित्वा पुच्छाति वा अवत्वा उपनिक्खित्तं सम्पटिच्छमाना विय, एकपासकगण्ठिं मोचेन्ती विय गहनट्ठाने हत्थिमग्गं नीहरमाना विय खग्गमुखेन समुग्गं विवरमाना विय च पटिसम्भिदाविसये ठत्वा पञ्हं विस्सज्जमाना, पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धाति-आदिमाह. तत्थ पञ्चाति गणनपरिच्छेदो. उपादानक्खन्धाति उपादानानं पच्चयभूता खन्धाति एवमादिना नयेनेत्थ उपादानक्खन्धकथा वित्थारेत्वा कथेतब्बा. सा पनेसा विसुद्धिमग्गे वित्थारिता एवाति तत्थ वित्तारितनयेनेव वेदितब्बा. सक्कायसमुदयादीसुपि यं वत्तब्बं, तं हेट्ठा तत्थ तत्थ वुत्तमेव.
इदं पन चतुसच्चब्याकरणं सुत्वा विसाखो थेरिया अभिरतभावं अञ्ञासि. यो हि बुद्धसासने उक्कण्ठितो होति अनभिरतो, सो एवं पुच्छितपुच्छितपञ्हं सण्डासेन एकेकं पलितं गण्हन्तो विय, सिनेरुपादतो वालुकं उद्धरन्तो विय विस्सज्जेतुं न सक्कोति. यस्मा पन इमानि चत्तारि सच्चानि लोके चन्दिमसूरिया विय बुद्धसासने पाकटानि, परिसमज्झे गतो हि भगवापि महाथेरापि सच्चानेव पकासेन्ति; भिक्खुसङ्घोपि पब्बजितदिवसतो पट्ठाय कुलपुत्ते चत्तारि नाम किं, चत्तारि अरियसच्चानीति पञ्हं उग्गण्हापेति. अयञ्च धम्मदिन्ना उपायकोसल्ले ठिता पण्डिता ब्यत्ता नयं गहेत्वा सुतेनपि कथेतुं समत्था, तस्मा “न सक्का एतिस्सा एत्तावता सच्चानं पटिविद्धभावो ञातुं, सच्चविनिब्भोगपञ्हब्याकरणेन सक्का ञातुन्”ति चिन्तेत्वा हेट्ठा कथितानि द्वे सच्चानि पटिनिवत्तेत्वा गुळ्हं कत्वा गण्ठिपञ्हं पुच्छिस्सामीति पुच्छन्तो तञ्ञेव नु खो, अय्येति-आदिमाह.
तस्स विस्सज्जने न खो, आवुसो विसाख, तञ्ञेव उपादानन्ति उपादानस्स सङ्खारक्खन्धेकदेसभावतो न तंयेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं. यदि हि तञ्ञेव सिया, रूपादिसभावम्पि उपादानं सिया. यदि अञ्ञत्र सिया, परसमये चित्तविप्पयुत्तो अनुसयो विय पण्णत्ति विय निब्बानं विय च खन्धविनिमुत्तं वा सिया, छट्ठो वा खन्धो पञ्ञपेतब्बो भवेय्य, तस्मा एवं ब्याकासि. तस्सा ब्याकरणं सुत्वा “अधिगतपतिट्ठा अयन्”ति विसाखो निट्ठमगमासि. न हि सक्का अखीणासवेन असम्बद्धेन अवित्थायन्तेन पदीपसहस्सं जालेन्तेन विय एवरूपो गुळ्हो पटिच्छन्नो तिलक्खणाहतो गम्भीरो पञ्हो विस्सज्जेतुं. निट्ठं गन्त्वा पन, “अयं धम्मदिन्ना सासने लद्धपतिट्ठा अधिगतपटिसम्भिदा वेसारज्जप्पत्ता भवमत्थके ठिता महाखीणासवा, समत्था मय्हं पुच्छितपञ्हं कथेतुं, इदानि पन नं ओवत्तिकसारं पञ्हं पुच्छिस्सामी”ति चिन्तेत्वा तं पुच्छन्तो, कथं पनाय्येति-आदिमाह.
461. तस्स विस्सज्जने अस्सुतवाति-आदि मूलपरियाये वित्थारितमेव. रूपं अत्ततो समनुपस्सतीति, “इधेकच्चो रूपं अत्ततो समनुपस्सति. यं रूपं सो अहं, यो अहं तं रूपन्ति रूपञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि नाम तेलप्पदीपस्स झायतो या अच्चि सो वण्णो, यो वण्णो सा अच्चीति अच्चिञ्च वण्णञ्च अद्वयं समनुपस्सति. एवमेव इधेकच्चो रूपं अत्ततो समनुपस्सति…पे… अद्वयं समनुपस्सती”ति (पटि. म. 1.131) एवं रूपं अत्ताति दिट्ठिपस्सनाय पस्सति. रूपवन्तं वा अत्तानन्ति अरूपं अत्ताति गहेत्वा छायावन्तं रुक्खं विय तं अत्तानं रूपवन्तं समनुपस्सति. अत्तनि वा रूपन्ति अरूपमेव अत्ताति गहेत्वा पुप्फस्मिं गन्धं विय अत्तनि रूपं समनुपस्सति. रूपस्मिं वा अत्तानन्ति अरूपमेव अत्ताति गहेत्वा करण्डाय मणिं विय अत्तानं रूपस्मिं समनुपस्सति. वेदनं अत्ततोति-आदीसुपि एसेव नयो.
तत्थ, रूपं अत्ततो समनुपस्सतीति सुद्धरूपमेव अत्ताति कथितं. रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु सत्तसु ठानेसु अरूपं अत्ताति कथितं. वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानन्ति एवं चतूसु खन्धेसु तिण्णं तिण्णं वसेन द्वादससु ठानेसु रूपारूपमिस्सको अत्ता कथितो. तत्थ रूपं अत्ततो समनुपस्सति… वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति इमेसु पञ्चसु ठानेसु उच्छेददिट्ठि कथिता, अवसेसेसु सस्सतदिट्ठीति. एवमेत्थ पन्नरस भवदिट्ठियो, पञ्च विभवदिट्ठियो होन्ति. न रूपं अत्ततोति एत्थ रूपं अत्ताति न समनुपस्सति. अनिच्चं दुक्खं अनत्ताति पन समनुपस्सति. न रूपवन्तं अत्तानं…पे… न विञ्ञाणस्मिं अत्तानन्ति इमे पञ्चक्खन्धे केनचि परियायेन अत्ततो न समनुपस्सति, सब्बाकारेन पन अनिच्चा दुक्खा अनत्ताति समनुपस्सति.