7. वीमंसकसुत्तवण्णना
487. एवं मे सुतन्ति वीमंसकसुत्तं. तत्थ वीमंसकेनाति तयो वीमंसका– अत्थवीमंसको सङ्खारवीमंसको सत्थुवीमंसकोति. तेसु, “पण्डिता हावुसो, मनुस्सा वीमंसका”ति (सं. नि. 3.2) एत्थ अत्थवीमंसको आगतो. “यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च होति, पटिच्चसमुप्पादकुसलो च होति, ठानाट्ठानकुसलो च होति, एत्तावता खो, आनन्द, पण्डितो भिक्खु वीमंसकोति अलं वचनाया”ति (म. नि. 3.124) एत्थ सङ्खारवीमंसको आगतो. इमस्मिं पन सुत्ते सत्थुवीमंसको अधिप्पेतो. चेतोपरियायन्ति चित्तवारं चित्तपरिच्छेदं. समन्नेसनाति एसना परियेसना उपपरिक्खा. इति विञ्ञाणायाति एवं विजाननत्थाय. 488. द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति इध कल्याणमित्तूपनिस्सयं दस्सेति. महा हि एस कल्याणमित्तूपनिस्सयो नाम. तस्स महन्तभावो एवं वेदितब्बो– एकस्मिं हि समये आयस्मा आनन्दो उपड्ढं अत्तनो आनुभावेन होति, उपड्ढं कल्याणमित्तानुभावेनाति चिन्तेत्वा अत्तनो धम्मताय निच्छेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा पुच्छि,– “उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स, यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता”ति. भगवा आह– “मा हेवं, आनन्द, मा हेवं, आनन्द, सकलमेविदं, आनन्द, ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता, कल्याणसम्पवङ्कता. कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स, अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्चानन्द, भिक्खु कल्याणमित्तो…पे… अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. इधानन्द, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं एवं खो, आनन्द, भिक्खु कल्याणमित्तो…पे… बहुलीकरोति, तदमिनापेतं, आनन्द, परियायेन वेदितब्बं. यथा सकलमेविदं ब्रह्मचरियं यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति. जराधम्मा…पे… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ती”ति (सं. नि. 5.2). भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपि आह– “बाहिरं, भिक्खवे, अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि, यं एवं महतो अत्थाय संवत्तति, यथयिदं, भिक्खवे, कल्याणमित्तता. कल्याणमित्तता, भिक्खवे, महतो अत्थाय संवत्तती”ति (a. नि. 1.113). महाचुन्दस्स किलेससल्लेखपटिपदं कथेन्तोपि, “परे पापमित्ता भविस्सन्ति, मयमेत्थ कल्याणमित्ता भविस्सामाति सल्लेखो करणीयो”ति (म. नि. 1.83) आह. मेघियत्थेरस्स विमुत्तिपरिपाचनियधम्मे कथेन्तोपि, “अपरिपक्काय, मेघिय, चेतोविमुत्तिया पञ्च धम्मा परिपाकाय संवत्तन्ति. कतमे पञ्च? इध, मेघिय, भिक्खु कल्याणमित्तो होति”ति (उदा. 31) कल्याणमित्तूपनिस्सयमेव विसेसेसि. पियपुत्तस्स राहुलत्थेरस्स अभिण्होवादं देन्तोपि–
“मित्ते भजस्सु कल्याणे, पन्तञ्च सयनासनं;
विवित्तं अप्पनिग्घोसं, मत्तञ्ञू होहि भोजने.
चीवरे पिण्डपाते च, पच्चये सयनासने;
एतेसु तण्हं माकासि, मा लोकं पुनरागमी”ति. (सु. नि. 340, 341)–
कल्याणमित्तूपनिस्सयमेव सब्बपठमं कथेसि. एवं महा एस कल्याणमित्तूपनिस्सयो नाम. इधापि तं दस्सेन्तो भगवा द्वीसु धम्मेसु तथागतो समन्नेसितब्बोति देसनं आरभि. पण्डितो भिक्खु द्वीसु धम्मेसु तथागतं एसतु गवेसतूति अत्थो. एतेन भगवा अयं महाजच्चोति वा, लक्खणसम्पन्नोति वा, अभिरूपो दस्सनीयोति वा, अभिञ्ञातो अभिलक्खितोति वा, इमं निस्सायाहं चीवरादयो पच्चये लभिस्सामीति वा, एवं चिन्तेत्वा मं निस्साय वसनकिच्चं नत्थि. यो पन एवं सल्लक्खेति, “पहोति मे एस सत्था हुत्वा सत्थुकिच्चं साधेतुन्”ति, सो मं भजतूति सीहनादं नदति. बुद्धसीहनादो किर नामेस सुत्तन्तोति.
इदानि ते द्वे धम्मे दस्सेन्तो चक्खुसोतविञ्ञेय्येसूति आह. तत्थ सत्थु कायिको समाचारो वीमंसकस्स चक्खुविञ्ञेय्यो धम्मो नाम. वाचसिको समाचारो सोतविञ्ञेय्यो धम्मो नाम. इदानि तेसु समन्नेसितब्बाकारं दस्सेन्तो ये संकिलिट्ठाति-आदिमाह. तत्थ संकिलिट्ठाति किलेससम्पयुत्ता. ते च न चक्खुसोतविञ्ञेय्या. यथा पन उदके चलन्ते वा पुप्फुळके वा मुञ्चन्ते अन्तो मच्छो अत्थीति विञ्ञायति, एवं पाणातिपातादीनि वा करोन्तस्स, मुसावादादीनि वा भणन्तस्स कायवचीसमाचारे दिस्वा च सुत्वा च तंसमुट्ठापकचित्तं संकिलिट्ठन्ति विञ्ञायति. तस्मा एवमाह. संकिलिट्ठचित्तस्स हि कायवचीसमाचारापि संकिलिट्ठायेव नाम. न ते तथागतस्स संविज्जन्तीति न ते तथागतस्स अत्थि. न उपलब्भन्तीति एवं जानातीति अत्थो. नत्थितायेव हि ते न उपलब्भन्ति न पटिच्छन्नताय. तथा हि भगवा एकदिवसं इमेसु धम्मेसु भिक्खुसङ्घं पवारेन्तो आह– “हन्द दानि, भिक्खवे, पवारेमि वो, न च मे किञ्चि गरहथ कायिकं वा वाचसिकं वा”ति. एवं वुत्ते आयस्मा सारिपुत्तो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच– “न खो मयं, भन्ते, भगवतो किञ्चि गरहाम कायिकं वा वाचसिकं वा. भगवा हि, भन्ते, अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जानेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू मग्गविदू मग्गकोविदो. मग्गानुगा च, भन्ते, एतरहि सावका विहरन्ति पच्छासमन्नागता”ति (सं. नि. 1.215). एवं परिसुद्धा तथागतस्स कायवचीसमाचारा. उत्तरोपि सुदं माणवो तथागतस्स कायवचीद्वारे अनाराधनीयं किञ्चि पस्सिस्सामीति सत्त मासे अनुबन्धित्वा लिक्खामत्तम्पि न अद्दस. मनुस्सभूतो वा एस बुद्धभूतस्स कायवचीद्वारे किं अनाराधनीयं पस्सिस्सति? मारोपि देवपुत्तो बोधिसत्तस्स सतो महाभिनिक्खमनतो पट्ठाय छब्बस्सानि गवेसमानो किञ्चि अनाराधनीयं नाद्दस, अन्तमसो चेतोपरिवितक्कमत्तम्पि. मारो किर चिन्तेसि– “सचस्स वितक्कितमत्तम्पि अकुसलं पस्सिस्सामि, तत्थेव नं मुद्धनि पहरित्वा पक्कमिस्सामी”ति. सो छब्बस्सानि अदिस्वा बुद्धभूतम्पि एकं वस्सं अनुबन्धित्वा किञ्चि वज्जं अपस्सन्तो गमनसमये वन्दित्वा–
“महावीर महापुञ्ञं, इद्धिया यससा जलं;
सब्बवेरभयातीतं, पादे वन्दामि गोतमन्”ति. (सं. नि. 1.159)–
गाथं वत्वा गतो.
वीतिमिस्साति काले कण्हा, काले सुक्काति एवं वोमिस्सका. वोदाताति परिसुद्धा निक्किलेसा. संविज्जन्तीति वोदाता धम्मा अत्थि उपलब्भन्ति. तथागतस्स हि परिसुद्धा कायसमाचारादयो. तेनाह– “चत्तारिमानि, भिक्खवे, तथागतस्स अरक्खेय्यानि. कतमानि चत्तारि? परिसुद्धकायसमाचारो, भिक्खवे, तथागतो, नत्थि तथागतस्स कायदुच्चरितं, यं तथागतो रक्खेय्य, ‘मा मे इदं परो अञ्ञासी’ति. परिसुद्धवचीसमाचारो… परिसुद्धमनोसमाचारो… परिसुद्धाजीवो, भिक्खवे, तथागतो नत्थि तथागतस्स मिच्छाजीवो, यं तथागतो रक्खेय्य, मा मे इदं परो अञ्ञासी”ति (a. नि. 7.58). इमं कुसलं धम्मन्ति इमं अनवज्जं आजीवट्ठमकसीलं. “अयमायस्मा सत्था किं नु खो दीघरत्तं समापन्नो अतिचिरकालतो पट्ठाय इमिना समन्नागतो, उदाहु इत्तरसमापन्नो हिय्यो वा परे वा परसुवे वा दिवसे समापन्नो”ति एवं गवेसतूति अत्थो. एकच्चेन हि एकस्मिं ठाने वसन्तेन बहु मिच्छाजीवकम्मं कतं, तं तत्थ कालातिक्कमे पञ्ञायति, पाकटं होति. सो अञ्ञतरं पच्चन्तगामं वा समुद्दतीरं वा गन्त्वा पण्णसालं कारेत्वा आरञ्ञको विय हुत्वा विहरति. मनुस्सा सम्भावनं उप्पादेत्वा तस्स पणीते पच्चये देन्ति. जनपदवासिनो भिक्खू तस्स परिहारं दिस्वा, “अतिदप्पितो वतायं आयस्मा, को नु खो एसो”ति परिग्गण्हन्ता, “असुकट्ठाने असुकं नाम मिच्छाजीवं कत्वा पक्कन्तभिक्खू”ति ञत्वा न सक्का इमिना सद्धिं उपोसथो वा पवारणा वा कातुन्ति सन्निपतित्वा धम्मेन समेन उक्खेपनीयादीसु अञ्ञतरं कम्मं करोन्ति. एवरूपाय पटिच्छन्नपटिपत्तिया अत्थिभावं वा नत्थिभावं वा वीमंसापेतुं एवमाह. एवं जानातीति दीघरत्तं समापन्नो, न इत्तरसमापन्नोति जानाति. अनच्छरियं चेतं. यं तथागतस्स एतरहि सब्बञ्ञुतं पत्तस्स दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं भवेय्य. यस्स बोधिसत्तकालेपि एवं अहोसि. अतीते किर गन्धारराजा च वेदेहराजा च द्वेपि सहायका हुत्वा कामेसु आदीनवं दिस्वा रज्जानि पुत्तानं निय्यातेत्वा इसिपब्बज्जं पब्बजित्वा एकस्मिं अरञ्ञगामके पिण्डाय चरन्ति. पच्चन्तो नाम दुल्लभलोणो होति. ततो अलोणं यागुं लभित्वा एकिस्साय सालाय निसीदित्वा पिवन्ति. अन्तरन्तरे मनुस्सा लोणचुण्णं आहरित्वा देन्ति. एकदिवसं एको वेदेहिसिस्स पण्णे पक्खिपित्वा लोणचुण्णं अदासि वेदेहिसि गहेत्वा उपड्ढं गन्धारिसिस्स-सन्तिके ठपेत्वा उपड्ढं अत्तनो सन्तिके ठपेसि. ततो थोकं परिभुत्तावसेसं दिस्वा, “मा इदं नस्सी”ति पण्णेन वेठेत्वा तिणगहने ठपेसि. पुन एकस्मिं दिवसे यागुपानकाले सतिं कत्वा ओलोकेन्तो तं दिस्वा गन्धारिसिं उपसङ्कमित्वा, “इतो थोकं गण्हथ आचरिया”ति आह. कुतो ते लद्धं वेदेहिसीति? तस्मिं दिवसे परिभुत्तावसेसं “मा नस्सी”ति मया ठपितन्ति. गन्धारिसि गहेतुं न इच्छति, अलोणकंयेव यागुं पिवित्वा वेदेहं इसिं अवोच–
“हित्वा गामसहस्सानि, परिपुण्णानि सोळस;
कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसी”ति. (जा. 1.7.76).
वेदेहिसि अवोच– “तुम्हे रज्जं पहाय पब्बजिता, इदानि कस्मा लोणचुण्णमत्तसन्निधिकारणा पब्बज्जाय अनुच्छविकं न करोथा”ति? किं मया कतं वेदेहिसीति? अथ नं आह–
“हित्वा गन्धारविसयं, पहूतधनधारियं;
पसासनतो निक्खन्तो, इध दानि पसाससी”ति. (जा. 1.7.77).
गन्धारो आह–
“धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;
धम्मं मे भणमानस्स, न पापमुपलिम्पती”ति. (जा. 1.7.78).
वेदेहो आह–
“येन केनचि वण्णेन, परो लभति रुप्पनं;
महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो”ति. (जा. 1.7.79).
गन्धारो आह–
“कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;
धम्मं मे भणमानस्स, न पापमुपलिम्पती”ति. (जा. 1.7.80).
ततो वेदेहिसि यस्स सकापि बुद्धि नत्थि, आचरियसन्तिके विनयं न सिक्खति, सो अन्धमहिंसो विय वने चरतीति चिन्तेत्वा आह–
“नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;
वने अन्धमहिंसोव, चरेय्य बहुको जनो.
यस्मा च पनिधेकच्चे, आचेरम्हि सुसिक्खिता;
तस्मा विनीतविनया, चरन्ति सुसमाहिता”ति. (जा. 1.7.81-82).