एत्तावता थेरिया, “एवं खो, आवुसो विसाख, सक्कायदिट्ठि होती”ति एवं पुरिमपञ्हं विस्सज्जेन्तिया एत्तकेन गमनं होति, आगमनं होति, गमनागमनं होति, वट्टं वत्ततीति वट्टं मत्थकं पापेत्वा दस्सितं. एवं खो, आवुसो विसाख, सक्कायदिट्ठि न होतीति पच्छिमं पञ्हं विस्सज्जेन्तिया एत्तकेन गमनं न होति, आगमनं न होति, गमनागमनं न होति, वट्टं नाम न वत्ततीति विवट्टं मत्थकं पापेत्वा दस्सितं. 462. कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गोति अयं पञ्हो थेरिया पटिपुच्छित्वा विस्सज्जेतब्बो भवेय्य– “उपासक, तया हेट्ठा मग्गो पुच्छितो, इध कस्मा मग्गमेव पुच्छसी”ति. सा पन अत्तनो ब्यत्तताय पण्डिच्चेन तस्स अधिप्पायं सल्लक्खेसि– “इमिना उपासकेन हेट्ठा पटिपत्तिवसेन मग्गो पुच्छितो भविस्सति, इध पन तं सङ्खतासङ्खतलोकियलोकुत्तरसङ्गहितासङ्गहितवसेन पुच्छितुकामो भविस्सती”ति. तस्मा अप्पटिपुच्छित्वाव यं यं पुच्छि, तं तं विस्सज्जेसि. तत्थ सङ्खतोति चेतितो कप्पितो पकप्पितो आयूहितो कतो निब्बत्तितो समापज्जन्तेन समापज्जितब्बो. तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितोति एत्थ यस्मा मग्गो सप्पदेसो, तयो खन्धा निप्पदेसा, तस्मा अयं सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. तत्थ सम्मावाचादयो तयो सीलमेव, तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिताति. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन विय निद्देसो कतो, अत्थो पन करणवसेन वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति. वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धूपकारो हुत्वा सक्कोति. तत्रायं उपमा– यथा हि “नक्खत्तं कीळिस्सामा”ति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वापि गहेतुं न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य, सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य अथस्स इतरो अंसकूटं उपनामेय्य, सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं. एकतो उय्यानं पविट्ठा तयो सहायका विय हि एकतो जाता सम्मावायामादयो तयो धम्मा. सुपुप्फितचम्पको विय आरम्मणं. हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि. पिट्ठिं दत्वा ओनतसहायो विय वायामो. अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेवं वीरिये पग्गहकिच्चं साधेन्ते, सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो. वायामसतियो पन किरियतो सङ्गहिता होन्ति. सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खं अनत्ताति आरम्मणं निच्छेतुं न सक्कोति, वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुदलेनेव परिवत्तेतुं सक्कोति, अङ्गुलिपब्बेहि पन परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति. एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति, अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदाया दिन्नमेव विनिच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता. सम्मासङ्कप्पो पन किरियतो सङ्गहितो होति. इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं– “तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो”ति. इदानि एकचित्तक्खणिकं मग्गसमाधिं सनिमित्तं सपरिक्खारं पुच्छन्तो, कतमो पनाय्येति-आदिमाह. तस्स विस्सज्जने चत्तारो सतिपट्ठाना मग्गक्खणे चतुकिच्चसाधनवसेन उप्पन्ना सति, सा समाधिस्स पच्चयत्थेन निमित्तं. चत्तारो सम्मप्पधाना चतुकिच्चसाधनवसेनेव उप्पन्नं वीरियं, तं परिवारट्ठेन परिक्खारो होति. तेसंयेव धम्मानन्ति तेसं मग्गसम्पयुत्तधम्मानं. आसेवनाति-आदीसु एकचित्तक्खणिकायेव आसेवनादयो वुत्ताति. वितण्डवादी पन, “एकचित्तक्खणिको नाम मग्गो नत्थि, ‘एवं भावेय्य सत्त वस्सानी’ति हि वचनतो सत्तपि वस्सानि मग्गभावना होति, किलेसा पन लहु छिज्जन्ता सत्तहि ञाणेहि छिज्जन्ती”ति वदति. सो “सुत्तं आहरा”ति वत्तब्बो. अद्धा अञ्ञं अपस्सन्तो, “या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्मन्”ति इदमेव सुत्तं आहरित्वा, “अञ्ञेन चित्तेन आसेवति, अञ्ञेन भावेति, अञ्ञेन बहुलीकरोती”ति वक्खति. ततो वत्तब्बो– “किं पनिदं, सुत्तं नेय्यत्थं नीतत्थन्”ति. ततो वक्खति– “नीतत्थं यथा सुत्तं तथेव अत्थो”ति. तस्स इदं उत्तरं– एवं सन्ते एकं चित्तं आसेवमानं उप्पन्नं, अपरम्पि आसेवमानं, अपरम्पि आसेवमानन्ति एवं दिवसम्पि आसेवनाव भविस्सति, कुतो भावना, कुतो बहुलीकम्मं? एकं वा भावयमानं उप्पन्नं अपरम्पि भावयमानं अपरम्पि भावयमानन्ति एवं दिवसम्पि भावनाव भविस्सति, कुतो आसेवना कुतो बहुलीकम्मं? एकं वा बहुलीकरोन्तं उप्पन्नं, अपरम्पि बहुलीकरोन्तं, अपरम्पि बहुलीकरोन्तन्ति एवं दिवसम्पि बहुलीकम्ममेव भविस्सति कुतो आसेवना, कुतो भावनाति. अथ वा एवं वदेय्य– “एकेन चित्तेन आसेवति, द्वीहि भावेति, तीहि बहुलीकरोति. द्वीहि वा आसेवति, तीहि भावेति, एकेन बहुलीकरोति तीहि वा आसेवति, एकेन भावेति, द्वीहि बहुलीकरोती”ति. सो वत्तब्बो– “मा सुत्तं मे लद्धन्ति यं वा तं वा अवच. पञ्हं विस्सज्जेन्तेन नाम आचरियस्स सन्तिके वसित्वा बुद्धवचनं उग्गण्हित्वा अत्थरसं विदित्वा वत्तब्बं होति. एकचित्तक्खणिकाव अयं आसेवना, एकचित्तक्खणिका भावना, एकचित्तक्खणिकं बहुलीकम्मं. खयगामिलोकुत्तरमग्गो बहुलचित्तक्खणिको नाम नत्थि, ‘एकचित्तक्खणिकोयेवा’ति सञ्ञापेतब्बो. सचे सञ्जानाति, सञ्जानातु, नो चे सञ्जानाति, गच्छ पातोव विहारं पविसित्वा यागुं पिवाही”ति उय्योजेतब्बो. 463. कति पनाय्ये सङ्खाराति इध किं पुच्छति? ये सङ्खारे निरोधेत्वा निरोधं समापज्जति, ते पुच्छिस्सामीति पुच्छति. तेनेवस्स अधिप्पायं ञत्वा थेरी, पुञ्ञाभिसङ्खारादीसु अनेकेसु सङ्खारेसु विज्जमानेसुपि, कायसङ्खारादयोव आचिक्खन्ती, तयोमे आवुसोति-आदिमाह. तत्थ कायपटिबद्धत्ता कायेन सङ्खरीयति करीयति निब्बत्तीयतीति कायसङ्खारो. वाचं सङ्खरोति करोति निब्बत्तेतीति वचीसङ्खारो. चित्तपटिबद्धत्ता चित्तेन सङ्खरीयति करीयति निब्बत्तीयतीति चित्तसङ्खारो. कतमो पनाय्येति इध किं पुच्छति? इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. तथा हि, कायद्वारे आदानगहणमुञ्चनचोपनानि पापेत्वा उप्पन्ना अट्ठ कामावचरकुसलचेतना द्वादस अकुसलचेतनाति एवं कुसलाकुसला वीसति चेतनापि अस्सासपस्सासापि कायसङ्खारात्वेव वुच्चन्ति. वचीद्वारे हनुसंचोपनं वचीभेदं पापेत्वा उप्पन्ना वुत्तप्पकाराव वीसति चेतनापि वितक्कविचारापि वचीसङ्खारोत्वेव वुच्चन्ति. कायवचीद्वारेसु चोपनं अपत्ता रहो निसिन्नस्स चिन्तयतो उप्पन्ना कुसलाकुसला एकूनतिंस चेतनापि सञ्ञा च वेदना चाति इमे द्वे धम्मापि चित्तसङ्खारोत्वेव वुच्चन्ति. एवं इमे सङ्खारा अञ्ञमञ्ञमिस्सा आलुळिता अविभूता दुद्दीपना. ते पाकटे विभूते कत्वा कथापेस्सामीति पुच्छति. कस्मा पनाय्येति इध कायसङ्खारादिनामस्स पदत्थं पुच्छति. तस्स विस्सज्जने कायप्पटिबद्धाति कायनिस्सिता, काये सति होन्ति, असति न होन्ति. चित्तप्पटिबद्धाति चित्तनिस्सिता, चित्ते सति होन्ति, असति न होन्ति. 464. इदानि किं नु खो एसा सञ्ञावेदयितनिरोधं वलञ्जेति, न वलञ्जेति. चिण्णवसी वा तत्थ नो चिण्णवसीति जाननत्थं पुच्छन्तो, कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्ति होतीति-आदिमाह. तस्स विस्सज्जने समापज्जिस्सन्ति वा समापज्जामीति वा पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो. समापन्नोति पदेन अन्तोनिरोधो. तथा पुरिमेहि द्वीहि पदेहि सचित्तककालो कथितो, पच्छिमेन अचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव, एत्तकं कालं अचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय अचित्तकभावाय उपनेति. पठमं निरुज्झति वचीसङ्खारोति सेससङ्खारेहि पठमं दुतियज्झानेयेव निरुज्झति. ततो कायसङ्खारोति ततो परं कायसङ्खारो चतुत्थज्झाने निरुज्झति. ततो चित्तसङ्खारोति ततो परं चित्तसङ्खारो अन्तोनिरोधे निरुज्झति. वुट्ठहिस्सन्ति वा वुट्ठहामीति वा पदद्वयेन अन्तोनिरोधकालो कथितो. वुट्ठितोति पदेन फलसमापत्तिकालो. तथा पुरिमेहि द्वीहि पदेहि अचित्तककालो कथितो, पच्छिमेन सचित्तककालो. पुब्बेव तथा चित्तं भावितं होतीति निरोधसमापत्तितो पुब्बे अद्धानपरिच्छेदकालेयेव एत्तकं कालं अचित्तको हुत्वा ततो परं सचित्तको भविस्सामीति अद्धानपरिच्छेदचित्तं भावितं होति. यं तं तथत्ताय उपनेतीति यं एवं भावितं चित्तं, तं पुग्गलं तथत्ताय सचित्तकभावाय उपनेति. इति हेट्ठा निरोधसमापज्जनकालो गहितो, इध निरोधतो वुट्ठानकालो. इदानि निरोधकथं कथेतुं वारोति निरोधकथा कथेतब्बा सिया, सा पनेसा, “द्वीहि बलेहि समन्नागतत्ता तयो च सङ्खारानं पटिप्पस्सद्धिया सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि वसीभावतापञ्ञा निरोधसमापत्तिया ञाणन्”ति मातिकं ठपेत्वा सब्बाकारेन विसुद्धिमग्गे कथिता. तस्मा तत्थ कथितनयेनेव गहेतब्बा को पनायं निरोधो नाम? चतुन्नं खन्धानं पटिसङ्खा अप्पवत्ति. अथ किमत्थमेतं समापज्जन्तीति. सङ्खारानं पवत्ते उक्कण्ठिता सत्ताहं अचित्तका हुत्वा सुखं विहरिस्साम, दिट्ठधम्मनिब्बानं नामेतं, यदिदं निरोधोति एतदत्थं समापज्जन्ति. पठमं उप्पज्जति चित्तसङ्खारोति निरोधा वुट्ठहन्तस्स हि फलसमापत्तिचित्तं पठमं उप्पज्जति. तंसम्पयुत्तं सञ्ञञ्च वेदनञ्च सन्धाय, “पठमं उप्पज्जति चित्तसङ्खारो”ति आह. ततो कायसङ्खारोति ततो परं भवङ्गसमये कायसङ्खारो उप्पज्जति. किं पन फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति? समुट्ठापेति. इमस्स पन चतुत्थज्झानिका फलसमापत्ति, सा न समुट्ठापेति. किं वा एतेन फलसमापत्ति पठमज्झानिका वा होतु, दुतियततियचतुत्थज्झानिका वा, सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्ति. तेसं अब्बोहारिकभावो सञ्जीवत्थेरवत्थुना वेदितब्बो. सञ्जीवत्थेरस्स हि समापत्तितो वुट्ठाय किंसुकपुप्फसदिसे वीतच्चितङ्गारे मद्दमानस्स गच्छतो चीवरे अंसुमत्तम्पि न झायि, उसुमाकारमत्तम्पि नाहोसि, समापत्तिफलं नामेतन्ति वदन्ति. एवमेवं सन्ताय समापत्तिया वुट्ठितस्स भिक्खुनो अस्सासपस्सासा अब्बोहारिका होन्तीति भवङ्गसमयेनेवेतं कथितन्ति वेदितब्बं. ततो वचीसङ्खारोति ततो परं किरियमयपवत्तवळञ्जनकाले वचीसङ्खारो उप्पज्जति. किं भवङ्गं वितक्कविचारे न समुट्ठापेतीति? समुट्ठापेति. तंसमुट्ठाना पन वितक्कविचारा वाचं अभिसङ्खातुं न सक्कोन्तीति किरियमयपवत्तवळञ्जनकालेनेवतं कथितं. सुञ्ञतो फस्सोति-आदयो सगुणेनापि आरम्मणेनापि कथेतब्बा. सगुणेन ताव सुञ्ञता नाम फलसमापत्ति, ताय सहजातं फस्सं सन्धाय सुञ्ञतो फस्सोति वुत्तं. अनिमित्तापणिहितेसुपिएसेव नयो. आरम्मणेन पन निब्बानं रागादीहि सुञ्ञत्ता सुञ्ञं नाम, रागनिमित्तादीनं अभावा अनिमित्तं, रागदोसमोहप्पणिधीनं अभावा अप्पणिहितं. सुञ्ञतं निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तियं फस्सो सुञ्ञतो नाम. अनिमित्तापणिहितेसुपि एसेव नयो. अपरा आगमनियकथा नाम होति, सुञ्ञता, अनिमित्ता, अप्पणिहिताति हि विपस्सनापि वुच्चति. तत्थ यो भिक्खु सङ्खारे अनिच्चतो परिग्गहेत्वा अनिच्चतो दिस्वा अनिच्चतो वुट्ठाति, तस्स वुट्ठानगामिनिविपस्सना अनिमित्ता नाम होति. यो दुक्खतो परिग्गहेत्वा दुक्खतो दिस्वा दुक्खतो वुट्ठाति, तस्स अप्पणिहिता नाम. यो अनत्ततो परिग्गहेत्वा अनत्ततो दिस्वा अनत्ततो वुट्ठाति, तस्स सुञ्ञता नाम. तत्थ अनिमित्तविपस्सनाय मग्गो अनिमित्तो नाम, अनिमित्तमग्गस्स फलं अनिमित्तं नाम. अनिमित्तफलसमापत्तिसहजाते फस्से फुसन्ते अनिमित्तो फस्सो फुसतीति वुच्चति. अप्पणिहितसुञ्ञतेसुपि एसेव नयो. आगमनियेन कथिते पन सुञ्ञतो वा फस्सो अनिमित्तो वा फस्सो अप्पणिहितो वा फस्सोति विकप्पो आपज्जेय्य, तस्मा सगुणेन चेव आरम्मणेन च कथेतब्बं. एवञ्हि तयो फस्सा फुसन्तीति समेति. विवेकनिन्नन्ति-आदीसु निब्बानं विवेको नाम, तस्मिं विवेके निन्नं ओनतन्ति विवेकनिन्नं. अञ्ञतो आगन्त्वा येन विवेको, तेन वङ्कं विय हुत्वा ठितन्ति विवेकपोणं. येन विवेको, तेन पतमानं विय ठितन्ति विवेकपब्भारं. 465. इदानि या वेदना निरोधेत्वा निरोधसमापत्तिं समापज्जति, ता पुच्छिस्सामीति पुच्छन्तो कति पनाय्ये, वेदनाति आह. कायिकं वाति-आदीसु पञ्चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतसिकं नामाति वेदितब्बं. तत्थ सुखन्ति सभावनिद्देसो. सातन्ति तस्सेव मधुरभावदीपकं वेवचनं. वेदयितन्ति वेदयितभावदीपकं, सब्बवेदनानं साधारणवचनं. सेसपदेसुपि एसेव नयो. Ýhitisukh± विपरिणामदुक्खाति-आदीसु सुखाय वेदनाय अत्थिभावो सुखं, नत्थिभावो दुक्खं. दुक्खाय वेदनाय अत्थिभावो दुक्खं, नत्थिभावो सुखं. अदुक्खमसुखाय वेदनाय जाननभावो सुखं, अजाननभावो दुक्खन्ति अत्थो. किं अनुसयो अनुसेतीति कतमो अनुसयो अनुसेति. अप्पहीनट्ठेन सयितो विय होतीति अनुसयपुच्छं पुच्छति. न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेतीति न सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति. न सब्बाय सुखाय वेदनाय सो अप्पहीनो, न सब्बं सुखं वेदनं आरब्भ उप्पज्जतीति अत्थो. एस नयो सब्बत्थ. किं पहातब्बन्ति अयं पहानपुच्छा नाम. रागं तेन पजहतीति एत्थ एकेनेव ब्याकरणेन द्वे पुच्छा विस्सज्जेसि. इध भिक्खु रागानुसयं विक्खम्भेत्वा पठमज्झानं समापज्जति, झानविक्खम्भितं रागानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अनागामिमग्गेन समुग्घातेति. सो अनागामिमग्गेन पहीनोपि तथा विक्खम्भितत्ताव पठमज्झाने नानुसेति नाम. तेनाह– “न तत्थ रागानुसयो अनुसेती”ति. तदायतनन्ति तं आयतनं, परमस्सासभावेन पतिट्ठानभूतं अरहत्तन्ति अत्थो. इति अनुत्तरेसूति एवं अनुत्तरा विमोक्खाति लद्धनामे अरहत्ते. पिहं उपट्ठापयतोति पत्थनं पट्ठपेन्तस्स. उप्पज्जति पिहापच्चया दोमनस्सन्ति पत्थनाय पट्ठपनमूलकं दोमनस्सं उप्पज्जति. तं पनेतं न पत्थनाय पट्ठपनमूलकं उप्पज्जति, पत्थेत्वा अलभन्तस्स पन अलाभमूलकं उप्पज्जमानं, “उप्पज्जति पिहापच्चया”ति वुत्तं. तत्थ किञ्चापि दोमनस्सं नाम एकन्तेन अकुसलं, इदं पन सेवितब्बं दोमनस्सं वट्टतीति वदन्ति. योगिनो हि तेमासिकं छमासिकं वा नवमासिकं वा पटिपदं गण्हन्ति. तेसु यो तं तं पटिपदं गहेत्वा अन्तोकालपरिच्छेदेयेव अरहत्तं पापुणिस्सामीति घटेन्तो वायमन्तो न सक्कोति यथापरिच्छिन्नकालेन पापुणितुं, तस्स बलवदोमनस्सं उप्पज्जति, आळिन्दिकवासिमहाफुस्सदेवत्थेरस्स विय अस्सुधारा पवत्तन्ति. थेरो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेसि. तस्स, “इमस्मिं वारे अरहत्तं गण्हिस्सामि, इमस्मिं वारे विसुद्धिपवारणं पवारेस्सामी”ति मानसं बन्धित्वा समणधम्मं करोन्तस्सेव एकूनवीसतिवस्सानि अतिक्कन्तानि. पवारणादिवसे आगते थेरस्स अस्सुपातेन मुत्तदिवसो नाम नाहोसि. वीसतिमे पन वस्से अरहत्तं पाणुणि. पटिघं तेन पजहतीति एत्थ दोमनस्सेनेव पटिघं पजहति. न हि पटिघेनेव पटिघप्पहानं, दोमनस्सेन वा दोमनस्सप्पहानं नाम अत्थि. अयं पन भिक्खु तेमासिकादीसु अञ्ञतरं पटिपदं गहेत्वा इति पटिसञ्चिक्खति– “पस्स भिक्खु, किं तुय्हं सीलेन हीनट्ठानं अत्थि, उदाहु वीरियेन, उदाहु पञ्ञाय, ननु ते सीलं सुपरिसुद्धं वीरियं सुपग्गहितं पञ्ञा सूरा हुत्वा वहती”ति. सो एवं पटिसञ्चिक्खित्वा, “न दानि पुन इमस्स दोमनस्सस्स उप्पज्जितुं दस्सामी”ति वीरियं दळ्हं कत्वा अन्तोतेमासे वा अन्तोछमासे वा अन्तोनवमासे वा अनागामिमग्गेन तं समुग्घातेति. इमिना परियायेन पटिघेनेव पटिघं, दोमनस्सेनेव दोमनस्सं पजहति नाम. न तत्थ पटिघानुसयो अनुसेतीति तत्थ एवरूपे दोमनस्से पटिघानुसयो नानुसेति. न तं आरब्भ उप्पज्जति, पहीनोव तत्थ पटिघानुसयोति अत्थो. अविज्जं तेन पजहतीति इध भिक्खु अविज्जानुसयं विक्खम्भेत्वा चतुत्थज्झानं समापज्जति, झानविक्खम्भितं अविज्जानुसयं तथा विक्खम्भितमेव कत्वा विपस्सनं वड्ढेत्वा अरहत्तमग्गेन समुग्घातेति. सो अरहत्तमग्गेन पहीनोपि तथा विक्खम्भितत्ताव चतुत्थज्झाने नानुसेति नाम. तेनाह– “न तत्थ अविज्जानुसयो अनुसेती”ति. 466. इदानि पटिभागपुच्छं पुच्छन्तो सुखाय पनाय्येति-आदिमाह. तस्स विस्सज्जने यस्मा सुखस्स दुक्खं, दुक्खस्स च सुखं पच्चनीकं, तस्मा द्वीसु वेदनासु विसभागपटिभागो कथितो. उपेक्खा पन अन्धकारा अविभूता दुद्दीपना, अविज्जापि तादिसावाति तेनेत्थ सभागपटिभागो कथितो. यत्तकेसु पन ठानेसु अविज्जा तमं करोति, तत्तकेसु विज्जा तमं विनोदेतीति विसभागपटिभागो कथितो. अविज्जाय खो, आवुसोति एत्थ उभोपेते धम्मा अनासवा लोकुत्तराति सभागपटिभागोव कथितो. विमुत्तिया खो, आवुसोति एत्थ अनासवट्ठेन लोकुत्तरट्ठेन अब्याकतट्ठेन च सभागपटिभागोव कथितो. अच्चयासीति एत्थ पञ्हं अतिक्कमित्वा गतोसीति अत्थो. नासक्खि पञ्हानं परियन्तं गहेतुन्ति पञ्हानं परिच्छेदपमाणं गहेतुं नासक्खि, अप्पटिभागधम्मस्स पटिभागं पुच्छि. निब्बानं नामेतं अप्पटिभागं न सक्का नीलं वा पीतकं वाति केनचि धम्मेन सद्धिं पटिभागं कत्वा दस्सेतुं. तञ्च त्वं इमिना अधिप्पायेन पुच्छसीति अत्थो. एत्तावता चायं उपासको यथा नाम सत्तमे घरे सलाकभत्तं लभित्वा गतो भिक्खु सत्त घरानि अतिक्कम्म अट्ठमस्स द्वारे ठितो सब्बानिपि सत्त गेहानि विरद्धोव न अञ्ञासि, एवमेवं अप्पटिभागधम्मस्स पटिभागं पुच्छन्तो सब्बासुपि सत्तसु सप्पटिभागपुच्छासु विरद्धोव होतीति वेदितब्बो. निब्बानोगधन्ति निब्बानब्भन्तरं निब्बानं अनुपविट्ठं. निब्बानपरायनन्ति निब्बानं परं अयनमस्स परा गति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं. 467. पण्डिताति पण्डिच्चेन समन्नागता, धातुकुसला आयतनकुसला पटिच्चसमुप्पादकुसला ठानाट्ठानकुसलाति अत्थो. महापञ्ञाति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गण्हनसमत्थाय पञ्ञाय समन्नागता. यथा तं धम्मदिन्नायाति यथा धम्मदिन्नाय भिक्खुनिया ब्याकतं, अहम्पि तं एवमेवं ब्याकरेय्यन्ति. एत्तावता च पन अयं सुत्तन्तो जिनभासितो नाम जातो, न सावकभासितो. यथा हि राजयुत्तेहि लिखितं पण्णं याव राजमुद्दिकाय न लञ्छितं होति, न ताव राजपण्णन्ति सङ्ख्यं गच्छति; लञ्छितमत्तं पन राजपण्णं नाम होति, तथा, “अहम्पि तं एवमेव ब्याकरेय्यन्”ति इमाय जिनवचनमुद्दिकाय लञ्छितत्ता अयं सुत्तन्तो आहच्चवचनेन जिनभासितो नाम जातो. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळवेदल्लसुत्तवण्णना निट्ठिता.