6. महाधम्मसमादानसुत्तवण्णना
473. एवं मे सुत्तन्ति महाधम्मसमादानसुत्तं. तत्थ एवंकामाति एवंइच्छा. एवंछन्दाति एवंअज्झासया. एवंअधिप्पायाति एवंलद्धिका. तत्राति तस्मिं अनिट्ठवड्ढने चेव इट्ठपरिहाने च. भगवंमूलकाति भगवा मूलं एतेसन्ति भगवंमूलका. इदं वुत्तं होति इमे, भन्ते, अम्हाकं धम्मा पुब्बे कस्सपसम्मासम्बुद्धेन उप्पादिता, तस्मिं परिनिब्बुते एकं बुद्धन्तरं अञ्ञो समणो वा ब्राह्मणो वा इमे धम्मे उप्पादेतुं समत्थो नाम नाहोसि, भगवता पन नो इमे धम्मा उप्पादिता. भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामाति एवं भगवंमूलका नो, भन्ते, धम्माति. भगवंनेत्तिकाति भगवा हि धम्मानं नेता विनेता अनुनेताति. यथासभावतो पाटियेक्कं पाटियेक्कं नामं गहेत्वा दस्सिता धम्मा भगवंनेत्तिका नाम होन्ति. भगवंपटिसरणाति चतुभूमका धम्मा सब्बञ्ञुतञ्ञाणस्स आपाथं आगच्छमाना भगवति पटिसरन्ति नामाति भगवंपटिसरणा. पटिसरन्तीति ओसरन्ति समोसरन्ति. अपिच महाबोधिमण्डे निसिन्नस्स भगवतो पटिवेधवसेन फस्सो आगच्छति, अहं भगवा किन्नामोति? त्वं फुसनट्ठेन फस्सो नाम. वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं आगच्छति. अहं भगवा किन्नामन्ति? त्वं विजाननट्ठेन विञ्ञाणं नामाति एवं चतुभूमकधम्मानं यथासभावतो पाटियेक्कं पाटियेक्कं नामं गण्हन्तो भगवा धम्मे पटिसरतीतिपि भगवंपटिसरणा. भगवन्तञ्ञेव पटिभातूति भगवतोयेव एतस्स भासितस्स अत्थो उपट्ठातु, तुम्हेयेव नो कथेत्वा देथाति अत्थो. 474. सेवितब्बेति निस्सयितब्बे. भजितब्बेति उपगन्तब्बे. यथा तं अविद्दसुनोति यथा अविदुनो बालस्स अन्धपुथुज्जनस्स. यथा तं विद्दसुनोति यथा विदुनो मेधाविनो पण्डितस्स. 475. अत्थि, भिक्खवे, धम्मसमादानन्ति पुरिमसुत्ते उप्पटिपाटि-आकारेन मातिका ठपिता इध पन यथाधम्मरसेनेव सत्था मातिकं ठपेसि. तत्थ धम्मसमादानन्ति पाणातिपातादीनं धम्मानं गहणं. 476. अविज्जागतोति अविज्जाय समन्नागतो. 477. विज्जागतोति विज्जाय समन्नागतो पञ्ञवा. 478. सहापि दुक्खेनाति एत्थ मिच्छाचारो अभिज्झा मिच्छादिट्ठीति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन दुक्खवेदना होन्ति. सन्निट्ठापकचेतना पन सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वा होति. सेसा पाणातिपातादयो सत्त तिस्सन्नम्पि चेतनानं वसेन दुक्खवेदना होन्ति. इदं सन्धाय वुत्तं सहापि दुक्खेन सहापि दोमनस्सेनाति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं. परियेट्ठिं वा आपज्जन्तस्स पुब्बभागपरभागेसु कायिकं दुक्खम्पि वट्टतियेव. 479. सहापि सुखेनाति एत्थ पाणातिपातो फरुसवाचा ब्यापादोति इमे ताव तयो पुब्बचेतनाय च अपरचेतनाय चाति द्विन्नं चेतनानं वसेन सुखवेदना होन्ति. सन्निट्ठापकचेतना पन दुक्खसम्पयुत्ताव होति. सेसा सत्त तिस्सन्नम्पि चेतनानं वसेन सुखवेदना होन्तियेव. सहापि सोमनस्सेनाति सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं. इट्ठफोट्ठब्बसमङ्गिनो वा पुब्बभागपरभागेसु कायिकं सुखम्पि वट्टतियेव. 480. ततियधम्मसमादाने इधेकच्चो मच्छबन्धो वा होति, मागविको वा, पाणुपघातंयेव निस्साय जीविकं कप्पेति. तस्स गरुट्ठानियो भिक्खु अकामकस्सेव पाणातिपाते आदीनवं, पाणातिपातविरतिया च आनिसंसं कथेत्वा सिक्खापदं देति. सो गण्हन्तोपि दुक्खितो दोमनस्सितोव हुत्वा गण्हाति. अपरभागे कतिपाहं वीतिनामेत्वा रक्खितुं असक्कोन्तोपि दुक्खितोव होति, तस्स पुब्बापरचेतना दुक्खसहगताव होन्ति. सन्निट्ठापकचेतना पन सुखसहगता वा उपेक्खासहगता वाति एवं सब्बत्थ अत्थो वेदितब्बो इति पुब्बभागपरभागचेतनाव सन्धाय इदं वुत्तं सहापि दुक्खेन सहापि दोमनस्सेनाति. दोमनस्समेव चेत्थ दुक्खन्ति वेदितब्बं. 481. चतुत्थधम्मसमादाने दससुपि पदेसु तिस्सोपि पुब्बभागापरभागसन्निट्ठापकचेतना सुखसम्पयुत्ता होन्तियेव, तं सन्धाय इदं वुत्तं सहापि सुखेन सहापि सोमनस्सेनाति. सोमनस्समेव चेत्थ सुखन्ति वेदितब्बं. 482. तित्तकालाबूति तित्तकरस-अलाबु. विसेन संसट्ठोति हलाहलविसेन सम्पयुत्तो मिस्सितो लुळितो. नच्छादेस्सतीति न रुच्चिस्सति न तुट्ठिं करिस्सति. निगच्छसीति गमिस्ससि. अप्पटिसङ्खाय पिवेय्याति तं अप्पच्चवेक्खित्वा पिवेय्य. 483. आपानीयकंसोति आपानीयस्स मधुरपानकस्स भरितकंसो. वण्णसम्पन्नोति पानकवण्णादीहि सम्पन्नवण्णो, कंसे पक्खित्तपानकवसेन पानककंसोपि एवं वुत्तो. छादेस्सतीति तञ्हि हलाहलविसं यत्थ यत्थ पक्खित्तं होति, तस्स तस्सेव रसं देति. तेन वुत्तं छादेस्सतीति. 484. पूतिमुत्तन्ति मुत्तमेव. यथा हि मनुस्सभावो सुवण्णवण्णो पूतिकायोत्वेव, तदहुजातापि गलोचिलता पूतिलतात्वेव वुच्चति. एवं तङ्खणं गहितं तरुणम्पि मुत्तं पूतिमुत्तमेव. नानाभेसज्जेहीति हरीतकामलकादीहि नानोसधेहि. सुखी अस्साति अरोगो सुवण्णवण्णो सुखी भवेय्य. 485. दधि च मधु चाति सुपरिसुद्धं दधि च सुमधुरं मधु च. एकज्झं संसट्ठन्ति एकतो कत्वा मिस्सितं आलुळितं. तस्स तन्ति तस्स तं चतुमधुरभेसज्जं पिवतो रुच्चेय्य. इदञ्च यं भगन्दरसंसट्ठं लोहितं पक्खन्दति, न तस्स भेसज्जं, आहारं थम्भेत्वा मग्गं अवलञ्जं करोति. यं पन पित्तसंसट्ठं लोहितं, तस्सेतं भेसज्जं सीतलकिरियाय परियत्तभूतं. 486. विद्धेति उब्बिद्धे. मेघविगमेन दूरीभूतेति अत्थो. विगतवलाहकेति अपगतमेघे, देवेति आकासे. आकासगतं तमगतन्ति आकासगतं तमं. पुथुसमणब्राह्मणपरप्पवादेति पुथूनं समणब्राह्मणसङ्खातानं परेसं वादे. अभिविहच्चाति अभिहन्त्वा. भासते च तपते च विरोचते चाति सरदकाले मज्झन्हिकसमये आदिच्चोव ओभासं मुञ्चति तपति विज्जोततीति. इदं पन सुत्तं देवतानं अतिविय पियं मनापं. तत्रिदं वत्थु दक्खिणदिसायं किर हत्थिभोगजनपदे सङ्गरविहारो नाम अत्थि. तस्स भोजनसालद्वारे सङ्गररुक्खे अधिवत्था देवता रत्तिभागे एकस्स दहरस्स सरभञ्ञवसेन इदं सुत्तं ओसारेन्तस्स सुत्वा साधुकारं अदासि. दहरो किं एसोति आह. अहं, भन्ते, इमस्मिं रुक्खे अधिवत्था देवताति. कस्मिं देवते पसन्नासि, किं सद्दे, उदाहु सुत्तेति? सद्दो नाम, भन्ते, यस्स कस्सचि होतियेव, सुत्ते पसन्नाम्हि. सत्थारा जेतवने निसीदित्वा कथितदिवसे च अज्ज च एकब्यञ्जनेपि नानं नत्थीति. अस्सोसि त्वं देवते सत्थारा कथितदिवसेति? आम, भन्ते. कत्थ ठिता अस्सोसीति? जेतवनं, भन्ते, गताम्हि, महेसक्खासु पन देवतासु आगच्छन्तीसु तत्थ ओकासं अलभित्वा इधेव ठत्वा अस्सोसिन्ति. एत्थ ठिताय सक्का सुत्थु सद्दो सोतुन्ति? त्वं पन, भन्ते, मय्हं सद्दं सुणसीति? आम देवतेति. दक्खिणकण्णपस्से निसीदित्वा कथनकालो विय, भन्ते, होतीति. किं पन देवते सत्थु रूपं पस्ससीति? सत्था ममेव ओलोकेतीति मञ्ञमाना सण्ठातुं न सक्कोमि, भन्तेति. विसेसं पन निब्बत्तेतुं असक्खित्थ देवतेति. देवता तत्थेव अन्तरधायि. तं दिवसं किरेस देवपुत्तो सोतापत्तिफले पतिट्ठितो. एवमिदं सुत्तं देवतानं पियं मनापं. सेसं सब्बत्थ उत्तानत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
महाधम्मसमादानसुत्तवण्णना निट्ठिता.