एवञ्च पन वत्वा वेदेहिसि अजानित्वा मया कतन्ति गन्धारिसिं खमापेसि. ते उभोपि तपं चरित्वा ब्रह्मलोकं अगमंसु. एवं तथागतस्स बोधिसत्तकालेपि दीघरत्तं आजीवट्ठमकसीलं परिसुद्धं अहोसि. उत्तज्झापन्नो अयमायस्मा भिक्खु यसपत्तोति अयमायस्मा अम्हाकं सत्था भिक्खु ञत्तं पञ्ञातभावं पाकटभावं अज्झापन्नो नु खो, सयञ्च परिवारसम्पत्तिं पत्तो नु खो नोति. तेन चस्स पञ्ञातज्झापन्नभावेन यससन्निस्सितभावेन च किं एकच्चे आदीनवा सन्दिस्सन्ति उदाहु नोति एवं समन्नेसन्तूति दस्सेति. न ताव, भिक्खवेति, भिक्खवे, याव भिक्खु न राजराजमहामत्तादीसु अभिञ्ञातभावं वा परिवारसम्पत्तिं वा आपन्नो होति, ताव एकच्चे मानातिमानादयो आदीनवा न संविज्जन्ति उपसन्तूपसन्तो विय सोतापन्नो विय सकदागामी विय च विहरति. अरियो नु खो पुथुज्जनो नु खोतिपि ञातुं न सक्का होति. यतो च खो, भिक्खवेति यदा पन इधेकच्चो भिक्खु ञातो होति परिवारसम्पन्नो वा, तदा तिण्हेन सिङ्गेन गोगणं विज्झन्तो दुट्ठगोणो विय, मिगसङ्घं अभिमद्दमानो दीपि विय च अञ्ञे भिक्खू तत्थ तत्थ विज्झन्तो अगारवो असभागवुत्ति अग्गपादेन भूमिं फुसन्तो विय चरति. एकच्चो पन कुलपुत्तो यथा यथा ञातो होति यसस्सी, तथा तथा फलभारभरितो विय सालि सुट्ठुतरं ओनमति, राजराजमहामत्तादीसु उपसङ्कमन्तेसु अकिञ्चनभावं पच्चवेक्खित्वा समणसञ्ञं उपट्ठपेत्वा छिन्नविसाण-उसभो विय, चण्डालदारको विय च सोरतो निवातो नीचचित्तो हुत्वा भिक्खुसङ्घस्स चेव सदेवकस्स च लोकस्स, हिताय सुखाय पटिपज्जति. एवरूपं पटिपत्तिं सन्धाय “नास्स इधेकच्चे आदीनवा”ति आह. तथागतो पन अट्ठसु लोकधम्मेसु तादी, सो हि लाभेपि तादी, अलाभेपि तादी, यसेपि तादी, अयसेपि तादी, पसंसायपि तादी, निन्दायपि तादी, सुखेपि तादी, दुक्खेपि तादी, तस्मा सब्बाकारेन नास्स इधेकच्चे आदीनवा संविज्जन्ति. अभयूपरतोति अभयो हुत्वा उपरतो, अच्चन्तूपरतो सततूपरतोति अत्थो. न वा भयेन उपरतोतिपि अभयूपरतो. चत्तारि हि भयानि किलेसभयं वट्टभयं दुग्गतिभयं उपवादभयन्ति. पुथुज्जनो चतूहिपि भयेहि भायति. सेक्खा तीहि, तेसञ्हि दुग्गतिभयं पहीनं, इति सत्त सेक्खा भयूपरता, खीणासवो अभयूपरतो नाम, तस्स हि एकम्पि भयं नत्थि. किं परवादभयं नत्थीति? नत्थि. परानुद्दयं पन पटिच्च, “मादिसं खीणासवं पटिच्च सत्ता मा नस्सन्तू”ति उपवादं रक्खति. मूलुप्पलवापिविहारवासी यसत्थेरो विय. थेरो किर मूलुप्पलवापिगामं पिण्डाय पाविसि. अथस्स उपट्ठाककुलद्वारं पत्तस्स पत्तं गहेत्वा थण्डिलपीठकं निस्साय आसनं पञ्ञपेसुं. अमच्चधीतापि तंयेव पीठकं निस्साय परतोभागे नीचतरं आसनं पञ्ञापेत्वा निसीदि. एको नेवासिको भिक्खु पच्छा पिण्डाय पविट्ठो द्वारे ठत्वाव ओलोकेन्तो थेरो अमच्चधीतरा सद्धिं एकमञ्चे निसिन्नोति सल्लक्खेत्वा, “अयं पंसुकूलिको विहारेव उपसन्तूपसन्तो विय विहरति, अन्तोगामे पन उपट्ठायिकाहि सद्धिं एकमञ्चे निसीदती”ति चिन्तेत्वा, “किं नु खो मया दुद्दिट्ठन्”ति पुनप्पुनं ओलोकेत्वा तथासञ्ञीव हुत्वा पक्कामि. थेरोपि भत्तकिच्चं कत्वा विहारं गन्त्वा वसनट्ठानं पविसित्वा द्वारं पिधाय निसीदि. नेवासिकोपि कतभत्तकिच्चो विहारं गन्त्वा, “तं पंसुकूलिकं निग्गण्हित्वा विहारा निक्कड्ढिस्सामी”ति असञ्ञतनीहारेन थेरस्स वसनट्ठानं गन्त्वा परिभोगघटतो उलुङ्केन उदकं गहेत्वा महासद्दं करोन्तो पादे धोवि. थेरो, “को नु खो अयं असञ्ञतचारिको”ति आवज्जन्तो सब्बं ञत्वा, “अयं मयि मनं पदोसेत्वा अपायूपगो मा अहोसी”ति वेहासं अब्भुग्गन्त्वा कण्णिकामण्डलसमीपे पल्लङ्केन निसीदि. नेवासिको दुट्ठाकारेन घटिकं उक्खिपित्वा द्वारं विवरित्वा अन्तो पविट्ठो थेरं अपस्सन्तो, “हेट्ठामञ्चं पविट्ठो भविस्सती”ति ओलोकेत्वा तत्थापि अपस्सन्तो निक्खमितुं आरभि. थेरो उक्कासि. इतरो उद्धं ओलोकेन्तो दिस्वा अधिवासेतुं असक्कोन्तो एवमाह– “पतिरूपं ते, आवुसो, पंसुकूलिक एवं आनुभावसम्पन्नस्स उपट्ठायिकाय सद्धिं एकमञ्चे निसीदितुन्”ति. पब्बजिता नाम, भन्ते, मातुगामेन सद्धिं न एकमञ्चे निसीदन्ति, तुम्हेहि पन दुद्दिट्ठमेतन्ति. एवं खीणासवा परानुद्दयाय उपवादं रक्खन्ति. खया रागस्साति रागस्स खयेनेव. वीतरागत्ता कामे न पटिसेवति, न पटिसङ्खाय वारेत्वाति. तञ्चेति एवं तथागतस्स किलेसप्पहानं ञत्वा तत्थ तत्थ ठितनिसिन्नकालादीसुपि चतुपरिसमज्झे अलङ्कतधम्मासने निसीदित्वापि इतिपि सत्था वीतरागो वीतदोसो वीतमोहो वन्तकिलेसो पहीनमलो अब्भा मुत्तपुण्णचन्दो विय सुपरिसुद्धोति एवं तथागतस्स किलेसप्पहाने वण्णं कथयमानं तं वीमंसकं भिक्खुं परे एवं पुच्छेय्युं चेति अत्थो. आकाराति कारणानि. अन्वयाति अनुबुद्धियो. सङ्घे वा विहरन्तोति अप्पेकदा अपरिच्छिन्नगणनस्स भिक्खुसङ्घस्स मज्झे विहरन्तो. एको वा विहरन्तोति इच्छामहं, भिक्खवे अड्ढमासं पटिसल्लीयितुन्ति, तेमासं पटिसल्लीयितुन्ति एवं पटिसल्लाने चेव पालिलेय्यकवनसण्डे च एकको विहरन्तो. सुगताति सुट्ठुगता सुप्पटिपन्ना कारका युत्तपयुत्ता. एवरूपापि हि एकच्चे भिक्खू अत्थि. दुग्गताति दुट्ठुगता दुप्पटिपन्ना कायदळ्हिबहुला विस्सट्ठकम्मट्ठाना. एवरूपापि एकच्चे अत्थि. गणमनुसासन्तीति गणबन्धनेन बद्धा गणारामा गणबहुलिका हुत्वा गणं परिहरन्ति. एवरूपापि एकच्चे अत्थि. तेसं पटिपक्खभूता गणतो निस्सटा विसंसट्ठा विप्पमुत्तविहारिनोपि अत्थि. आमिसेसु सन्दिस्सन्तीति आमिसगिद्धा आमिसचक्खुका चतुपच्चय-आमिसत्थमेव आहिण्डमाना आमिसेसु सन्दिस्समानकभिक्खूपि अत्थि. आमिसेन अनुपलित्ता चतूहि पच्चयेहि विनिवत्तमानसा अब्भा मुत्तचन्दसदिसा हुत्वा विहरमानापि अत्थि. नायमायस्मा तं तेन अवजानातीति अयं आयस्मा सत्था ताय ताय पटिपत्तिया तं तं पुग्गलं नावजानाति, अयं पटिपन्नो कारको, अयं गणतो निस्सटो विसंसट्ठो. अयं आमिसेन अनुपलित्तो पच्चयेहि विनिवत्तमानसो अब्भा मुत्तो चन्दिमा वियाति एवमस्स गेहसितवसेन उस्सादनापि नत्थि. अयं दुप्पटिपन्नो अकारको कायदळ्हिबहुलो विस्सट्ठकम्मट्ठानो, अयं गणबन्धनबद्धो, अयं आमिसगिद्धो लोलो आमिसचक्खुकोति एवमस्स गेहसितवसेन अपसादनापि नत्थीति अत्थो. इमिना किं कथितं होति? तथागतस्स सत्तेसु तादिभावो कथितो होति. अयञ्हि–
“वधकस्स देवदत्तस्स, चोरस्सङ्गुलिमालिनो;
धनपाले राहुले च, सब्बेसं समको मुनी”ति. (मि. प. 6.6.5).
489. तत्र, भिक्खवेति तेसु द्वीसु वीमंसकेसु. यो, “के पनायस्मतो आकारा”ति पुच्छायं आगतो गण्ठिवीमंसको च, यो “अभयूपरतो अयमायस्मा”ति आगतो मूलवीमंसको च. तेसु मूलवीमंसकेन तथागतोव उत्तरि पटिपुच्छितब्बो. सो हि पुब्बे परस्सेव कथाय निट्ठङ्गतो. परो च नाम जानित्वापि कथेय्य अजानित्वापि. एवमस्स कथा भूतापि होति अभूतापि, तस्मा परस्सेव कथाय निट्ठं अगन्त्वा ततो उत्तरि तथागतोव पटिपुच्छितब्बोति अत्थो. ब्याकरमानोति एत्थ यस्मा तथागतस्स मिच्छाब्याकरणं नाम नत्थि, तस्मा सम्मा मिच्छाति अवत्वा ब्याकरमानोत्वेव वुत्तं. एतं पथोहमस्मि एतं गोचरोति एस मय्हं पथो एस गोचरोति अत्थो. “एतापाथो”तिपि पाठो, तस्सत्थो मय्हं आजीवट्ठमकसीलं परिसुद्धं, स्वाहं तस्स परिसुद्धभावेन वीमंसकस्स भिक्खुनो ञाणमुखे एतापाथो, एवं आपाथं गच्छामीति वुत्तं होति. नो च तेन तम्मयोति तेनपि चाहं परिसुद्धेन सीलेन न तम्मयो, न सतण्हो, परिसुद्धसीलत्ताव नित्तण्होहमस्मीति दीपेति. उत्तरुत्तरिं पणीतपणीतन्ति उत्तरुत्तरिं चेव पणीततरञ्च कत्वा देसेति. कण्हसुक्कसप्पटिभागन्ति कण्हं चेव सुक्कञ्च, तञ्च खो सप्पटिभागं सविपक्खं कत्वा, कण्हं पटिबाहित्वा सुक्कन्ति सुक्कं पटिबाहित्वा कण्हन्ति एवं सप्पटिभागं कत्वा कण्हसुक्कं देसेति. कण्हं देसेन्तोपि स-उस्साहं सविपाकं देसेति, सुक्कं देसेन्तोपि स-उस्साहं सविपाकं देसेति. अभिञ्ञाय इधेकच्चं धम्मं धम्मेसु निट्ठं गच्छतीति तस्मिं देसिते धम्मे एकच्चं पटिवेधधम्मं अभिञ्ञाय तेन पटिवेधधम्मेन देसनाधम्मे निट्ठं गच्छति. सत्थरि पसीदतीति एवं धम्मे निट्ठं गन्त्वा भिय्योसोमत्ताय सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति. तेन पन भगवता यो धम्मो अक्खातो, सोपि स्वाक्खातो भगवता धम्मो निय्यानिकत्ता. य्वास्स तं धम्मं पटिपन्नो सङ्घो, सोपि सुप्पटिपन्नो वङ्कादिदोसरहितं पटिपदं पटिपन्नत्ताति एवं धम्मे सङ्घेपि पसीदति. तञ्चेति तं एवं पसन्नं तत्थ तत्थ तिण्णं रतनानं वण्णं कथेन्तं भिक्खुं. 490. इमेहि आकारेहीति इमेहि सत्थुवीमंसनकारणेहि. इमेहि पदेहीति इमेहि अक्खरसम्पिण्डनपदेहि. इमेहि ब्यञ्जनेहीति इमेहि इध वुत्तेहि अक्खरेहि. सद्धा निविट्ठाति ओकप्पना पतिट्ठिता. मूलजाताति सोतापत्तिमग्गवसेन सञ्जातमूला. सोतापत्तिमग्गो हि सद्धाय मूलं नाम. आकारवतीति कारणं परियेसित्वा गहितत्ता सकारणा. दस्सनमूलिकाति सोतापत्तिमग्गमूलिका. सो हि दस्सनन्ति वुच्चति. दळ्हाति थिरा. असंहारियाति हरितुं न सक्का. समणेन वाति समितपापसमणेन वा. ब्राह्मणेन वाति बाहितपापब्राह्मणेन वा. देवेन वाति उपपत्तिदेवेन वा. मारेन वाति वसवत्तिमारेन वा, सोतापन्नस्स हि वसवत्तिमारेनापि सद्धा असंहारिया होति सूरम्बट्ठस्स विय. सो किर सत्थु धम्मदेसनं सुत्वा सोतापन्नो हुत्वा गेहं आगतो. अथ मारो द्वत्तिंसवरलक्खणप्पटिमण्डितं बुद्धरूपं मापेत्वा तस्स घरद्वारे ठत्वा– “सत्था आगतो”ति सासनं पहिणि. सूरो चिन्तेसि, “अहं इदानेव सत्थु सन्तिका धम्मं सुत्वा आगतो, किं नु खो भविस्सती”ति उपसङ्कमित्वा सत्थुसञ्ञाय वन्दित्वा अट्ठासि. मारो आह– “यं ते मया, सूरम्बट्ठ, रूपं अनिच्चं…पे… विञ्ञाणं अनिच्चन्ति कथितं, तं अनुपधारेत्वाव सहसा मया एवं वुत्तं. तस्मा त्वं रूपं निच्चं…पे… विञ्ञाणं निच्चन्ति गण्हाही”ति. सूरो चिन्तेसि– “अट्ठानमेतं, यं बुद्धा अनुपधारेत्वा अपच्चक्खं कत्वा किञ्चि कथेय्युं, अद्धा अयं मय्हं विबाधनत्थं मारो आगतो”ति. ततो नं त्वं मारोति आह. सो मुसावादं कातुं नासक्खि, आम मारोस्मीति पटिजानि. कस्मा आगतोसीति वुत्ते तव सद्धाचालनत्थन्ति आह. कण्ह पापिम, त्वं ताव एकको तिट्ठ, तादिसानं मारानं सतम्पि सहस्सम्पि मम सद्धं चालेतुं असमत्थं, मग्गेन आगता सद्धा नाम सिलापथवियं पतिट्ठितसिनेरु विय अचला होति, किं त्वं एत्थाति अच्छरं पहरि. सो ठातुं असक्कोन्तो तत्थेवन्तरधायि. ब्रह्मुना वाति ब्रह्मकायिकादीसु अञ्ञतरब्रह्मुना वा. केनचि वा लोकस्मिन्ति एते समणादयो ठपेत्वा अञ्ञेनपि केनचि वा लोकस्मिं हरितुं न सक्का. धम्मसमन्नेसनाति सभावसमन्नेसना. धम्मतासुसमन्निट्ठोति धम्मताय सुसमन्निट्ठो, सभावेनेव सुट्ठु समन्नेसितो होतीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
वीमंसकसुत्तवण्णना निट्ठिता.