5. चूळधम्मसमादानसुत्तवण्णना

468. एवं मे सुतन्ति चूळधम्मसमादानसुत्तं. तत्थ धम्मसमादानानीति धम्मोति गहितगहणानि. पच्चुप्पन्नसुखन्ति पच्चुप्पन्ने सुखं, आयूहनक्खणे सुखं सुकरं सुखेन सक्का पूरेतुं. आयतिं दुक्खविपाकन्ति अनागते विपाककाले दुक्खविपाकं. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो.
469. नत्थि कामेसु दोसोति वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थि. पातब्यतं आपज्जन्तीति ते वत्थुकामेसु किलेसकामेन पातब्यतं पिवितब्बतं, यथारुचि परिभुञ्जितब्बतं आपज्जन्तीति अत्थो. मोळिबद्धाहीति मोळिं कत्वा बद्धकेसाहि. परिब्बाजिकाहीति तापसपरिब्बाजिकाहि. एवमाहंसूति एवं वदन्ति. परिञ्ञं पञ्ञपेन्तीति पहानं समतिक्कमं पञ्ञपेन्ति. मालुवासिपाटिकाति दीघसण्ठानं मालुवापक्कं. फलेय्याति आतपेन सुस्सित्वा भिज्जेय्य. सालमूलेति सालरुक्खस्स समीपे. सन्तासं आपज्जेय्याति कस्मा आपज्जति? भवनविनासभया. रुक्खमूले पतितमालुवाबीजतो हि लता उप्पज्जित्वा रुक्खं अभिरुहति. सा महापत्ता चेव होति बहुपत्ता च, कोविळारपत्तसदिसेहि पत्तेहि समन्नागता. अथ तं रुक्खं मूलतो पट्ठाय विनन्धमाना सब्बविटपानि सञ्छादेत्वा महन्तं भारं जनेत्वा तिट्ठति. सा वाते वा वायन्ते देवे वा वस्सन्ते ओघनं जनेत्वा तस्स रुक्खस्स सब्बसाखापसाखं भञ्जति, भूमियं निपातेति. ततो तस्मिं रुक्खे पतिट्ठितविमानं भिज्जति नस्सति. इति सा भवनविनासभया सन्तासं आपज्जति.
आरामदेवताति तत्थ तत्थ पुप्फारामफलारामेसु अधिवत्था देवता. वनदेवताति अन्धवनसुभगवनादीसु वनेसु अधिवत्था देवता. रुक्खदेवताति अभिलक्खितेसु नळेरुपुचिमन्दादीसु रुक्खेसु अधिवत्था देवता. ओसधितिणवनप्पतीसूति हरीतकी-आमलकी-आदीसु ओसधीसु तालनाळिकेरादीसु तिणेसु वनजेट्ठकेसु च वनप्पतिरुक्खेसु अधिवत्था देवता. वनकम्मिकाति वने कसनलायनदारु-आहरणगोरक्खादीसु केनचिदेव कम्मेन वा विचरकमनुस्सा. उद्धरेय्युन्ति खादेय्युं. विलम्बिनीति वातेन पहतपहतट्ठानेसु केळिं करोन्ती विय विलम्बन्ती. सुखो इमिस्साति एवरूपाय मालुवालताय सम्फस्सोपि सुखो, दस्सनम्पि सुखं. अयं मे दारकानं आपानमण्डलं भविस्सति, कीळाभूमि भविस्सति, दुतियं मे विमानं पटिलद्धन्ति लताय दस्सनेपि सम्फस्सेपि सोमनस्सजाता एवमाह.
विटभिं करेय्याति साखानं उपरि छत्ताकारेन तिट्ठेय्य. ओघनं जनेय्याति हेट्ठा घनं जनेय्य. उपरि आरुय्ह सकलं रुक्खं पलिवेठेत्वा पुन हेट्ठा भस्समाना भूमिं गण्हेय्याति अत्थो. पदालेय्याति एवं ओघनं कत्वा पुन ततो पट्ठाय याव मूला ओतिण्णसाखाहि अभिरुहमाना सब्बसाखा पलिवेठेन्ती मत्थकं पत्वा तेनेव नियामेन पुन ओरोहित्वा च अभिरुहित्वा च सकलरुक्खं संसिब्बित्वा अज्झोत्थरन्ती सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य. भिन्देय्याति अत्थो. खाणुमत्तमेव तिट्ठेय्य, तत्थ यं साखट्ठकविमानं होति, तं साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति. रुक्खट्ठकविमानं पन याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सति. इदं पन विमानं साखट्ठकं, तस्मा सब्बसाखासु संभिज्जमानासु भिज्जित्थ. देवता पुत्तके गहेत्वा खाणुके ठिता परिदेवितुं आरद्धा.
471. तिब्बरागजातिकोति बहलरागसभावो. रागजं दुक्खं दोमनस्सं पटिसंवेदेतीति तिब्बरागजातिकत्ता दिट्ठे दिट्ठे आरम्मणे निमित्तं गण्हाति. अथस्स आचरियुपज्झाया दण्डकम्मं आणापेन्ति. सो अभिक्खणं दण्डकम्मं करोन्तो दुक्खं दोमनस्सं पटिसंवेदेति, नत्वेव वीतिक्कमं करोति. तिब्बदोसजातिकोति अप्पमत्तिकेनेव कुप्पति, दहरसामणेरेहि सद्धिं हत्थपरामासादीनि करोन्तोव कथेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति. मोहजातिको पन इध कतं वा कततो अकतं वा अकततो न सल्लक्खेति, तानि तानि किच्चानि विराधेति. सोपि दण्डकम्मपच्चया दुक्खं दोमनस्सं पटिसंवेदेति.
472. न तिब्बरागजातिकोति-आदीनि वुत्तपटिपक्खनयेन वेदितब्बानि. कस्मा पनेत्थ कोचि तिब्बरागादिजातिको होति, कोचि न तिब्बरागादिजातिको? कम्मनियामेन. यस्स हि कम्मायूहनक्खणे लोभो बलवा होति, अलोभो मन्दो, अदोसामोहा बलवन्तो, दोसमोहा मन्दा, तस्स मन्दो अलोभो लोभं परियादातुं न सक्कोति, अदोसामोहा पन बलवन्तो दोसमोहे परियादातुं सक्कोन्ति. तस्मा सो तेन कम्मेन दिन्नपटिसन्धिवसेन निब्बत्तो लुद्धो होति, सुखसीलो अक्कोधनो पञ्ञवा वजिरूपमञाणो.
यस्स पन कम्मायूहनक्खणे लोभदोसा बलवन्तो होन्ति, अलोभादोसा मन्दा, अमोहो बलवा, मोहो मन्दो, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च, पञ्ञवा पन होति वजिरूपमञाणो दत्ताभयत्थेरो विय.
यस्स पन कम्मायूहनक्खणे लोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दन्धो च, सुखसीलको पन होति अक्कोधनो.
तथा यस्स कम्मायूहनक्खणे तयोपि लोभदोसमोहा बलवन्तो होन्ति, अलोभादयो मन्दा, सो पुरिमनयेनेव लुद्धो चेव होति दुट्ठो च मूळ्हो च.
यस्स पन कम्मायूहनक्खणे अलोभदोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अप्पकिलेसो होति, दिब्बारम्मणम्पि दिस्वा निच्चलो, दुट्ठो पन होति दन्धपञ्ञो च.
यस्स पन कम्मायूहनक्खणे अलोभादोसमोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति सुखसीलको च, मूळ्हो पन होति.
तथा यस्स कम्मायूहनक्खणे अलोभदोसामोहा बलवन्तो होन्ति, इतरे मन्दा, सो पुरिमनयेनेव अलुद्धो चेव होति पञ्ञवा च, दुट्ठो पन होति कोधनो.
यस्स पन कम्मायूहनक्खणे तयोपि अलोभादयो बलवन्तो होन्ति, लोभादयो मन्दा, सो महासङ्घरक्खितत्थेरो विय अलुद्धो अदुट्ठो पञ्ञवा च होति.
सेसं सब्बत्थ उत्तानत्थमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळधम्मसमादानसुत्तवण्णना निट्ठिता.