8. कोसम्बियसुत्तवण्णना

491. एवं मे सुतन्ति कोसम्बियसुत्तं. तत्थ कोसम्बियन्ति एवंनामके नगरे. तस्स किर नगरस्स आरामपोक्खरणी-आदीसु तेसु तेसु ठानेसु कोसम्बरुक्खाव उस्सन्ना अहेसुं, तस्मा कोसम्बीति सङ्खं अगमासि. कुसम्बस्स नाम इसिनो अस्समतो अविदूरे मापितत्तातिपि एके. घोसितारामेति घोसितसेट्ठिना कारिते आरामे.
पुब्बे किर अद्दिलरट्ठं नाम अहोसि. ततो कोतूहलको नाम दलिद्दो छातकभयेन सपुत्तदारो केदारपरिच्छिन्नं सुभिक्खं रट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि. माता निवत्तित्वा तं गहेत्वा गता. ते एकं गोपालकगामकं पविसिंसु, गोपालकानञ्च तदा पहतपायसो पटियत्तो होति, ततो पायसं लभित्वा भुञ्जिंसु. अथ सो पुरिसो पहूतपायसं भुञ्जित्वा जिरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिम्हि पटिसन्धिं गहेत्वा कुक्कुरो जातो. सो गोपालकस्स पियो अहोसि मनापो, गोपालको च पच्चेकबुद्धं उपट्ठासि. पच्चेकबुद्धोपि भत्तकिच्चावसाने कुक्कुरस्स एकं पिण्डं देति. सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति.
सो गोपालके असन्निहिते भत्तवेलाय सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालं कत्वा देवलोके निब्बत्ति. तत्रस्स घोसकदेवपुत्तोत्वेव नामं अहोसि. सो देवलोकतो चवित्वा कोसम्बियं एकस्मिं कुलघरे निब्बत्ति. तं अपुत्तको सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ सो अत्तनो पुत्ते जाते सत्तक्खत्तुं मारापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीविको अपरभागे पितु-अच्चयेन सेट्ठिट्ठानं पत्वा घोसितसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि पावारिकसेट्ठीति द्वे सेट्ठिनो सन्ति. इमेहि सद्धिं तयो अहेसुं.
तेन च समयेन तेसं सहायकानं सेट्ठीनं कुलूपका पञ्चसता इसयो पब्बतपादे वसिंसु. ते कालेन कालं लोणम्बिलसेवनत्थाय मनुस्सपथं आगच्छन्ति. अथेकस्मिं वारे गिम्हसमये मनुस्सपथं आगच्छन्ता निरुदकमहाकन्तारं अतिक्कमित्वा कन्तारपरियोसाने महन्तं निग्रोधरुक्खं दिस्वा चिन्तेसुं– “यादिसो अयं रुक्खो, अद्धा एत्थ महेसक्खाय देवताय भवितब्बं, साधु वतस्स, सचे नो पानीयं वा भोजनीयं वा ददेय्या”ति. देवता इसीनं अज्झासयं विदित्वा इमेसं सङ्गहं करिस्सामीति अत्तनो आनुभावेन विटपन्तरतो नङ्गलसीसमत्तं उदकधारं पवत्तेसि. इसिगणो रजतक्खन्धसदिसं उदकवट्टिं दिस्वा अत्तनो भाजनेहि उदकं गहेत्वा परिभोगं कत्वा चिन्तेसि– “देवताय अम्हाकं परिभोग-उदकं दिन्नं, इदं पन अगामकं महा-अरञ्ञं, साधु वतस्स, सचे नो आहारम्पि ददेय्या”ति. देवता इसीनं उपसंकप्पनवसेन दिब्बानि यागुखज्जकादीनि दत्वा सन्तप्पेसि. इसयो चिन्तयिंसु– “देवताय अम्हाकं परिभोग-उदकम्पि भोजनम्पि सब्बं दिन्नं, साधु वतस्स, सचे नो अत्तानं दस्सेय्या”ति.
देवता तेसं अज्झासयं विदित्वा उपड्ढकायं दस्सेसि. ते आहंसु– “देवते, महती ते सम्पत्ति, किं कम्मं कत्वा इमं सम्पत्तिं अधिगतासी”ति? भन्ते, नातिमहन्तं परित्तकं कम्मं कत्वाति. उपड्ढ-उपोसथकम्मं निस्साय हि देवताय सा सम्पत्ति लद्धा.
अनाथपिण्डिकस्स किर गेहे अयं देवपुत्तो कम्मकारो अहोसि. सेट्ठिस्स हि गेहे उपोसथदिवसेसु अन्तमसो दासकम्मकारे उपादाय सब्बो जनो उपोसथिको होति. एकदिवसं अयं कम्मकारो एककोव पातो उट्ठाय कम्मन्तं गतो. महासेट्ठि निवापं लभनमनुस्से सल्लक्खेन्तो एतस्सेवेकस्स अरञ्ञं गतभावं ञत्वा अस्स सायमासत्थाय निवापं अदासि. भत्तकारिका दासी एकस्सेव भत्तं पचित्वा अरञ्ञतो आगतस्स भत्तं वड्ढेत्वा अदासि, कम्मकारो आह– “अञ्ञेसु दिवसेसु इमस्मिं काले गेहं एकसद्दं अहोसि, अज्ज अतिविय सन्निसिन्नं, किं नु खो एतन्”ति तस्स सा आचिक्खि– “अज्ज इमस्मिं गेहे सब्बे मनुस्सा उपोसथिका, महासेट्ठि तुय्हेवेकस्स निवापं अदासी”ति. एवं अम्माति? आम सामीति. इमस्मिं काले उपोसथं समादिन्नस्स उपोसथकम्मं होति न होतीति महासेट्ठिं पुच्छ अम्माति? ताय गन्त्वा पुच्छितो महासेट्ठि आह– “सकल-उपोसथकम्मं न होति, उपड्ढकम्मं पन होति, उपोसथिको होतू”ति कम्मकारो भत्तं अभुञ्जित्वा मुखं विक्खालेत्वा उपोसथिको हुत्वा वसनट्ठानं गन्त्वा निपज्जि. तस्स आहारपरिक्खीणकायस्स रत्तिं वातो कुप्पि. सो पच्चूससमये कालं कत्वा उपड्ढ-उपोसथकम्मनिस्सन्देन महावट्टनि-अटवियं निग्रोधरुक्खे देवपुत्तो हुत्वा निब्बत्ति. सो तं पवत्तिं इसीनं आरोचेसि.
इसयो तुम्हेहि मयं बुद्धो, धम्मो, सङ्घोति असुतपुब्बं साविता, उप्पन्नो नु खो लोके बुद्धोति? आम, भन्ते, उप्पन्नोति. इदानि कुहिं वसतीति? सावत्थिं निस्साय जेतवने, भन्तेति. इसयो तिट्ठथ ताव तुम्हे मयं सत्थारं पस्सिस्सामाति हट्ठतुट्ठा निक्खमित्वा अनुपुब्बेन कोसम्बिनगरं सम्पापुणिंसु. महासेट्ठिनो, “इसयो आगता”ति पच्चुग्गमनं कत्वा, “स्वे अम्हाकं भिक्खं गण्हथ, भन्ते”ति निमन्तेत्वा पुनदिवसे इसिगणस्स महादानं अदंसु. इसयो भुञ्जित्वाव गच्छामाति आपुच्छिंसु. तुम्हे, भन्ते, अञ्ञस्मिं काले एकम्पि मासं द्वेपि तयोपि चत्तारोपि मासे वसित्वा गच्छथ. इमस्मिं पन वारे हिय्यो आगन्त्वा अज्जेव गच्छामाति वदथ, किमिदन्ति? आम गहपतयो बुद्धो लोके उप्पन्नो, न खो पन सक्का जीवितन्तरायो विदितुं, तेन मयं तुरिता गच्छामाति. तेन हि, भन्ते, मयम्पि गच्छाम, अम्हेहि सद्धिंयेव गच्छथाति. तुम्हे अगारिया नाम महाजटा, तिट्ठथ तुम्हे, मयं पुरेतरं गमिस्सामाति निक्खमित्वा एकस्मिं ठाने द्वेपि दिवसानि अवसित्वा तुरितगमनेनेव सावत्थिं पत्वा जेतवनविहारे सत्थु सन्तिकमेव अगमंसु. सत्थु मधुरधम्मकथं सुत्वा सब्बेव पब्बजित्वा अरहत्तं पापुणिंसु.
तेपि तयो सेट्ठिनो पञ्चहि पञ्चहि सकटसतेहि सप्पिमधुफाणितादीनि चेव पट्टुन्नदुकूलादीनि च आदाय कोसम्बितो निक्खमित्वा अनुपुब्बेन सावत्थिं पत्वा जेतवनसामन्ते खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा एकमन्तं निसीदिंसु. सत्था तिण्णम्पि सहायकानं मधुरधम्मकथं कथेसि. ते बलवसोमनस्सजाता सत्थारं निमन्तेत्वा पुनदिवसे महादानं अदंसु. पुन निमन्तेत्वा पुनदिवसेति एवं अड्ढमासं दानं दत्वा, “अम्हाकं जनपदं आगमनाय पटिञ्ञं देथा”ति पादमूले निपज्जिंसु. भगवा, “सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती”ति आह. एत्तावता पटिञ्ञा दिन्ना नाम होतीति गहपतयो सल्लक्खेत्वा दिन्ना नो भगवता पटिञ्ञाति दसबलं वन्दित्वा निक्खमित्वा अन्तरामग्गे योजने योजने ठाने विहारं कारेत्वा अनुपुब्बेन कोसम्बिं पत्वा, “लोके बुद्धो उप्पन्नो”ति कथयिंसु. तयोपि जना अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो वसनत्थाय विहारे कारापयिंसु. तत्थ कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम अहोसि. पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनो नाम अहोसि. घोसितेन कारितो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं– “घोसितसेट्ठिना कारिते आरामे”ति.
भण्डनजाताति-आदीसु कलहस्स पुब्बभागो भण्डनं नाम, तं जातं एतेसन्ति भण्डनजाता. हत्थपरामासादिवसेन मत्थकं पत्तो कलहो जातो एतेसन्ति कलहजाता. विरुद्धभूतं वादन्ति विवादं, तं आपन्नाति विवादापन्ना. मुखसत्तीहीति वाचासत्तीहि. वितुदन्ताति विज्झन्ता. ते न चेव अञ्ञमञ्ञं सञ्ञापेन्ति न च सञ्ञत्तिं उपेन्तीति ते अत्थञ्च कारणञ्च दस्सेत्वा नेव अञ्ञमञ्ञं जानापेन्ति. सचेपि सञ्ञापेतुं आरभन्ति, तथापि सञ्ञत्तिं न उपेन्ति, जानितुं न इच्छन्तीति अत्थो. निज्झत्तियापि एसेव नयो. एत्थ च निज्झत्तीति सञ्ञत्तिवेवचनमेवेतं. कस्मा पनेते भण्डनजाता अहेसुन्ति? अप्पमत्तकेन कारणेन.
द्वे किर भिक्खू एकस्मिं आवासे वसन्ति विनयधरो च सुत्तन्तिको च. तेसु सुत्तन्तिको भिक्खु एकदिवसं वच्चकुटिं पविट्ठो आचमन-उदकावसेसं भाजने ठपेत्वाव निक्खमि. विनयधरो पच्छा पविट्ठो तं उदकं दिस्वा निक्खमित्वा तं भिक्खुं पुच्छि, आवुसो, तया इदं उदकं ठपितन्ति? आम, आवुसोति. त्वमेत्थ आपत्तिभावं न जानासीति? आम न जानामीति. होति, आवुसो, एत्थ आपत्तीति. सचे होति देसेस्सामीति. सचे पन ते, आवुसो, असञ्चिच्च असतिया कतं, नत्थि ते आपत्तीति. सो तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसि.
विनयधरो अत्तनो निस्सितकानं, “अयं सुत्तन्तिको आपत्तिं आपज्जमानोपि न जानाती”ति आरोचेसि. ते तस्स निस्सितके दिस्वा– “तुम्हाकं उपज्झायो आपत्तिं आपज्जित्वापि आपत्तिभावं न जानाती”ति आहंसु. ते गन्त्वा अत्तनो उपज्झायस्स आरोचेसुं. सो एवमाह– “अयं विनयधरो पुब्बे ‘अनापत्ती’ति वत्वा इदानि ‘आपत्ती’ति वदति, मुसावादी एसो”ति. ते गन्त्वा, “तुम्हाकं उपज्झायो मुसावादी”ति एवं अञ्ञमञ्ञं कलहं वड्ढयिंसु, तं सन्धायेतं वुत्तं.
भगवन्तं एतदवोचाति एतं, “इध, भन्ते, कोसम्बियं भिक्खू भण्डनजाता”ति-आदिवचनं अवोच. तञ्च खो नेव पियकम्यताय न भेदाधिप्पायेन, अथ खो अत्थकामताय हितकामताय. सामग्गिकारको किरेस भिक्खु, तस्मास्स एतदहोसि– “यथा इमे भिक्खू विवादं आरद्धा, न सक्का मया, नापि अञ्ञेन भिक्खुना समग्गा कातुं, अप्पेव नाम सदेवके लोके अप्पटिपुग्गलो भगवा सयं वा गन्त्वा, अत्तनो वा सन्तिकं पक्कोसापेत्वा एतेसं भिक्खूनं खन्तिमेत्तापटिसंयुत्तं सारणीयधम्मदेसनं कथेत्वा सामग्गिं करेय्या”ति अत्थकामताय हितकामताय गन्त्वा अवोच.
492. छयिमे, भिक्खवे, धम्मा सारणीयाति हेट्ठा कलहभण्डनवसेन देसना आरद्धा. इमस्मिं ठाने छ सारणीया धम्मा आगताति एवमिदं कोसम्बियसुत्तं यथानुसन्धिनाव गतं होति. तत्थ सारणीयाति सरितब्बयुत्ता अद्धाने अतिक्कन्तेपि न पमुस्सितब्बा. यो ते धम्मे पूरेति, तं सब्रह्मचारीनं पियं करोन्तीति पियकरणा. गरुं करोन्तीति गरुकरणा. सङ्गहायाति सङ्गहणत्थाय. अविवादायाति अविवादनत्थाय. सामग्गियाति समग्गभावत्थाय एकीभावायाति एकीभावत्थाय निन्नानाकरणाय. संवत्तन्तीति भवन्ति. मेत्तं कायकम्मन्ति मेत्तचित्तेन कत्तब्बं कायकम्मं. वचीकम्ममनोकम्मेसुपि एसेव नयो. इमानि भिक्खूनं वसेन आगतानि, गिहीसुपि लब्भन्तियेव. भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकधम्मपूरणं मेत्तं कायकम्मं नाम. गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं पत्तपटिग्गहणं आसनपञ्ञापनं अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम.
भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापदं, कम्मट्ठानकथनं धम्मदेसना तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनञ्च, “चेतियवन्दनत्थाय गच्छाम, बोधिवन्दनत्थाय गच्छाम, धम्मस्सवनं करिस्साम, पदीपमालापुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञापेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेत्वा छन्दजाता उस्साहजाता वेय्यावच्चं करोथा”ति-आदिकथनकाले मेत्तं वचीकम्मं नाम.